102
Ah.1.17.015a śīta-śūla-kṣaye svinno jāte 'ṅgānāṃ ca mārdave |
Ah.1.17.015c syāc chanair mṛditaḥ snātas tataḥ sneha-vidhiṃ bhajet || 15 ||
Ah.1.17.016a pittāsra-kopa-tṛṇ-mūrchā-svarāṅga-sadana-bhramāḥ |
Ah.1.17.016c sandhi-pīḍā jvaraḥ śyāva-rakta-maṇḍala-darśanam || 16 ||
Ah.1.17.017a svedāti-yogāc chardiś ca tatra stambhanam auṣadham |
Ah.1.17.017c viṣa-kṣārāgny-atīsāra-cchardi-mohātureṣu ca || 17 ||
Ah.1.17.018a svedanaṃ guru tīkṣṇoṣṇaṃ prāyaḥ stambhanam anya-thā |
Ah.1.17.018c drava-sthira-sara-snigdha-rūkṣa-sūkṣmaṃ ca bheṣajam || 18 ||
Ah.1.17.019a svedanaṃ stambhanaṃ ślakṣṇaṃ rūkṣa-sūkṣma-sara-dravam |
Ah.1.17.019c prāyas tiktaṃ kaṣāyaṃ ca madhuraṃ ca samāsataḥ || 19 ||
Ah.1.17.020a stambhitaḥ syād bale labdhe yathoktāmaya-saṅkṣayāt |
Ah.1.17.020c stambha-tvak-snāyu-saṅkoca-kampa-hṛd-vāg-ghanu-grahaiḥ || 20 ||
Ah.1.17.021a pādauṣṭha-tvak-karaiḥ śyāvair ati-stambhitam ādiśet |
Ah.1.17.021c na svedayed ati-sthūla-rūkṣa-dur-bala-mūrchitān || 21 ||
Ah.1.17.022a stambhanīya-kṣata-kṣīṇa-kṣāma-madya-vikāriṇaḥ |
Ah.1.17.022c timirodara-vīsarpa-kuṣṭha-śoṣāḍhya-rogiṇaḥ || 22 || 312
Ah.1.17.023a pīta-dugdha-dadhi-sneha-madhūn kṛta-virecanān |
Ah.1.17.023c bhraṣṭa-dagdha-guda-glāni-krodha-śoka-bhayārditān || 23 || 313
Ah.1.17.024a kṣut-tṛṣṇā-kāmalā-pāṇḍu-mehinaḥ pitta-pīḍitān |
Ah.1.17.024c garbhiṇīṃ puṣpitāṃ sūtāṃ mṛdu cātyayike gade || 24 || 314
  1. Ah.1.17.022v/ 17-22dv -kuṣṭha-śophāḍhya-rogiṇaḥ
  2. Ah.1.17.023v/ 17-23dv -krodha-śoka-bhayānvitān 17-23dv -krodha-rakta-kṣayānvitān
  3. Ah.1.17.024v/ 17-24dv mṛdu tv ātyayike gade