119
Ah.1.19.087a tasmāc cikitsārdha iti pradiṣṭaḥ kṛtsnā cikitsāpi ca vastir ekaiḥ |
Ah.1.19.087c tathā nijāgantu-vikāra-kāri-raktauṣadha-tvena sirā-vyadho 'pi || 87 || 382

Chapter 20

Athanasyavidhir adhyāyaḥ

K edn 134-138
Ah.1.20.001a ūrdhva-jatru-vikāreṣu viśeṣān nasyam iṣyate |
Ah.1.20.001c nāsā hi śiraso dvāraṃ tena tad vyāpya hanti tān || 1 ||
Ah.1.20.002a virecanaṃ bṛṃhaṇaṃ ca śamanaṃ ca tri-dhāpi tat |
Ah.1.20.002c virecanaṃ śiraḥ-śūla-jāḍya-syanda-galāmaye || 2 || 383
Ah.1.20.002.1and1 marśa-dhmānāvapīḍākhyais tat punaḥ ṣaḍ-vidhaṃ smṛtam || 2-1+1 || 384
Ah.1.20.003a śopha-gaṇḍa-kṛmi-granthi-kuṣṭhāpasmāra-pīnase |
Ah.1.20.003c bṛṃhaṇaṃ vāta-je śūle sūryāvarte svara-kṣaye || 3 ||
Ah.1.20.003.1and1 snehena tīkṣṇaiḥ siddhena kalka-kvāthādibhiś ca tat || 3-1+1 ||
Ah.1.20.004a nāsāsya-śoṣe vāk-saṅge kṛcchra-bodhe 'va-bāhuke |
Ah.1.20.004c śamanaṃ nīlikā-vyaṅga-keśa-doṣākṣi-rājiṣu || 4 || 385
Ah.1.20.005a yathā-svaṃ yaugikaiḥ snehair yathā-svaṃ ca prasādhitaiḥ |
Ah.1.20.005c kalka-kvāthādibhiś cādyaṃ madhu-paṭv-āsavair api || 5 ||
Ah.1.20.006a bṛṃhaṇaṃ dhanva-māṃsottha-rasāsṛk-khapurair api |
Ah.1.20.006c śamanaṃ yojayet pūrvaiḥ kṣīreṇa salilena vā || 6 || 386
Ah.1.20.007a marśaś ca pratimarśaś ca dvi-dhā sneho 'tra mātrayā |
Ah.1.20.007c kalkādyair avapīḍas tu sa tīkṣṇair mūrdha-recanaḥ || 7 || 387
  1. Ah.1.19.087v/ 19-87av tasmāc cikitsārdham iti pradiṣṭaḥ 19-87bv kṛtsnā cikitsāpi ca vastir eke
  2. Ah.1.20.002v/ 20-2bv śamanaṃ ca tri-dhā bhavet
  3. Ah.1.20.002-1+1v/ 20-2-1+1av marśa-dhmānāvapīḍākhyāt
  4. Ah.1.20.004v/ 20-4dv -keśa-doṣākṣi-rogiṣu 20-4dv -keśa-doṣākṣi-roga-jit
  5. Ah.1.20.006v/ 20-6dv kṣīreṇa salilena ca 20-6dv kṣīreṇa ca jalena ca
  6. Ah.1.20.007v/ 20-7dv tīkṣṇair mūrdha-virecanaḥ