146
Ah.1.27.006a na tūna-ṣo-ḍaśātīta-saptaty-abda-srutāsṛjām |
Ah.1.27.006c a-snigdhā-sveditāty-artha-sveditānila-rogiṇām || 6 || 496
Ah.1.27.007a garbhiṇī-sūtikā-jīrṇa-pittāsra-śvāsa-kāsinām |
Ah.1.27.007c atīsārodara-cchardi-pāṇḍu-sarvāṅga-śophinām || 7 ||
Ah.1.27.008a sneha-pīte prayukteṣu tathā pañcasu karmasu |
Ah.1.27.008c nā-yantritāṃ sirāṃ vidhyen na tiryaṅ nāpy an-utthitām || 8 || 497
Ah.1.27.009a nāti-śītoṣṇa-vātābhreṣv anya-trātyayikād gadāt |
Ah.1.27.009c śiro-netra-vikāreṣu lalāṭyāṃ mokṣayet sirām || 9 || 498
Ah.1.27.010a apāṅgyām upanāsyāṃ vā karṇa-rogeṣu karṇa-jām |
Ah.1.27.010c nāsā-rogeṣu nāsāgre sthitāṃ nāsā-lalāṭayoḥ || 10 || 499
Ah.1.27.011a pīnase mukha-rogeṣu jihvauṣṭha-hanu-tālu-gāḥ |
Ah.1.27.011c jatrūrdhva-granthiṣu grīvā-karṇa-śaṅkha-śiraḥ-śritāḥ || 11 || 500
Ah.1.27.012a uro-'pāṅga-lalāṭa-sthā unmāde 'pasmṛtau punaḥ |
Ah.1.27.012c hanu-sandhau samaste vā sirāṃ bhrū-madhya-gāminīm || 12 || 501
Ah.1.27.013a vidradhau pārśva-śūle ca pārśva-kakṣā-stanāntare |
Ah.1.27.013c tṛtīyake 'ṃsayor madhye skandhasyādhaś caturthake || 13 ||
Ah.1.27.014a pravāhikāyāṃ śūlinyāṃ śroṇito dvy-aṅgule sthitām |
Ah.1.27.014c śukra-meḍhrāmaye meḍhra ūru-gāṃ gala-gaṇḍayoḥ || 14 ||
Ah.1.27.015a gṛdhrasyāṃ jānuno 'dhas-tād ūrdhvaṃ vā catur-aṅgule |
Ah.1.27.015c indra-vaster adho 'pacyāṃ dvy-aṅgule catur-aṅgule || 15 ||
  1. Ah.1.27.006v/ 27-6av na nyūna-ṣo-ḍaśātīta-
  2. Ah.1.27.008v/ 27-8dv na tiryaṅ nāpy an-ucchritām
  3. Ah.1.27.009v/ 27-9dv lālāṭyāṃ mokṣayet sirām 27-9dv lālāṭyā mokṣayet sirāḥ 27-9dv lalāṭyā mokṣayet sirāḥ
  4. Ah.1.27.010v/ 27-10av apāṅgyā upanāsyā vā
  5. Ah.1.27.011v/ 27-11cv jatrūrdhvaṃ granthiṣu grīvā-
  6. Ah.1.27.012v/ 27-12av uro-'pāṅga-lalāṭa-sthām 27-12dv sirā bhrū-madhya-gāminīḥ