155
Ah.1.28.039a ap-pāna-skandha-ghātābhyāṃ grāsa-śalyaṃ praveśayet |
Ah.1.28.039c sūkṣmākṣi-vraṇa-śalyāni kṣauma-vāla-jalair haret || 39 ||
Ah.1.28.040a apāṃ pūrṇaṃ vidhunuyād avāk-śirasam āyatam |
Ah.1.28.040c vāmayec cā-mukhaṃ bhasma-rāśau vā nikhanen naram || 40 || 534
Ah.1.28.041a karṇe 'mbu-pūrṇe hastena mathitvā taila-vāriṇī |
Ah.1.28.041c kṣiped adho-mukhaṃ karṇaṃ hanyād vācūṣayeta vā || 41 || 535
Ah.1.28.042a kīṭe sroto-gate karṇaṃ pūrayed lavaṇāmbunā |
Ah.1.28.042c śuktena vā sukhoṣṇena mṛte kleda-haro vidhiḥ || 42 ||
Ah.1.28.043a jātuṣaṃ hema-rūpyādi-dhātu-jaṃ ca cira-sthitam |
Ah.1.28.043c ūṣmaṇā prāya-śaḥ śalyaṃ deha-jena vilīyate || 43 ||
Ah.1.28.044a mṛd-veṇu-dāru-śṛṅgāsthi-danta-vālopalāni na |
Ah.1.28.044c viṣāṇa-veṇv-ayas-tāla-dāru-śalyaṃ cirād api || 44 || 536
Ah.1.28.045a prāyo nirbhujyate tad dhi pacaty āśu palāsṛjī |
Ah.1.28.045c śalye māṃsāvagāḍhe cet sa deśo na vidahyate || 45 || 537
Ah.1.28.046a tatas taṃ mardana-sveda-śuddhi-karṣaṇa-bṛṃhaṇaiḥ |
Ah.1.28.046c tīkṣṇopanāha-pānānna-ghana-śastra-padāṅkanaiḥ || 46 || 538
Ah.1.28.047a pācayitvā harec chalyaṃ pāṭanaiṣaṇa-bhedanaiḥ |
Ah.1.28.047c śalya-pradeśa-yantrāṇām avekṣya bahu-rūpa-tām || 47 ||
Ah.1.28.047ūab tais tair upāyair mati-mān śalyaṃ vidyāt tathāharet || 47ū̆ab || 539

Chapter 29

Athaśastrakarmavidhir adhyāyaḥ

K edn 165-171
  1. Ah.1.28.040v/ 28-40cv vāmayed ā-mukhaṃ bhasma- 28-40cv vāmayed vā-mukhaṃ bhasma- 8-40cv vāmayed vā sukhaṃ bhasma-
  2. Ah.1.28.041v/ 28-41dv hanyād vācūṣayet tadā 28-41dv hanyād vācūṣayeta ca
  3. Ah.1.28.044v/ 28-44bv -danta-vālopalādi na
  4. Ah.1.28.045v/ 28-45cv śalye māṃsāvagāḍhe ca
  5. Ah.1.28.046v/ 28-46bv -śuddhi-karśana-bṛṃhaṇaiḥ
  6. Ah.1.28.047ūv/ 28-47ū̆bv śalyaṃ vidyāt tato haret