186
Ah.2.2.057a śṛṅgāṭakaṃ bisaṃ drākṣā kaseru madhukaṃ sitā |
Ah.2.2.057c saptaitān payasā yogān ardha-śloka-samāpanān || 57 ||
Ah.2.2.058a kramāt saptasu māseṣu garbhe sravati yojayet |
Ah.2.2.058c kapittha-bilva-bṛhatī-paṭolekṣu-nidigdhikāt || 58 || 671
Ah.2.2.059a mūlaiḥ śṛtaṃ prayuñjīta kṣīraṃ māse tathāṣṭame |
Ah.2.2.059c navame śārivānantā-payasyā-madhuyaṣṭibhiḥ || 59 ||
Ah.2.2.060a yojayed daśame māsi siddhaṃ kṣīraṃ payasyayā |
Ah.2.2.060c atha-vā yaṣṭimadhuka-nāgarāmaradārubhiḥ || 60 ||
Ah.2.2.061a avasthitaṃ lohitam aṅganāyā vātena garbhaṃ bruvate 'n-abhijñāḥ |
Ah.2.2.061c garbhākṛti-tvāt kaṭukoṣṇa-tīkṣṇaiḥ srute punaḥ kevala eva rakte || 61 ||
Ah.2.2.062a garbhaṃ jaḍā bhūta-hṛtaṃ vadanti mūrter na dṛṣṭaṃ haraṇaṃ yatas taiḥ |
Ah.2.2.062c ojo-'śana-tvād atha-vā-vyavasthair bhūtair upekṣyeta na garbha-mātā || 62 ||

Chapter 3

Athāṅgavibhāgaśārīrādhyāyaḥ

K edn 195-215
Ah.2.3.001a śiro 'ntar-ādhir dvau bāhū sakthinīti samāsataḥ |
Ah.2.3.001c ṣaḍ-aṅgam aṅgaṃ pratyaṅgaṃ tasyākṣi-hṛdayādikam || 1 || 672
Ah.2.3.002a śabdaḥ sparśaś ca rūpaṃ ca raso gandhaḥ kramād guṇāḥ |
Ah.2.3.002c khānilāgny-ab-bhuvām eka-guṇa-vṛddhy-anvayaḥ pare || 2 || 673
Ah.2.3.003a tatra khāt khāni dehe 'smin śrotraṃ śabdo vivikta-tā |
Ah.2.3.003c vātāt sparśa-tvag-ucchvāsā vahner dṛg-rūpa-paktayaḥ || 3 ||
Ah.2.3.004a āpyā jihvā-rasa-kledā ghrāṇa-gandhāsthi pārthivam |
Ah.2.3.004c mṛdv atra mātṛ-jaṃ rakta-māṃsa-majja-gudādikam || 4 ||
  1. Ah.2.2.058v/ 2-58dv -paṭolekṣu-nidigdhi-jaiḥ
  2. Ah.2.3.001v/ 3-1bv sakthinī ca samāsataḥ
  3. Ah.2.3.002v/ 3-2cv khānilāgny-ambu-bhūṣv eka- 3-2dv -guṇa-vṛddhyānvayaḥ pare