188
Ah.2.3.015a śastreṇa tāḥ pariharec catasro māṃsa-rajjavaḥ |
Ah.2.3.015c catur-daśāsthi-saṅghātāḥ sīmantā dvi-guṇā nava || 15 || 681
Ah.2.3.016a asthnāṃ śatāni ṣaṣṭiś ca trīṇi danta-nakhaiḥ saha |
Ah.2.3.016c dhanvantaris tu trīṇy āha sandhīnāṃ ca śata-dvayam || 16 || 682
Ah.2.3.017a daśottaraṃ sahasre dve nijagādātri-nandanaḥ |
Ah.2.3.017c snāvnāṃ nava-śatī pañca puṃsāṃ peśī-śatāni tu || 17 || 683
Ah.2.3.018a adhikā viṃśatiḥ strīṇāṃ yoni-stana-samāśritāḥ |
Ah.2.3.018c daśa mūla-sirā hṛt-sthās tāḥ sarvaṃ sarvato vapuḥ || 18 || 684
Ah.2.3.019a rasātmakaṃ vahanty ojas tan-nibaddhaṃ hi ceṣṭitam |
Ah.2.3.019c sthūla-mūlāḥ su-sūkṣmāgrāḥ pattra-rekhā-pratāna-vat || 19 ||
Ah.2.3.020a bhidyante tās tataḥ sapta-śatāny āsāṃ bhavanti tu |
Ah.2.3.020c tatraikaikaṃ ca śākhāyāṃ śataṃ tasmin na vedhayet || 20 || 685
Ah.2.3.021a sirāṃ jālan-dharāṃ nāma tisraś cābhyantarāśritāḥ |
Ah.2.3.021c ṣo-ḍaśa-dvi-guṇāḥ śroṇyāṃ tāsāṃ dve dve tu vaṅkṣaṇe || 21 ||
Ah.2.3.022a dve dve kaṭīka-taruṇe śastreṇāṣṭau spṛśen na tāḥ |
Ah.2.3.022c pārśvayoḥ ṣo-ḍaśaikaikām ūrdhva-gāṃ varjayet tayoḥ || 22 || 686
Ah.2.3.023a dvā-daśa-dvi-guṇāḥ pṛṣṭhe pṛṣṭha-vaṃśasya pārśvayoḥ |
Ah.2.3.023c dve dve tatrordhva-gāminyau na śastreṇa parāmṛśet || 23 || 687
Ah.2.3.024a pṛṣṭha-vaj jaṭhare tāsāṃ mehanasyopari sthite |
Ah.2.3.024c roma-rājīm ubhayato dve dve śastreṇa na spṛśet || 24 ||
  1. Ah.2.3.015v/ 3-15av śastreṇaitāḥ pariharec
  2. Ah.2.3.016v/ 3-16av asthnāṃ śatāni ṣaṣṭhīni
  3. Ah.2.3.017v/ 3-17cv snāyor nava-śatī pañca 3-17dv puṃsāṃ peśī-śatāni ca
  4. Ah.2.3.018v/ 3-18bv yoni-stana-samāśrayāḥ
  5. Ah.2.3.020v/ 3-20cv tatraikaika-tra śākhāyāṃ
  6. Ah.2.3.022v/ 3-22dv ūrdhva-gāṃ varjayet sirām
  7. Ah.2.3.023v/ 3-23bv pṛṣṭha-vaṃśasya pārśva-ge