203
Ah.2.4.042a gudāpastambha-vidhura-śṛṅgāṭāni navādiśet |
Ah.2.4.042c marmāṇi dhamanī-sthāni sapta-triṃśat sirāśrayāḥ || 42 || 738
Ah.2.4.043a bṛhatyau mātṛkā nīle manye kakṣā-dharau phaṇau |
Ah.2.4.043c viṭape hṛdayaṃ nābhiḥ pārśva-sandhī stanādhare || 43 || 739
Ah.2.4.044a apālāpau sthapany urvyaś catasro lohitāni ca |
Ah.2.4.044c sandhau viṃśatir āvartau maṇi-bandhau kukundarau || 44 ||
Ah.2.4.045a sīmantāḥ kūrparau gulphau kṛkāṭyau jānunī patiḥ |
Ah.2.4.045c māṃsa-marma gudo 'nyeṣāṃ snāvni kakṣā-dharau tathā || 45 || 740
Ah.2.4.046a viṭapau vidhurākhye ca śṛṅgāṭāni sirāsu tu |
Ah.2.4.046c apastambhāv apāṅgau ca dhamanī-sthaṃ na taiḥ smṛtam || 46 ||
Ah.2.4.047a viddhe 'jasram asṛk-srāvo māṃsa-dhāvana-vat tanuḥ |
Ah.2.4.047c pāṇḍu-tvam indriyā-jñānaṃ maraṇam cāśu māṃsa-je || 47 || 741
Ah.2.4.048a majjānvito 'ccho vicchinnaḥ srāvo ruk cāsthi-marmaṇi |
Ah.2.4.048c āyāmākṣepaka-stambhāḥ snāva-je 'bhyadhikaṃ rujā || 48 || 742
Ah.2.4.049a yāna-sthānāsanā-śaktir vaikalyam atha vāntakaḥ |
Ah.2.4.049c raktaṃ sa-śabda-phenoṣṇaṃ dhamanī-sthe vi-cetasaḥ || 49 ||
Ah.2.4.050a sirā-marma-vyadhe sāndram ajasraṃ bahv asṛk sravet |
Ah.2.4.050c tat-kṣayāt tṛḍ-bhrama-śvāsa-moha-hidhmābhir antakaḥ || 50 ||
Ah.2.4.051a vastu śūkair ivākīrṇaṃ rūḍhe ca kuṇi-khañja-tā |
Ah.2.4.051c bala-ceṣṭā-kṣayaḥ śoṣaḥ parva-śophaś ca sandhi-je || 51 ||
  1. Ah.2.4.042v/ 4-42av gudo 'pastambha-vidhura-
  2. Ah.2.4.043v/ 4-43dv pārśva-sandhī stanāntare
  3. Ah.2.4.045v/ 4-45dv snāvnī kakṣā-dharau tathā
  4. Ah.2.4.047v/ 4-47dv maraṇam vāśu māṃsa-je
  5. Ah.2.4.048v/ 4-48dv snāva-je 'bhyadhikaṃ rujaḥ 4-48dv snāva-je 'bhyadhikā rujaḥ 4-48dv snāyu-ge 'bhyadhikaṃ rujā