Chapter 5

Atha vikṛtivijñānīyādhyāyaḥ

K edn 222-233
Ah.2.5.001a puṣpaṃ phalasya dhūmo 'gner varṣasya jala-dodayaḥ |
Ah.2.5.001c yathā bhaviṣyato liṅgaṃ riṣṭaṃ mṛtyos tathā dhruvam || 1 ||
206
Ah.2.5.001and-1-a āyuṣ-mati kriyāḥ sarvāḥ sa-phalāḥ samprayojitāḥ |
Ah.2.5.001and-1-c bhavanti bhiṣajāṃ bhūtyai kṛta-jña iva bhū-bhuji || 1+(1) ||
Ah.2.5.001and-2-a kṣīṇāyuṣi kṛtaṃ karma vyarthaṃ kṛtam ivādhame |
Ah.2.5.001and-2-c a-yaśo deha-sandehaṃ svārtha-hāniṃ ca yacchati || 1+(2) || 752
Ah.2.5.001and-3-a tarhīdānīṃ gatāsūnāṃ lakṣaṇaṃ sampracakṣate |
Ah.2.5.001and-3-c vikṛtiḥ prakṛteḥ prājñaiḥ pradiṣṭā riṣṭa-sañjñayā || 1+(3) || 753
Ah.2.5.002a ariṣṭaṃ nāsti maraṇaṃ dṛṣṭa-riṣṭaṃ ca jīvitam |
Ah.2.5.002c ariṣṭe riṣṭa-vijñānaṃ na ca riṣṭe 'py a-naipuṇāt || 2 ||
Ah.2.5.003a ke-cit tu tad dvi-dhety āhuḥ sthāyy-a-sthāyi-vibhedataḥ |
Ah.2.5.003c doṣāṇām api bāhulyād riṣṭābhāsaḥ samudbhavet || 3 ||
Ah.2.5.004a sa doṣāṇāṃ śame śāmyet sthāyy avaśyaṃ tu mṛtyave |
Ah.2.5.004c rūpendriya-svara-cchāyā-praticchāyā-kriyādiṣu || 4 || 754
Ah.2.5.005a anyeṣv api ca bhāveṣu prākṛteṣv a-nimittataḥ |
Ah.2.5.005c vikṛtir yā samāsena riṣṭaṃ tad iti lakṣayet || 5 ||
Ah.2.5.006a keśa-roma-nir-abhyaṅgaṃ yasyābhyaktam ivekṣyate |
Ah.2.5.006c yasyāty-arthaṃ cale netre stabdhāntar-gata-nirgate || 6 ||
Ah.2.5.007a jihme vistṛta-saṅkṣipte saṅkṣipta-vinata-bhruṇī |
Ah.2.5.007c udbhrānta-darśane hīna-darśane nakulopame || 7 ||
Ah.2.5.008a kapotābhe alātābhe srute lulita-pakṣmaṇī |
Ah.2.5.008c nāsikāty-artha-vivṛtā saṃvṛtā piṭikācitā || 8 ||
207
Ah.2.5.009a ucchūnā sphuṭitā mlānā yasyauṣṭho yāty adho 'dharaḥ |
Ah.2.5.009c ūrdhvaṃ dvitīyaḥ syātāṃ vā pakva-jambū-nibhāv ubhau || 9 ||
Ah.2.5.010a dantāḥ sa-śarkarāḥ śyāvās tāmrāḥ puṣpita-paṅkitāḥ |
Ah.2.5.010c sahasaiva pateyur vā jihvā jihmā visarpiṇī || 10 ||
Ah.2.5.011a śūnā śuṣkā guruḥ śyāvā liptā suptā sa-kaṇṭakā |
Ah.2.5.011c śiraḥ śiro-dharā voḍhuṃ pṛṣṭhaṃ vā bhāram ātmanaḥ || 11 ||
Ah.2.5.012a hanū vā piṇḍam āsya-sthaṃ śaknuvanti na yasya ca |
Ah.2.5.012c yasyā-nimittam aṅgāni gurūṇy ati-laghūni vā || 12 ||
Ah.2.5.013a viṣa-doṣād vinā yasya khebhyo raktaṃ pravartate |
Ah.2.5.013c utsiktaṃ mehanaṃ yasya vṛṣaṇāv ati-niḥsṛtau || 13 ||
Ah.2.5.014a ato 'nya-thā vā yasya syāt sarve te kāla-coditāḥ |
Ah.2.5.014c yasyā-pūrvāḥ sirā-lekhā bālendv-ākṛtayo 'pi vā || 14 || 755
Ah.2.5.015a lalāṭe vasti-śīrṣe vā ṣaṇ māsān na sa jīvati |
Ah.2.5.015c padminī-pattra-vat toyaṃ śarīre yasya dehinaḥ || 15 ||
Ah.2.5.016a plavate plavamānasya ṣaṇ māsās tasya jīvitam |
Ah.2.5.016c haritābhāḥ sirā yasya roma-kūpāś ca saṃvṛtāḥ || 16 || 756
Ah.2.5.017a so 'mlābhilāṣī puruṣaḥ pittān maraṇam aśnute |
Ah.2.5.017c yasya go-maya-cūrṇābhaṃ cūrṇaṃ mūrdhni mukhe 'pi vā || 17 ||
Ah.2.5.018a sa-snehaṃ mūrdhni dhūmo vā māsāntaṃ tasya jīvitam |
Ah.2.5.018c mūrdhni bhruvor vā kurvanti sīmantāvartakā navāḥ || 18 || 757
208
Ah.2.5.019a mṛtyuṃ svasthasya ṣaḍ-rātrāt tri-rātrād āturasya tu |
Ah.2.5.019c jihvā śyāvā mukhaṃ pūti savyam akṣi nimajjati || 19 || 758
Ah.2.5.020a khagā vā mūrdhni līyante yasya taṃ parivarjayet |
Ah.2.5.020c yasya snātānuliptasya pūrvaṃ śuṣyaty uro bhṛśam || 20 ||
Ah.2.5.021a ārdreṣu sarva-gātreṣu so 'rdha-māsaṃ na jīvati |
Ah.2.5.021c a-kasmād yuga-pad gātre varṇau prākṛta-vaikṛtau || 21 ||
Ah.2.5.022a tathaivopacaya-glāni-raukṣya-snehādi mṛtyave |
Ah.2.5.022c yasya sphuṭeyur aṅgulyo nākṛṣṭā na sa jīvati || 22 ||
Ah.2.5.023a kṣava-kāsādiṣu tathā yasyā-pūrvo dhvanir bhavet |
Ah.2.5.023c hrasvo dīrgho 'ti vocchvāsaḥ pūtiḥ surabhir eva vā || 23 ||
Ah.2.5.024a āplutān-āplute kāye yasya gandho 'ti-mānuṣaḥ |
Ah.2.5.024c mala-vastra-vraṇādau vā varṣāntaṃ tasya jīvitam || 24 || 759
Ah.2.5.025a bhajante 'ty-aṅga-saurasyād yaṃ yūkā-makṣikādayaḥ |
Ah.2.5.025c tyajanti vāti-vairasyāt so 'pi varṣaṃ na jīvati || 25 ||
Ah.2.5.026a satatoṣmasu gātreṣu śaityaṃ yasyopalakṣyate |
Ah.2.5.026c śīteṣu bhṛśam auṣṇyaṃ vā svedaḥ stambho 'py a-hetukaḥ || 26 || 760
Ah.2.5.027a yo jāta-śīta-piṭikaḥ śītāṅgo vā vidahyate |
Ah.2.5.027c uṣṇa-dveṣī ca śitārtaḥ sa pretādhipa-go-caraḥ || 27 || 761
Ah.2.5.028a urasy ūṣmā bhaved yasya jaṭhare cāti-śīta-tā |
Ah.2.5.028c bhinnaṃ purīṣaṃ tṛṣṇā ca yathā pretas tathaiva saḥ || 28 || 762
209
Ah.2.5.029a mūtraṃ purīṣaṃ niṣṭhyūtaṃ śukraṃ vāpsu nimajjati |
Ah.2.5.029c niṣṭhyūtaṃ bahu-varṇaṃ vā yasya māsāt sa naśyati || 29 ||
Ah.2.5.030a ghanī-bhūtam ivākāśam ākāśam iva yo ghanam |
Ah.2.5.030c a-mūrtam iva mūrtaṃ ca mūrtaṃ cā-mūrta-vat sthitam || 30 ||
Ah.2.5.031a tejasvy a-tejas tad-vac ca śuklaṃ kṛṣṇam a-sac ca sat |
Ah.2.5.031c a-netra-rogaś candraṃ ca bahu-rūpam a-lāñchanam || 31 || 763
Ah.2.5.032a jāgrad rakṣāṃsi gandharvān pretān anyāṃś ca tad-vidhān |
Ah.2.5.032c rūpaṃ vy-ākṛti tat tac ca yaḥ paśyati sa naśyati || 32 || 764
Ah.2.5.033a saptarṣīṇāṃ samīpa-sthāṃ yo na paśyaty arundhatīm |
Ah.2.5.033c dhruvam ākāśa-gaṅgāṃ vā sa na paśyati tāṃ samām || 33 ||
Ah.2.5.034a megha-toyaugha-nirghoṣa-vīṇā-paṇava-veṇu-jān |
Ah.2.5.034c śṛṇoty anyāṃś ca yaḥ śabdān a-sato na sato 'pi vā || 34 ||
Ah.2.5.035a niṣpīḍya karṇau śṛṇuyān na yo dhukadhukā-svanam |
Ah.2.5.035c tad-vad gandha-rasa-sparśān manyate yo viparyayāt || 35 || 765
Ah.2.5.036a sarva-śo vā na yo yaś ca dīpa-gandhaṃ na jighrati |
Ah.2.5.036c vidhinā yasya doṣāya svāsthyāyā-vidhinā rasāḥ || 36 ||
Ah.2.5.037a yaḥ pāṃsuneva kīrṇāṅgo yo 'ṅge ghātaṃ na vetti vā |
Ah.2.5.037c antareṇa tapas tīvraṃ yogaṃ vā vidhi-pūrvakam || 37 || 766
Ah.2.5.038a jānāty atīndriyaṃ yaś ca teṣāṃ maraṇam ādiśet |
Ah.2.5.038c hīno dīnaḥ svaro '-vyakto yasya syād gadgado 'pi vā || 38 ||
210
Ah.2.5.039a sahasā yo vimuhyed vā vivakṣur na sa jīvati |
Ah.2.5.039c svarasya dur-balī-bhāvaṃ hāniṃ ca bala-varṇayoḥ || 39 ||
Ah.2.5.040a roga-vṛddhim a-yuktyā ca dṛṣṭvā maraṇam ādiśet |
Ah.2.5.040c apa-svaraṃ bhāṣamāṇaṃ prāptaṃ maraṇam ātmanaḥ || 40 ||
Ah.2.5.041a śrotāraṃ cāsya śabdasya dūrataḥ parivarjayet |
Ah.2.5.041c saṃsthānena pramāṇena varṇena prabhayāpi vā || 41 || 767
Ah.2.5.042a chāyā vivartate yasya svapne 'pi preta eva saḥ |
Ah.2.5.042c ātapādarśa-toyādau yā saṃsthāna-pramāṇataḥ || 42 ||
Ah.2.5.043a chāyāṅgāt sambhavaty uktā praticchāyeti sā punaḥ |
Ah.2.5.043c varṇa-prabhāśrayā yā tu sā chāyaiva śarīra-gā || 43 ||
Ah.2.5.044a bhaved yasya praticchāyā chinnā bhinnādhikākulā |
Ah.2.5.044c vi-śirā dvi-śirā jihmā vikṛtā yadi vānya-thā || 44 ||
Ah.2.5.045a taṃ samāptāyuṣaṃ vidyān na cel lakṣya-nimitta-jā |
Ah.2.5.045c praticchāyā-mayī yasya na cākṣṇīkṣyeta kanyakā || 45 ||
Ah.2.5.046a khādīnāṃ pañca pañcānāṃ chāyā vividha-lakṣaṇāḥ |
Ah.2.5.046c nābhasī nir-malā-nīlā sa-snehā sa-prabheva ca || 46 ||
Ah.2.5.047a vātād rajo-'ruṇā śyāvā bhasma-rūkṣā hata-prabhā |
Ah.2.5.047c viśuddha-raktā tv āgneyī dīptābhā darśana-priyā || 47 ||
Ah.2.5.048a śuddha-vaiḍūrya-vi-malā su-snigdhā toya-jā sukhā |
Ah.2.5.048c sthirā snigdhā ghanā śuddhā śyāmā śvetā ca pārthivī || 48 || 768
211
Ah.2.5.049a vāyavī roga-maraṇa-kleśāyānyāḥ sukhodayāḥ |
Ah.2.5.049c prabhoktā taijasī sarvā sā tu sapta-vidhā smṛtā || 49 || 769
Ah.2.5.050a raktā pītā sitā śyāvā haritā pāṇḍurāsitā |
Ah.2.5.050c tāsāṃ yāḥ syur vikāsinyaḥ snigdhāś ca vi-malāś ca yāḥ || 50 || 770
Ah.2.5.051a tāḥ śubhā malinā rūkṣāḥ saṅkṣiptāś cā-śubhodayāḥ |
Ah.2.5.051c varṇam ākrāmati cchāyā prabhā varṇa-prakāśinī || 51 || 771
Ah.2.5.052a āsanne lakṣyate chāyā vikṛṣṭe bhā prakāśate |
Ah.2.5.052c nā-cchāyo nā-prabhaḥ kaś-cid viśeṣāś cihnayanti tu || 52 ||
Ah.2.5.053a nṛṇāṃ śubhā-śubhotpattiṃ kāle chāyā-samāśrayāḥ |
Ah.2.5.053c nikaṣann iva yaḥ pādau cyutāṃsaḥ parisarpati || 53 || 772
Ah.2.5.054a hīyate balataḥ śaśvad yo 'nnam aśnan hitaṃ bahu |
Ah.2.5.054c yo 'lpāśī bahu-viṇ-mūtro bahv-āśī cālpa-mūtra-viṭ || 54 || 773
Ah.2.5.055a yo vālpāśī kaphenārto dīrghaṃ śvasiti ceṣṭate |
Ah.2.5.055c dīrgham ucchvasya yo hrasvaṃ niḥśvasya paritāmyati || 55 ||
Ah.2.5.056a hrasvaṃ ca yaḥ praśvasiti vyāviddhaṃ spandate bhṛśam |
Ah.2.5.056c śiro vikṣipate kṛcchrād yo 'ñcayitvā prapāṇikau || 56 ||
Ah.2.5.057a yo lalāṭāt sruta-svedaḥ ślatha-sandhāna-bandhanaḥ |
Ah.2.5.057c utthāpyamānaḥ sammuhyed yo balī dur-balo 'pi vā || 57 ||
Ah.2.5.058a uttāna eva svapiti yaḥ pādau vikaroti ca |
Ah.2.5.058c śayanāsana-kuḍyāder yo '-sad eva jighṛkṣati || 58 || 774
212
Ah.2.5.059a a-hāsya-hāsī sammuhyan yo leḍhi daśana-cchadau |
Ah.2.5.059c uttarauṣṭhaṃ parilihan phūt-kārāṃś ca karoti yaḥ || 59 || 775
Ah.2.5.060a yam abhidravati cchāyā kṛṣṇā pītāruṇāpi vā |
Ah.2.5.060c bhiṣag-bheṣaja-pānānna-guru-mitra-dviṣaś ca ye || 60 || 776
Ah.2.5.061a vaśa-gāḥ sarva evaite vijñeyāḥ sama-vartinaḥ |
Ah.2.5.061c grīvā-lalāṭa-hṛdayaṃ yasya svidyati śītalam || 61 ||
Ah.2.5.062a uṣṇo 'paraḥ pradeśaś ca śaraṇaṃ tasya devatāḥ |
Ah.2.5.062c yo 'ṇu-jyotir anekāgro duś-chāyo dur-manāḥ sadā || 62 ||
Ah.2.5.062.1and-1-a pūrva-rūpāṇi sarvāṇi jvarādiṣv ati-mātrayā |
Ah.2.5.062.1and-1-c yaṃ viśanti viśaty enaṃ mṛtyur jvara-puraḥ-saraḥ || 62-1+(1) ||
Ah.2.5.063a baliṃ bali-bhṛto yasya praṇītaṃ nopabhuñjate |
Ah.2.5.063c nir-nimittaṃ ca yo medhāṃ śobhām upacayaṃ śriyam || 63 || 777
Ah.2.5.064a prāpnoty ato vā vibhraṃśaṃ sa prāpnoti yama-kṣayam |
Ah.2.5.064c guṇa-doṣa-mayī yasya svasthasya vyādhitasya vā || 64 || 778
Ah.2.5.065a yāty anya-thā-tvaṃ prakṛtiḥ ṣaṇ māsān na sa jīvati |
Ah.2.5.065c bhaktiḥ śīlaṃ smṛtis tyāgo buddhir balam a-hetukam || 65 ||
Ah.2.5.066a ṣaḍ etāni nivartante ṣaḍbhir māsair mariṣyataḥ |
Ah.2.5.066c matta-vad-gati-vāk-kampa-mohā māsān mariṣyataḥ || 66 ||
Ah.2.5.067a naśyaty a-jānan ṣaḍ-ahāt keśa-luñcana-vedanām |
Ah.2.5.067c na yāti yasya cāhāraḥ kaṇṭhaṃ kaṇṭhāmayād ṛte || 67 ||
213
Ah.2.5.068a preṣyāḥ pratīpa-tāṃ yānti pretākṛtir udīryate |
Ah.2.5.068c yasya nidrā bhaven nityā naiva vā na sa jīvati || 68 || 779
Ah.2.5.069a vaktram āpūryate 'śrūṇāṃ svidyataś caraṇau bhṛśam |
Ah.2.5.069c cakṣuś cākula-tāṃ yāti yama-rājyaṃ gamiṣyataḥ || 69 || 780
Ah.2.5.070a yaiḥ purā ramate bhāvair a-ratis tair na jīvati |
Ah.2.5.070c sahasā jāyate yasya vikāraḥ sarva-lakṣaṇaḥ || 70 ||
Ah.2.5.071a nivartate vā sahasā sahasā sa vinaśyati |
Ah.2.5.071c jvaro nihanti bala-vān gambhīro dairgharātrikaḥ || 71 ||
Ah.2.5.072a sa-pralāpa-bhrama-śvāsaḥ kṣīṇaṃ śūnaṃ hatānalam |
Ah.2.5.072c a-kṣāmaṃ sakta-vacanaṃ raktākṣaṃ hṛdi śūlinam || 72 ||
Ah.2.5.073a sa-śuṣka-kāsaḥ pūrvāhṇe yo 'parāhṇe 'pi vā bhavet |
Ah.2.5.073c bala-māṃsa-vihīnasya śleṣma-kāsa-samanvitaḥ || 73 || 781
Ah.2.5.074a rakta-pittaṃ bhṛśaṃ raktaṃ kṛṣṇam indra-dhanuṣ-prabham |
Ah.2.5.074c tāmra-hāridra-haritaṃ rūpaṃ raktaṃ pradarśayet || 74 ||
Ah.2.5.075a roma-kūpa-pravisṛtaṃ kaṇṭhāsya-hṛdaye sajat |
Ah.2.5.075c vāsaso '-rañjanaṃ pūti vega-vac cāti bhūri ca || 75 || 782
Ah.2.5.076a vṛddhaṃ pāṇḍu-jvara-cchardi-kāsa-śophātisāriṇam |
Ah.2.5.076c kāsa-śvāsau jvara-cchardi-tṛṣṇātīsāra-śophinam || 76 ||
Ah.2.5.077a yakṣmā pārśva-rujānāha-rakta-cchardy-aṃsa-tāpinam |
Ah.2.5.077c chardir vega-vatī mūtra-śakṛd-gandhiḥ sa-candrikā || 77 || 783
214
Ah.2.5.078a sāsra-viṭ-pūya-ruk-kāsa-śvāsa-vaty anuṣaṅgiṇī |
Ah.2.5.078c tṛṣṇānya-roga-kṣapitaṃ bahir-jihvaṃ vi-cetanam || 78 || 784
Ah.2.5.079a madātyayo 'ti-śītārtaṃ kṣīṇaṃ taila-prabhānanam |
Ah.2.5.079c arśāṃsi pāṇi-pan-nābhi-guda-muṣkāsya-śophinam || 79 || 785
Ah.2.5.080a hṛt-pārśvāṅga-rujā-chardi-pāyu-pāka-jvarāturam |
Ah.2.5.080c atīsāro yakṛt-piṇḍa-māṃsa-dhāvana-mecakaiḥ || 80 ||
Ah.2.5.081a tulyas taila-ghṛta-kṣīra-dadhi-majja-vasāsavaiḥ |
Ah.2.5.081c mastuluṅga-maṣī-pūya-vesavārāmbu-mākṣikaiḥ || 81 ||
Ah.2.5.082a ati-raktāsita-snigdha-pūty-accha-ghana-vedanaḥ |
Ah.2.5.082c karburaḥ prasravan dhātūn niṣ-purīṣo 'tha-vāti-viṭ || 82 ||
Ah.2.5.083a tantu-mān makṣikākrānto rājī-māṃś candrakair yutaḥ |
Ah.2.5.083c śīrṇa-pāyu-valiṃ mukta-nālaṃ parvāsthi-śūlinam || 83 || 786
Ah.2.5.084a srasta-pāyuṃ bala-kṣīṇam annam evopaveśayan |
Ah.2.5.084c sa-tṛṭ-śvāsa-jvara-cchardi-dāhānāha-pravāhikaḥ || 84 || 787
Ah.2.5.085a aśmarī śūna-vṛṣaṇaṃ baddha-mūtraṃ rujārditam |
Ah.2.5.085c mehas tṛḍ-dāha-piṭikā-māṃsa-kothātisāriṇam || 85 ||
Ah.2.5.086a piṭikā marma-hṛt-pṛṣṭha-stanāṃsa-guda-mūrdha-gāḥ |
Ah.2.5.086c parva-pāda-kara-sthā vā mandotsāhaṃ pramehiṇam || 86 || 788
Ah.2.5.087a sarvaṃ ca māṃsa-saṅkotha-dāha-tṛṣṇā-mada-jvaraiḥ |
Ah.2.5.087c visarpa-marma-saṃrodha-hidhmā-śvāsa-bhrama-klamaiḥ || 87 || 789
215
Ah.2.5.088a gulmaḥ pṛthu-parīṇāho ghanaḥ kūrma ivonnataḥ |
Ah.2.5.088c sirā-naddho jvara-cchardi-hidhmādhmāna-rujānvitaḥ || 88 ||
Ah.2.5.089a kāsa-pīnasa-hṛl-lāsa-śvāsātīsāra-śopha-vān |
Ah.2.5.089c viṇ-mūtra-saṅgraha-śvāsa-śopha-hidhmā-jvara-bhramaiḥ || 89 ||
Ah.2.5.090a mūrchā-chardy-atisāraiś ca jaṭharaṃ hanti dur-balam |
Ah.2.5.090c śūnākṣaṃ kuṭilopastham upaklinna-tanu-tvacam || 90 ||
Ah.2.5.091a virecana-hṛtānāham ānahyantaṃ punaḥ punaḥ |
Ah.2.5.091c pāṇḍu-rogaḥ śvayathu-mān pītākṣi-nakha-darśanam || 91 || 790
Ah.2.5.092a tandrā-dāhā-ruci-cchardi-mūrchādhmānātisāra-vān |
Ah.2.5.092c anekopadrava-yutaḥ pādābhyāṃ prasṛto naram || 92 ||
Ah.2.5.093a nārīṃ śopho mukhād dhanti kukṣi-guhyād ubhāv api |
Ah.2.5.093c rājī-citaḥ sravaṃś chardi-jvara-śvāsātisāriṇam || 93 ||
Ah.2.5.094a jvarātīsārau śophānte śvayathur vā tayoḥ kṣaye |
Ah.2.5.094c dur-balasya viśeṣeṇa jāyante 'ntāya dehinaḥ || 94 ||
Ah.2.5.095a śvayathur yasya pāda-sthaḥ parisraste ca piṇḍike |
Ah.2.5.095c sīdataḥ sakthinī caiva taṃ bhiṣak parivarjayet || 95 ||
Ah.2.5.096a ānanaṃ hasta-pādaṃ ca viśeṣād yasya śuṣyataḥ |
Ah.2.5.096c śūyete vā vinā dehāt sa māsād yāti pañca-tām || 96 || 791
Ah.2.5.097a visarpaḥ kāsa-vaivarṇya-jvara-mūrchāṅga-bhaṅga-vān |
Ah.2.5.097c bhramāsya-śopha-hṛl-lāsa-deha-sādātisāra-vān || 97 || 792
216
Ah.2.5.098a kuṣṭhaṃ viśīryamāṇāṅgaṃ rakta-netraṃ hata-svaram |
Ah.2.5.098c mandāgniṃ jantubhir juṣṭaṃ hanti tṛṣṇātisāriṇam || 98 ||
Ah.2.5.099a vāyuḥ supta-tvacaṃ bhugnaṃ kampa-śopha-rujāturam |
Ah.2.5.099c vātāsraṃ moha-mūrchāya-madā-svapna-jvarānvitam || 99 || 793
Ah.2.5.100a śiro-grahā-ruci-śvāsa-saṅkoca-sphoṭa-kotha-vat |
Ah.2.5.100c śiro-rogā-ruci-śvāsa-moha-viḍ-bheda-tṛḍ-bhramaiḥ || 100 ||
Ah.2.5.101a ghnanti sarvāmayāḥ kṣīṇa-svara-dhātu-balānalam |
Ah.2.5.101c vāta-vyādhir apasmārī kuṣṭhī rakty udarī kṣayī || 101 ||
Ah.2.5.102a gulmī mehī ca tān kṣīṇān vikāre 'lpe 'pi varjayet |
Ah.2.5.102c bala-māṃsa-kṣayas tīvro roga-vṛddhir a-rocakaḥ || 102 ||
Ah.2.5.103a yasyāturasya lakṣyante trīn pakṣān na sa jīvati |
Ah.2.5.103c vātāṣṭhīlāti-saṃvṛddhā tiṣṭhanti dāruṇā hṛdi || 103 ||
Ah.2.5.104a tṛṣṇayānuparītasya sadyo muṣṇāti jīvitam |
Ah.2.5.104c śaithilyaṃ piṇḍike vāyur nītvā nāsāṃ ca jihma-tām || 104 || 794
Ah.2.5.105a kṣīṇasyāyamya manye vā sadyo muṣṇāti jīvitam |
Ah.2.5.105c nābhi-gudāntaraṃ gatvā vaṅkṣaṇau vā samāśrayan || 105 || 795
Ah.2.5.106a gṛhītvā pāyu-hṛdaye kṣīṇa-dehasya vā balī |
Ah.2.5.106c malān vasti-śiro nābhiṃ vibadhya janayan rujam || 106 ||
Ah.2.5.107a kurvan vaṅkṣaṇayoḥ śūlaṃ tṛṣṇāṃ bhinna-purīṣa-tām |
Ah.2.5.107c śvāsaṃ vā janayan vāyur gṛhītvā guda-vaṅkṣaṇam || 107 || 796
217
Ah.2.5.108a vitatya parśukāgrāṇi gṛhītvoraś ca mārutaḥ |
Ah.2.5.108c stimitasyātatākṣasya sadyo muṣṇāti jīvitam || 108 || 797
Ah.2.5.109a sahasā jvara-santāpas tṛṣṇā mūrchā bala-kṣayaḥ |
Ah.2.5.109c viśleṣaṇaṃ ca sandhīnāṃ mumūrṣor upajāyate || 109 ||
Ah.2.5.110a go-sarge vadanād yasya svedaḥ pracyavate bhṛśam |
Ah.2.5.110c lepa-jvaropataptasya dur-labhaṃ tasya jīvitam || 110 ||
Ah.2.5.111a pravāla-guṭikābhāsā yasya gātre masūrikāḥ |
Ah.2.5.111c utpadyāśu vinaśyanti na cirāt sa vinaśyati || 111 ||
Ah.2.5.112a masūra-vidala-prakhyās tathā vidruma-sannibhāḥ |
Ah.2.5.112c antar-vaktrāḥ kiṇābhāś ca visphoṭā deha-nāśanāḥ || 112 ||
Ah.2.5.113a kāmalākṣṇor mukhaṃ pūrṇaṃ śaṅkhayor mukta-māṃsa-tā |
Ah.2.5.113c santrāsaś coṣṇa-tāṅge ca yasya taṃ parivarjayet || 113 ||
Ah.2.5.114a a-kasmād anudhāvac ca vighṛṣṭaṃ tvak-samāśrayam |
Ah.2.5.114c yo vāta-jo na śūlāya syān na dāhāya pitta-jaḥ || 114 ||
Ah.2.5.114.1and-1-a candanośīra-madirā-kuṇapa-dhvāṅkṣa-gandhayaḥ |
Ah.2.5.114.1and-1-c śaivāla-kukkuṭa-śikhā-kuṅkumāla-maṣī-prabhāḥ || 114-1+(1) || 798
Ah.2.5.114.1and-2-ab antar-dāhā nir-ūṣmaṇaḥ prāṇa-nāśa-karā vraṇāḥ || 114-1+(2)ab ||
Ah.2.5.115a kapha-jo na ca pūyāya marma-jaś ca ruje na yaḥ |
Ah.2.5.115c a-cūrṇaś cūrṇa-kīrṇābho yatrākasmāc ca dṛśyate || 115 ||
218
Ah.2.5.116a rūpaṃ śakti-dhvajādīnāṃ sarvāṃs tān varjayed vraṇān |
Ah.2.5.116c viṇ-mūtra-māruta-vahaṃ kṛmiṇaṃ ca bhagandaram || 116 ||
Ah.2.5.117a ghaṭṭayañ jānunā jānu pādāv udyamya pātayan |
Ah.2.5.117c yo 'pāsyati muhur vaktram āturo na sa jīvati || 117 ||
Ah.2.5.118a dantaiś chindan nakhāgrāṇi taiś ca keśāṃs tṛṇāni ca |
Ah.2.5.118c bhūmiṃ kāṣṭhena vilikhan loṣṭaṃ loṣṭena tāḍayan || 118 || 799
Ah.2.5.119a hṛṣṭa-romā sāndra-mūtraḥ śuṣka-kāsī jvarī ca yaḥ |
Ah.2.5.119c muhur hasan muhuḥ kṣveḍan śayyāṃ pādena hanti yaḥ || 119 || 800
Ah.2.5.120a muhuś chidrāṇi vimṛśann āturo na sa jīvati |
Ah.2.5.120c mṛtyave sahasārtasya tilaka-vyaṅga-viplavaḥ || 120 ||
Ah.2.5.121a mukhe danta-nakhe puṣpaṃ jaṭhare vividhāḥ sirāḥ |
Ah.2.5.121c ūrdhva-śvāsaṃ gatoṣmāṇaṃ śūlopahata-vaṅkṣaṇam || 121 ||
Ah.2.5.122a śarma cān-adhigacchantaṃ buddhi-mān parivarjayet |
Ah.2.5.122c vikārā yasya vardhante prakṛtiḥ parihīyate || 122 || 801
Ah.2.5.123a sahasā sahasā tasya mṛtyur harati jīvitam |
Ah.2.5.123c yam uddiśyāturaṃ vaidyaḥ sampādayitum auṣadham || 123 ||
Ah.2.5.124a yatamāno na śaknoti dur-labhaṃ tasya jīvitam |
Ah.2.5.124c vijñātaṃ bahu-śaḥ siddhaṃ vidhi-vac cāvacāritam || 124 ||
Ah.2.5.125a na sidhyaty auṣadhaṃ yasya nāsti tasya cikitsitam |
Ah.2.5.125c bhaved yasyauṣadhe 'nne vā kalpyamāne viparyayaḥ || 125 ||
219
Ah.2.5.126a a-kasmād varṇa-gandhādeḥ svastho 'pi na sa jīvati |
Ah.2.5.126c nivāte sendhanaṃ yasya jyotiś cāpy upaśāmyati || 126 ||
Ah.2.5.127a āturasya gṛhe yasya bhidyante vā patanti vā |
Ah.2.5.127c ati-mātram amatrāṇi dur-labhaṃ tasya jīvitam || 127 ||
Ah.2.5.128a yaṃ naraṃ sahasā rogo dur-balaṃ parimuñcati |
Ah.2.5.128c saṃśaya-prāptam ātreyo jīvitaṃ tasya manyate || 128 || 802
Ah.2.5.129a kathayen na ca pṛṣṭo 'pi duḥ-śravaṃ maraṇaṃ bhiṣak |
Ah.2.5.129c gatāsor bandhu-mitrāṇāṃ na cecchet taṃ cikitsitum || 129 || 803
Ah.2.5.130a yama-dūta-piśācādyair yat parāsur upāsyate |
Ah.2.5.130c ghnadbhir auṣadha-vīryāṇi tasmāt taṃ parivarjayet || 130 ||
Ah.2.5.131a āyur-veda-phalaṃ kṛtsnaṃ yad āyur-jñe pratiṣṭhitam |
Ah.2.5.131c riṣṭa-jñānādṛtas tasmāt sarva-daiva bhaved bhiṣak || 131 ||
Ah.2.5.132a maraṇaṃ prāṇināṃ dṛṣṭam āyuḥ-puṇyobhaya-kṣayāt |
Ah.2.5.132c tayor apy a-kṣayād dṛṣṭaṃ viṣamā-parihāriṇām || 132 ||
  1. Ah.2.5.001+(2)v/ 5-1+(2)cv āyāsād deha-sandehaṃ
  2. Ah.2.5.001+(3)v/ 5-1+(3)av tad idānīṃ gatāsūnāṃ
  3. Ah.2.5.004v/ 5-4av tad doṣāṇāṃ śame śāmyet
  4. Ah.2.5.014v/ 5-14bv sarve te kāla-noditāḥ
  5. Ah.2.5.016v/ 5-16bv ṣaṇ-māsaṃ tasya jīvitam 5-16bv ṣaṇ-māsāt tasya jīvitam 5-16bv ṣaṇ māsāṃs tasya jīvitam
  6. Ah.2.5.018v/ 5-18cv mūrdhni bhruvor vā yasya syuḥ
  7. Ah.2.5.019v/ 5-19bv tri-rātrād āturasya ca
  8. Ah.2.5.024v/ 5-24cv mala-vastra-vraṇādye vā
  9. Ah.2.5.026v/ 5-26dv svedaḥ stambho 'ty a-hetukaḥ
  10. Ah.2.5.027v/ 5-27bv śītāṅgo vātidahyate 5-27bv śītāṅgo vāpi dahyate
  11. Ah.2.5.028v/ 5-28bv jaṭhare vāti-śīta-tā
  12. Ah.2.5.031v/ 5-31av tejasy a-tejas tad-vac ca 5-31cv a-netra-rogī candraṃ ca
  13. Ah.2.5.032v/ 5-32cv rūpaṃ vy-ākṛti tad-vac ca
  14. Ah.2.5.035v/ 5-35bv na yo dhukadhuka-svanam
  15. Ah.2.5.037v/ 5-37av yo bhasmaneva kīrṇāṅgo
  16. Ah.2.5.041v/ 5-41av śrotāraṃ tasya śabdasya 5-41av śrotāraṃ vāsya śabdasya
  17. Ah.2.5.048v/ 5-48bv su-snigdhā toya-jā hi sā
  18. Ah.2.5.049v/ 5-49av vāyavyā roga-maraṇa-
  19. Ah.2.5.050v/ 5-50av raktā pītā sitā śyāmā
  20. Ah.2.5.051v/ 5-51bv saṅkṣiptāś cā-sukhodayāḥ 5-51dv prabhā varṇa-vikāśinī
  21. Ah.2.5.053v/ 5-53bv kāle chāyā-samāśritāḥ
  22. Ah.2.5.054v/ 5-54dv bahv-āśī vālpa-mūtra-viṭ
  23. Ah.2.5.058v/ 5-58cv śayanāsana-kuḍyādau 5-58dv yaḥ sadaiva jighṛkṣati
  24. Ah.2.5.059v/ 5-59dv notkārāṃś ca karoti yaḥ
  25. Ah.2.5.060v/ 5-60bv kṛṣṇā pītāruṇāpi ca
  26. Ah.2.5.063v/ 5-63av baliṃ bali-bhujo yasya
  27. Ah.2.5.064v/ 5-64cv guṇā-guṇa-mayī yasya
  28. Ah.2.5.068v/ 5-68cv yasya nidrā bhaven nityaṃ
  29. Ah.2.5.069v/ 5-69dv yama-rāṣṭraṃ gamiṣyataḥ
  30. Ah.2.5.073v/ 5-73av saṃśuṣka-kāsaḥ pūrvāhṇe
  31. Ah.2.5.075v/ 5-75cv vāsaso rañjanaṃ pūti
  32. Ah.2.5.077v/ 5-77bv -rakta-cchardy-aṅga-tāpinam
  33. Ah.2.5.078v/ 5-78dv bahir-jihvam a-cetanam 5-78dv bahir-jihvaṃ vi-cetasam
  34. Ah.2.5.079v/ 5-79dv -guda-muṣkādi-śophinam
  35. Ah.2.5.083v/ 5-83dv -tālaṃ parvāsthi-śūlinam 5-83dv -tāḍaṃ parvāsthi-śūlinam
  36. Ah.2.5.084v/ 5-84bv annam evopaveśayet
  37. Ah.2.5.086v/ 5-86bv -stanāṃsa-guda-mūrdha-jāḥ 5-86cv parva-pāda-kara-sthāś ca
  38. Ah.2.5.087v/ 5-87av sarvaṃ ca māṃsa-saṅkoca-
  39. Ah.2.5.091v/ 5-91av virecana-hatānāham
  40. Ah.2.5.096v/ 5-96bv viśeṣād yasya śuṣyati
  41. Ah.2.5.097v/ 5-97cv bhramāsya-śoṣa-hṛl-lāsa-
  42. Ah.2.5.099v/ 5-99av vāyuḥ supta-tvacaṃ bhagnaṃ
  43. Ah.2.5.104v/ 5-104av tṛṣṇayā tu parītasya
  44. Ah.2.5.105v/ 5-105av kṣīṇasyāyasya manye vā
  45. Ah.2.5.107v/ 5-107dv gṛhītvā guda-vaṅkṣaṇau
  46. Ah.2.5.108v/ 5-108av vitatya pārśvakāgrāṇi
  47. Ah.2.5.114-1+(1)v/ 5-114-1+(1)dv -naktamāla-maṣī-prabhāḥ 5-114-1+(1)dv -kunda-śāli-maya-prabhāḥ
  48. Ah.2.5.118v/ 5-118bv taiś ca keśāṃs tṛṇāni vā
  49. Ah.2.5.119v/ 5-119dv śayyāṃ pādena hanti ca
  50. Ah.2.5.122v/ 5-122av śarma vān-adhigacchantaṃ
  51. Ah.2.5.128v/ 5-128cv saṃśayaṃ prāptam ātreyo
  52. Ah.2.5.129v/ 5-129av kathayen naiva pṛṣṭo 'pi