220
Ah.2.6.004a taila-paṅkāṅkitaṃ jīrṇa-vi-varṇārdraika-vāsasam |
Ah.2.6.004c kharoṣṭra-mahiṣārūḍhaṃ kāṣṭha-loṣṭādi-mardinam || 4 || 805
Ah.2.6.005a nānugacched bhiṣag dūtam āhvayantaṃ ca dūrataḥ |
Ah.2.6.005c a-śasta-cintā-vacane nagne chindati bhindati || 5 ||
Ah.2.6.006a juhvāne pāvakaṃ piṇḍān pitṛbhyo nirvapaty api |
Ah.2.6.006c supte mukta-kace 'bhyakte rudaty a-prayate tathā || 6 || 806
Ah.2.6.007a vaidye dūtā manuṣyāṇām āgacchanti mumūrṣatām |
Ah.2.6.007c vikāra-sāmānya-guṇe deśe kāle 'tha-vā bhiṣak || 7 ||
Ah.2.6.008a dūtam abhyāgataṃ dṛṣṭvā nāturaṃ tam upācaret |
Ah.2.6.008c spṛśanto nābhi-nāsāsya-keśa-roma-nakha-dvi-jān || 8 || 807
Ah.2.6.009a guhya-pṛṣṭha-stana-grīvā-jaṭharānāmikāṅgulīḥ |
Ah.2.6.009c kārpāsa-busa-sīsāsthi-kapāla-musalopalam || 9 || 808
Ah.2.6.010a mārjanī-śūrpa-cailānta-bhasmāṅgāra-daśā-tuṣān |
Ah.2.6.010c rajjūpānat-tulā-pāśam anyad vā bhagna-vicyutam || 10 || 809
Ah.2.6.011a tat-pūrva-darśane dūtā vyāharanti mariṣyatām |
Ah.2.6.011c tathārdha-rātre madhyāhne sandhyayoḥ parva-vāsare || 11 ||
Ah.2.6.012a ṣaṣṭhī-caturthī-navamī-rāhu-ketūdayādiṣu |
Ah.2.6.012c bharaṇī-kṛttikāśleṣā-pūrvārdrā-paitrya-nairṛte || 12 ||
Ah.2.6.013a yasmiṃś ca dūte bruvati vākyam ātura-saṃśrayam |
Ah.2.6.013c paśyen nimittam a-śubhaṃ taṃ ca nānuvrajed bhiṣak || 13 ||
  1. Ah.2.6.004v/ 6-4dv kāṣṭha-lohādi-mardinam
  2. Ah.2.6.006v/ 6-6dv rudaty a-prayate 'tha-vā
  3. Ah.2.6.008v/ 6-8cv spṛśanto nābhi-nāsākṣi-
  4. Ah.2.6.009v/ 6-9bv -jaṭharānāmikāṅguli
  5. Ah.2.6.010v/ 6-10dv anyad vā bhagna-vidyutam