221
Ah.2.6.014a tad yathā vikalaḥ pretaḥ pretālaṅkāra eva vā |
Ah.2.6.014c chinnaṃ dagdhaṃ vinaṣṭaṃ vā tad-vādīni vacāṃsi vā || 14 || 810
Ah.2.6.015a raso vā kaṭukas tīvro gandho vā kauṇapo mahān |
Ah.2.6.015c sparśo vā vipulaḥ krūro yad vānyad api tādṛśam || 15 || 811
Ah.2.6.016a tat sarvam abhito vākyaṃ vākya-kāle 'tha-vā punaḥ |
Ah.2.6.016c dūtam abhyāgataṃ dṛṣṭvā nāturaṃ tam upācaret || 16 ||
Ah.2.6.017a hāhā-kranditam utkruṣṭam ākruṣṭaṃ skhalanaṃ kṣutam |
Ah.2.6.017c vastrātapa-tra-pāda-tra-vyasanaṃ vyasanīkṣaṇam || 17 ||
Ah.2.6.018a caitya-dhvajānāṃ pātrāṇāṃ pūrṇānāṃ ca nimajjanam |
Ah.2.6.018c hatān-iṣṭa-pravādāś ca dūṣaṇaṃ bhasma-pāṃsubhiḥ || 18 ||
Ah.2.6.019a pathaś chedo 'hi-mārjāra-godhā-saraṭa-vānaraiḥ |
Ah.2.6.019c dīptāṃ prati diśaṃ vācaḥ krūrāṇāṃ mṛga-pakṣiṇām || 19 ||
Ah.2.6.020a kṛṣṇa-dhānya-guḍodaśvil-lavaṇāsava-carmaṇām |
Ah.2.6.020c sarṣapāṇāṃ vasā-taila-tṛṇa-paṅkendhanasya ca || 20 ||
Ah.2.6.021a klība-krūra-śva-pākānāṃ jāla-vāgurayor api |
Ah.2.6.021c charditasya purīṣasya pūti-dur-darśanasya ca || 21 ||
Ah.2.6.022a niḥ-sārasya vyavāyasya kārpāsāder arer api |
Ah.2.6.022c śayanāsana-yānānām uttānānāṃ tu darśanam || 22 || 812
Ah.2.6.023a nyubjānām itareṣāṃ ca pātrādīnām a-śobhanam |
Ah.2.6.023c puṃ-sañjñāḥ pakṣiṇo vāmāḥ strī-sañjñā dakṣiṇāḥ śubhāḥ || 23 ||
  1. Ah.2.6.014v/ 6-14bv pretālaṅkāra eva ca
  2. Ah.2.6.015v/ 6-15cv sparśo vā vipula-krūro
  3. Ah.2.6.022v/ 6-22dv uttānānāṃ ca darśanam