268
Ah.3.10.007a sāmānyaṃ lakṣaṇaṃ teṣāṃ prabhūtāvila-mūtra-tā |
Ah.3.10.007c doṣa-dūṣyā-viśeṣe 'pi tat-saṃyoga-viśeṣataḥ || 7 || 938
Ah.3.10.008a mūtra-varṇādi-bhedena bhedo meheṣu kalpyate |
Ah.3.10.008c acchaṃ bahu sitaṃ śītaṃ nir-gandham udakopamam || 8 ||
Ah.3.10.009a mehaty udaka-mehena kiñ-cic cāvila-picchilam |
Ah.3.10.009c ikṣo rasam ivāty-arthaṃ madhuraṃ cekṣu-mehataḥ || 9 ||
Ah.3.10.010a sāndrī-bhavet paryuṣitaṃ sāndra-mehena mehati |
Ah.3.10.010c surā-mehī surā-tulyam upary accham adho ghanam || 10 ||
Ah.3.10.011a saṃhṛṣṭa-romā piṣṭena piṣṭa-vad bahalaṃ sitam |
Ah.3.10.011c śukrābhaṃ śukra-miśraṃ vā śukra-mehī pramehati || 11 || 939
Ah.3.10.012a mūrtāṇūn sikatā-mehī sikatā-rūpiṇo malān |
Ah.3.10.012c śīta-mehī su-bahu-śo madhuraṃ bhṛśa-śītalam || 12 || 940
Ah.3.10.013a śanaiḥ śanaiḥ śanair-mehī mandaṃ mandaṃ pramehati |
Ah.3.10.013c lālā-tantu-yutaṃ mūtraṃ lālā-mehena picchilam || 13 ||
Ah.3.10.014a gandha-varṇa-rasa-sparśaiḥ kṣāreṇa kṣāra-toya-vat |
Ah.3.10.014c nīla-mehena nīlābhaṃ kāla-mehī maṣī-nibham || 14 ||
Ah.3.10.015a hāridra-mehī kaṭukaṃ haridrā-sannibhaṃ dahat |
Ah.3.10.015c visraṃ māñjiṣṭha-mehena mañjiṣṭhā-salilopamam || 15 ||
Ah.3.10.016a visram uṣṇaṃ sa-lavaṇaṃ raktābhaṃ rakta-mehataḥ |
Ah.3.10.016c vasā-mehī vasā-miśraṃ vasāṃ vā mūtrayen muhuḥ || 16 ||
  1. Ah.3.10.007v/ 10-7bv prabhūtākula-mūtra-tā
  2. Ah.3.10.011v/ 10-11bv piṣṭa-vad bahulaṃ sitam
  3. Ah.3.10.012v/ 10-12av mūtrāṇūn sikatā-mehī 10-12av mūtre 'ṇūn sikatā-mehī