269
Ah.3.10.017a majjānaṃ majja-miśraṃ vā majja-mehī muhur muhuḥ |
Ah.3.10.017c hastī matta ivājasraṃ mūtraṃ vega-vivarjitam || 17 || 941
Ah.3.10.018a sa-lasīkaṃ vibaddhaṃ ca hasti-mehī pramehati |
Ah.3.10.018c madhu-mehī madhu-samaṃ jāyate sa kila dvi-dhā || 18 || 942
Ah.3.10.019a kruddhe dhātu-kṣayād vāyau doṣāvṛta-pathe 'tha-vā |
Ah.3.10.019c āvṛto doṣa-liṅgāni so '-nimittaṃ pradarśayet || 19 || 943
Ah.3.10.020a kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchra-sādhya-tām |
Ah.3.10.020c kālenopekṣitāḥ sarve yad yānti madhu-meha-tām || 20 ||
Ah.3.10.021a madhuraṃ yac ca sarveṣu prāyo madhv iva mehati |
Ah.3.10.021c sarve 'pi madhu-mehākhyā mādhuryāc ca tanor ataḥ || 21 ||
Ah.3.10.022a a-vipāko '-ruciś chardir nidrā kāsaḥ sa-pīnasaḥ |
Ah.3.10.022c upadravāḥ prajāyante mehānāṃ kapha-janmanām || 22 ||
Ah.3.10.023a vasti-mehanayos todo muṣkāvadaraṇaṃ jvaraḥ |
Ah.3.10.023c dāhas tṛṣṇāmlako mūrchā viḍ-bhedaḥ pitta-janmanām || 23 ||
Ah.3.10.024a vātikānām udāvarta-kampa-hṛd-graha-lola-tāḥ |
Ah.3.10.024c śūlam unnidra-tā śoṣaḥ kāsaḥ śvāsaś ca jāyate || 24 || 944
Ah.3.10.025a śarāvikā kacchapikā jālinī vinatālajī |
Ah.3.10.025c masūrikā sarṣapikā putriṇī sa-vidārikā || 25 || 945
Ah.3.10.026a vidradhiś ceti piṭikāḥ pramehopekṣayā daśa |
Ah.3.10.026c sandhi-marmasu jāyante māṃsaleṣu ca dhāmasu || 26 ||
  1. Ah.3.10.017v/ 10-17av majjābhaṃ majja-miśraṃ vā
  2. Ah.3.10.018v/ 10-18cv madhu-mehe madhu-samaṃ
  3. Ah.3.10.019v/ 10-19bv doṣāvṛta-pathe 'pi vā
  4. Ah.3.10.024v/ 10-24bv -kaṇṭha-hṛd-graha-lola-tāḥ
  5. Ah.3.10.025v/ 10-25dv putriṇī ca vidārikā