329
Ah.4.2.042a sa-mūla-mastakaṃ kṣuṇṇaṃ vṛṣam aṣṭa-guṇe 'mbhasi |
Ah.4.2.042c paktvāṣṭāṃśāvaśeṣeṇa ghṛtaṃ tena vipācayet || 42 ||
Ah.4.2.043a tat-puṣpa-garbhaṃ tac chītaṃ sa-kṣaudraṃ pitta-śoṇitam |
Ah.4.2.043c pitta-gulma-jvara-śvāsa-kāsa-hṛd-roga-kāmalāḥ || 43 ||
Ah.4.2.044a timira-bhrama-vīsarpa-svara-sādāṃś ca nāśayet |
Ah.4.2.044c palāśa-vṛnta-sva-rase tad-garbhaṃ ca ghṛtaṃ pacet || 44 ||
Ah.4.2.045a sa-kṣaudraṃ tac ca rakta-ghnaṃ tathaiva trāyamāṇayā |
Ah.4.2.045c rakte sa-picche sa-kaphe grathite kaṇṭha-mārga-ge || 45 ||
Ah.4.2.046a lihyān mākṣika-sarpirbhyāṃ kṣāram utpala-nāla-jam |
Ah.4.2.046c pṛthak pṛthak tathāmbho-ja-reṇu-śyāmā-madhūka-jam || 46 ||
Ah.4.2.047a gudāgame viśeṣeṇa śoṇite vastir iṣyate |
Ah.4.2.047c ghrāṇa-ge rudhire śuddhe nāvanaṃ cānuṣecayet || 47 ||
Ah.4.2.048a kaṣāya-yogān pūrvoktān kṣīrekṣv-ādi-rasāplutān |
Ah.4.2.048c kṣīrādīn sa-sitāṃs toyaṃ kevalaṃ vā jalaṃ hitaṃ || 48 || 1128
Ah.4.2.049a raso dāḍima-puṣpāṇām āmrāsthnaḥ śādvalasya vā |
Ah.4.2.049c kalpayec chīta-vargaṃ ca pradehābhyañjanādiṣu || 49 || 1129
Ah.4.2.049.1and1a su-sūkṣmā māṣa-piṣṭī ca ghṛta-bhṛṣṭā śivasya ca |
Ah.4.2.049.1and1c ruṇaddhi mūrdha-lepena nāsā-raktaṃ na saṃśayaḥ || 49-1+1 ||
Ah.4.2.050a yac ca pitta-jvare proktaṃ bahir antaś ca bheṣajam |
Ah.4.2.050c rakta-pitte hitaṃ tac ca kṣata-kṣīṇe hitaṃ ca yat || 50 ||

Chapter 3

Athakāsacikitsitādhyāyaḥ

K edn 328-338
  1. Ah.4.2.048v/ 2-48bv kṣīrekṣv-ādi-rasa-plutān
  2. Ah.4.2.049v/ 2-49bv āmrāsthnaḥ śādvalasya ca