327
Ah.4.2.022a pūrvoktam ambu pānīyaṃ pañca-mūlena vā śṛtam |
Ah.4.2.022c laghunā śṛta-śītaṃ vā madhv-ambho vā phalāmbu vā || 22 ||
Ah.4.2.023a śaśaḥ sa-vāstukaḥ śasto vibandhe tittiriḥ punaḥ |
Ah.4.2.023c udumbarasya niryūhe sādhito mārute 'dhike || 23 ||
Ah.4.2.024a plakṣasya barhiṇas tad-van nyagrodhasya ca kukkuṭaḥ |
Ah.4.2.024c yat kiñ-cid rakta-pittasya nidānaṃ tac ca varjayet || 24 ||
Ah.4.2.025a vāsā-rasena phalinī-mṛl-lodhrāñjana-mākṣikam |
Ah.4.2.025c pittāsṛk śamayet pītaṃ niryāso vāṭarūṣakāt || 25 ||
Ah.4.2.026a śarkarā-madhu-saṃyuktaḥ kevalo vā śṛto 'pi vā |
Ah.4.2.026c vṛṣaḥ sadyo jayaty asraṃ sa hy asya param auṣadham || 26 ||
Ah.4.2.027a paṭola-mālatī-nimba-candana-dvaya-padmakam |
Ah.4.2.027c lodhro vṛṣas taṇḍulīyaḥ kṛṣṇā mṛn madayantikā || 27 || 1124
Ah.4.2.028a śatāvarī gopakanyā kākolyau madhuyaṣṭikā |
Ah.4.2.028c rakta-pitta-harāḥ kvāthās trayaḥ sa-madhu-śarkarāḥ || 28 ||
Ah.4.2.029a palāśa-valka-kvātho vā su-śītaḥ śarkarānvitaḥ |
Ah.4.2.029c lihyād vā madhu-sarpirbhyāṃ gavāśva-śakṛto rasam || 29 || 1125
Ah.4.2.030a sa-kṣaudraṃ grathite rakte lihyāt pārāvatāc chakṛt |
Ah.4.2.030c ati-niḥsruta-raktaś ca kṣaudreṇa rudhiraṃ pibet || 30 || 1126
Ah.4.2.031a jāṅgalaṃ bhakṣayed vājam āmaṃ pitta-yutaṃ yakṛt |
Ah.4.2.031c candanośīra-jalada-lāja-mudga-kaṇā-yavaiḥ || 31 ||
  1. Ah.4.2.027v/ 2-27av paṭolāmalakī-nimba-
  2. Ah.4.2.029v/ 2-29cv pibed vā madhu-sarpirbhyāṃ
  3. Ah.4.2.030v/ 2-30bv lihyāt pārāvataṃ śakṛt 2-30cv ati-niḥsṛta-raktaś ca 2-30cv ati-niḥsṛta-rakto vā 2-30cv ati-niḥsruta-rakto vā