354
Ah.4.4.059ū̆ab kāsa-śvāsa-kṣaya-cchardi-hidhmāś cānyo-'nya-bheṣajaiḥ || 59ū̆ab ||

Chapter 5

Atharājayakṣmacikitsitādhyāyaḥ

K edn 341-346
Ah.4.5.001a balino bahu-doṣasya snigdha-svinnasya śodhanam |
Ah.4.5.001c ūrdhvādho yakṣmiṇaḥ kuryāt sa-snehaṃ yan na karśanam || 1 || 1198
Ah.4.5.002a payasā phala-yuktena madhureṇa rasena vā |
Ah.4.5.002c sarpiṣ-matyā yavāgvā vā vamana-dravya-siddhayā || 2 ||
Ah.4.5.003a vamed virecanaṃ dadyāt trivṛc-chyāmā-nṛpadrumān |
Ah.4.5.003c śarkarā-madhu-sarpirbhiḥ payasā tarpaṇena vā || 3 ||
Ah.4.5.004a drākṣā-vidārī-kāśmarya-māṃsānāṃ vā rasair yutān |
Ah.4.5.004c śuddha-koṣṭhasya yuñjīta vidhiṃ bṛṃhaṇa-dīpanam || 4 || 1199
Ah.4.5.005a hṛdyāni cānna-pānāni vāta-ghnāni laghūni ca |
Ah.4.5.005c śāli-ṣaṣṭika-godhūma-yava-mudgaṃ samoṣitam || 5 ||
Ah.4.5.005and-1-ab laghum a-cyuta-vīryaṃ ca su-jaraṃ bala-kṛc ca yat || 5+(1)ab || 1200
Ah.4.5.006a ājaṃ kṣīraṃ ghṛtaṃ māṃsaṃ kravyān-māṃsaṃ ca śoṣa-jit |
Ah.4.5.006c kākolūka-vṛka-dvīpi-gavāśva-nakuloragam || 6 ||
Ah.4.5.007a gṛdhra-bhāsa-kharoṣṭraṃ ca hitaṃ chadmopasaṃhitam |
Ah.4.5.007c jñātaṃ jugupsitaṃ tad dhi cchardiṣe na balaujase || 7 || 1201
Ah.4.5.008a mṛgādyāḥ pitta-kaphayoḥ pavane prasahādayaḥ |
Ah.4.5.008c vesavārī-kṛtāḥ pathyā rasādiṣu ca kalpitāḥ || 8 ||
  1. Ah.4.5.001v/ 5-1dv sa-snehaṃ yan na karṣaṇam
  2. Ah.4.5.004v/ 5-4bv -māṃsānāṃ vā rasair yutam
  3. Ah.4.5.005+(1)v/ 5-5+(1)av laghuṃ cā-cyuta-vīryaṃ ca 5-5+(1)av laghum adbhuta-vīryaṃ ca
  4. Ah.4.5.007v/ 5-7av gṛdhra-cāṣa-kharoṣṭraṃ ca