413
Ah.4.9.123a bhī-śokābhyām api calaḥ śīghraṃ kupyaty atas tayoḥ |
Ah.4.9.123c kāryā kriyā vāta-harā harṣaṇāśvāsanāni ca || 123 ||
Ah.4.9.124a yasyoccārād vinā mūtraṃ pavano vā pravartate |
Ah.4.9.124c dīptāgner laghu-koṣṭhasya śāntas tasyodarāmayaḥ || 124 ||

Chapter 10

Athagrahaṇīdoṣacikitsitādhyāyaḥ

K edn 377-383
Ah.4.10.001a grahaṇīm āśritaṃ doṣam a-jīrṇa-vad upācaret |
Ah.4.10.001c atīsārokta-vidhinā tasyāmaṃ ca vipācayet || 1 ||
Ah.4.10.002a anna-kāle yavāgv-ādi pañca-kolādibhir yutam |
Ah.4.10.002c vitaret paṭu-laghv-annaṃ punar yogāṃś ca dīpanān || 2 ||
Ah.4.10.003a dadyāt sātiviṣāṃ peyām āme sāmlāṃ sa-nāgarām |
Ah.4.10.003c pāne 'tīsāra-vihitaṃ vāri takraṃ surādi ca || 3 ||
Ah.4.10.004a grahaṇī-doṣiṇāṃ takraṃ dīpana-grāhi-lāghavāt |
Ah.4.10.004c pathyaṃ madhura-pāki-tvān na ca pitta-pradūṣaṇam || 4 ||
Ah.4.10.005a kaṣāyoṣṇa-vikāśi-tvād rūkṣa-tvāc ca kaphe hitam |
Ah.4.10.005c vāte svādv-amla-sāndra-tvāt sadyaskam a-vidāhi tat || 5 || 1388
Ah.4.10.006a caturṇāṃ prastham amlānāṃ try-ūṣaṇāc ca pala-trayam |
Ah.4.10.006c lavaṇānāṃ ca catvāri śarkarāyāḥ palāṣṭakam || 6 ||
Ah.4.10.007a tac cūrṇaṃ śāka-sūpānna-rāgādiṣv avacārayet |
Ah.4.10.007c kāsā-jīrṇā-ruci-śvāsa-hṛt-pāṇḍu-plīha-gulma-nut || 7 || 1389
Ah.4.10.008a nāgarātiviṣā-mustaṃ pākyam āma-haraṃ pibet |
Ah.4.10.008c uṣṇāmbunā vā tat-kalkaṃ nāgaraṃ vātha-vābhayām || 8 ||
  1. Ah.4.10.005v/ 10-5av kaṣāyoṣṇa-vikāṣi-tvād
  2. Ah.4.10.007v/ 10-7dv -hṛt-pārśvāmaya-śūla-nut 10-7dv -hṛt-pāṇḍv-āmaya-śūla-nut