401
Ah.4.9.014a dāḍimāmlā hitā peyā kapha-pitte samulbaṇe |
Ah.4.9.014c abhayā-pippalī-mūla-bilvair vātānulomanī || 14 ||
Ah.4.9.015a vibaddhaṃ doṣa-bahulo dīptāgnir yo 'tisāryate |
Ah.4.9.015c kṛṣṇā-viḍaṅga-tri-phalā-kaṣāyais taṃ virecayet || 15 ||
Ah.4.9.016a peyāṃ yuñjyād viriktasya vāta-ghnair dīpanaiḥ kṛtām |
Ah.4.9.016c āme pariṇate yas tu dīpte 'gnāv upaveśyate || 16 ||
Ah.4.9.017a sa-phena-picchaṃ sa-rujaṃ sa-vibandhaṃ punaḥ punaḥ |
Ah.4.9.017c alpālpam alpa-śamalaṃ nir-viḍ vā sa-pravāhikam || 17 || 1360
Ah.4.9.018a dadhi-taila-ghṛta-kṣīraiḥ sa śuṇṭhīṃ sa-guḍāṃ pibet |
Ah.4.9.018c svinnāni guḍa-tailena bhakṣayed badarāṇi vā || 18 ||
Ah.4.9.019a gāḍha-viḍ-vihitaiḥ śākair bahu-snehais tathā rasaiḥ |
Ah.4.9.019c kṣudhitaṃ bhojayed enaṃ dadhi-dāḍima-sādhitaiḥ || 19 || 1361
Ah.4.9.020a śāly-odanaṃ tilair māṣair mudgair vā sādhu sādhitam |
Ah.4.9.020c śaṭhyā mūlaka-potāyāḥ pāṭhāyāḥ svastikasya vā || 20 || 1362
Ah.4.9.021a sūṣā-yavānī-karkāru-kṣīriṇī-cirbhaṭasya vā |
Ah.4.9.021c upodakāyā jīvantyā vākucyā vāstukasya vā || 21 ||
Ah.4.9.022a suvarcalāyāś cuñcor vā loṇikāyā rasair api |
Ah.4.9.022c kūrma-vartaka-lopāka-śikhi-tittiri-kaukkuṭaiḥ || 22 || 1363
Ah.4.9.023a bilva-mustākṣi-bhaiṣajya-dhātakī-puṣpa-nāgaraiḥ |
Ah.4.9.023c pakvātīsāra-jit takre yavāgūr dādhikī tathā || 23 ||
  1. Ah.4.9.017v/ 9-17cv alpālpam alpaṃ sa-malaṃ
  2. Ah.4.9.019v/ 9-19dv dadhi-dāḍima-saṃskṛtaiḥ
  3. Ah.4.9.020v/ 9-20cv śuṇṭhyā mūlaka-potāyāḥ
  4. Ah.4.9.022v/ 9-22dv -śikhi-tittiri-dakṣa-jaiḥ