433
Ah.4.12.039a a-pakvā vraṇa-vat pakvās tāsāṃ prāg-rūpam eva ca |
Ah.4.12.039c kṣīri-vṛkṣāmbu pānāya basta-mūtraṃ ca śasyate || 39 ||
Ah.4.12.040a tīkṣṇaṃ ca śodhanaṃ prāyo dur-virecyā hi mehinaḥ |
Ah.4.12.040c tailam elādinā kuryād gaṇena vraṇa-ropaṇam || 40 ||
Ah.4.12.041a udvartane kaṣāyaṃ tu vargeṇāragvadhādinā |
Ah.4.12.041c pariṣeko 'sanādyena pānānne vatsakādinā || 41 || 1428
Ah.4.12.042a pāṭhā-citraka-śārṅgaṣṭā-śārivā-kaṇṭakārikāḥ |
Ah.4.12.042c saptāhvaṃ kauṭajaṃ mūlaṃ somavalkaṃ nṛpadrumam || 42 ||
Ah.4.12.043a sañcūrṇya madhunā lihyāt tad-vac cūrṇaṃ navāyasam |
Ah.4.12.043c madhu-mehi-tvam āpanno bhiṣagbhiḥ parivarjitaḥ || 43 ||
Ah.4.12.043ū̆ab śilā-jatu-tulām adyāt pramehārtaḥ punar-navaḥ || 43ū̆ab ||

Chapter 13

Atha vidradhivṛddhicikitsitādhyāyaḥ

K edn 390-393
Ah.4.13.001a vidradhiṃ sarvam evāmaṃ śopha-vat samupācaret |
Ah.4.13.001c pratataṃ ca hared raktaṃ pakve tu vraṇa-vat kriyā || 1 ||
Ah.4.13.002a pañca-mūla-jalair dhautaṃ vātikaṃ lavaṇottaraiḥ |
Ah.4.13.002c bhadrādi-varga-yaṣṭy-āhva-tilair ālepayed vraṇam || 2 ||
Ah.4.13.003a vairecanika-yuktena traivṛtena viśodhya ca |
Ah.4.13.003c vidārī-varga-siddhena traivṛtenaiva ropayet || 3 ||
Ah.4.13.004a kṣālitaṃ kṣīri-toyena limped yaṣṭy-amṛtā-tilaiḥ |
Ah.4.13.004c paittaṃ ghṛtena siddhena mañjiṣṭhośīra-padmakaiḥ || 4 ||
  1. Ah.4.12.041v/ 12-41cv pariṣeke 'sanādyena