440
Ah.4.13.051and4a mṛta-mātre tu vai kāke viśastena pralepayet |
Ah.4.13.051and4c muhūrtaṃ vardhma medhāvī tat-kṣaṇād a-rujo bhavet || 51+4 ||

Chapter 14

Atha gulmacikitsitādhyāyaḥ

K edn 393-399
Ah.4.14.001a gulmaṃ baddha-śakṛd-vātaṃ vātikaṃ tīvra-vedanam |
Ah.4.14.001c rūkṣa-śītodbhavaṃ tailaiḥ sādhayed vāta-rogikaiḥ || 1 ||
Ah.4.14.002a pānānnānvāsanābhyaṅgaiḥ snigdhasya svedam ācaret |
Ah.4.14.002c ānāha-vedanā-stambha-vibandheṣu viśeṣataḥ || 2 ||
Ah.4.14.003a srotasāṃ mārdavaṃ kṛtvā jitvā mārutam ulbaṇam |
Ah.4.14.003c bhittvā vibandhaṃ snigdhasya svedo gulmam apohati || 3 ||
Ah.4.14.004a sneha-pānaṃ hitaṃ gulme viśeṣeṇordhva-nābhi-je |
Ah.4.14.004c pakvāśaya-gate vastir ubhayaṃ jaṭharāśraye || 4 ||
Ah.4.14.005a dīpte 'gnau vātike gulme vibandhe 'nila-varcasoḥ |
Ah.4.14.005c bṛṃhaṇāny anna-pānāni snigdhoṣṇāni pradāpayet || 5 ||
Ah.4.14.006a punaḥ punaḥ sneha-pānaṃ nirūhāḥ sānuvāsanāḥ |
Ah.4.14.006c prayojyā vāta-je gulme kapha-pittānurakṣiṇaḥ || 6 || 1437
Ah.4.14.007a vasti-karma paraṃ vidyād gulma-ghnaṃ tad dhi mārutam |
Ah.4.14.007c sva-sthāne prathamaṃ jitvā sadyo gulmam apohati || 7 ||
Ah.4.14.008a tasmād abhīkṣṇa-śo gulmā nirūhaiḥ sānuvāsanaiḥ |
Ah.4.14.008c prayujyamānaiḥ śāmyanti vāta-pitta-kaphātmakāḥ || 8 ||
Ah.4.14.009a hiṅgu-sauvarcala-vyoṣa-viḍa-dāḍima-dīpyakaiḥ |
Ah.4.14.009c puṣkarājājī-dhānyāmla-vetasa-kṣāra-citrakaiḥ || 9 ||
  1. Ah.4.14.006v/ 14-6dv kapha-pittānurakṣiṇā