481
Ah.4.19.006a visphoṭa-vidradhī-gulma-śophonmāda-madān api |
Ah.4.19.006c hṛd-roga-timira-vyaṅga-grahaṇī-śvitra-kāmalāḥ || 6 ||
Ah.4.19.007a bhagandaram apasmāram udaraṃ pradaraṃ garam |
Ah.4.19.007c arśo-'sra-pittam anyāṃś ca su-kṛcchrān pitta-jān gadān || 7 ||
Ah.4.19.008a sa-pracchadaḥ parpaṭakaḥ śamyākaḥ kaṭukā vacā |
Ah.4.19.008c tri-phalā padmakaṃ pāṭhā rajanyau śārive kaṇe || 8 ||
Ah.4.19.009a nimba-candana-yaṣṭy-āhva-viśālendrayavāmṛtāḥ |
Ah.4.19.009c kirātatiktakaṃ sevyaṃ vṛṣo mūrvā śatāvarī || 9 ||
Ah.4.19.010a paṭolātiviṣā-mustā-trāyantī-dhanvayāsakam |
Ah.4.19.010c tair jale 'ṣṭa-guṇe sarpir dvi-guṇāmalakī-rase || 10 ||
Ah.4.19.011a siddhaṃ tiktān mahā-tiktaṃ guṇair abhyadhikaṃ matam |
Ah.4.19.011c kaphottare ghṛtaṃ siddhaṃ nimba-saptāhva-citrakaiḥ || 11 ||
Ah.4.19.012a kuṣṭhoṣaṇa-vacā-śāla-priyāla-caturaṅgulaiḥ |
Ah.4.19.012c sarveṣu cāruṣkara-jaṃ taubaraṃ sārṣapaṃ pibet || 12 ||
Ah.4.19.013a snehaṃ ghṛtaṃ vā kṛmijit-pathyā-bhallātakaiḥ śṛtam |
Ah.4.19.013c āragvadhasya mūlena śata-kṛtvaḥ śṛtaṃ ghṛtam || 13 || 1520
Ah.4.19.014a piban kuṣṭhaṃ jayaty āśu bhajan sa-khadiraṃ jalam |
Ah.4.19.014c ebhir eva yathā-svaṃ ca snehair abhyañjanaṃ hitam || 14 || 1521
Ah.4.19.015a snigdhasya śodhanaṃ yojyaṃ visarpe yad udāhṛtam |
Ah.4.19.015c lalāṭa-hasta-pādeṣu sirāś cāsya vimokṣayet || 15 ||
  1. Ah.4.19.013v/ 19-13bv -pathyā-bhallātaka-śṛtam 19-13dv sapta-kṛtvaḥ śṛtaṃ ghṛtam
  2. Ah.4.19.014v/ 19-14av pibet kuṣṭhaṃ jayaty āśu