482
Ah.4.19.016a pracchānam alpake kuṣṭhe śṛṅgādyāś ca yathā-yatham |
Ah.4.19.016c snehair āpyāyayec cainaṃ kuṣṭha-ghnair antarāntarā || 16 ||
Ah.4.19.017a mukta-rakta-viriktasya rikta-koṣṭhasya kuṣṭhinaḥ |
Ah.4.19.017c prabhañjanas tathā hy asya na syād deha-prabhañjanaḥ || 17 ||
Ah.4.19.018a vāsāmṛtā-nimba-varā-paṭola-vyāghrī-karañjodaka-kalka-pakvam |
Ah.4.19.018c sarpir visarpa-jvara-kāmalāsra-kuṣṭhāpahaṃ vajrakam āmananti || 18 ||
Ah.4.19.019a tri-phalā-tri-kaṭu-dvi-kaṇṭakārī-kaṭukā-kumbha-nikumbha-rājavṛkṣaiḥ |
Ah.4.19.019c sa-vacātiviṣāgnikaiḥ sa-pāṭhaiḥ picu-bhāgair nava-vajra-dugdha-muṣṭyā || 19 ||
Ah.4.19.020a piṣṭaiḥ siddhaṃ sarpiṣaḥ prastham ebhiḥ krūre koṣṭhe snehanaṃ recanaṃ ca |
Ah.4.19.020c kuṣṭha-śvitra-plīha-vardhmāśma-gulmān hanyāt kṛcchrāṃs tan mahā-vajrakākhyam || 20 ||
Ah.4.19.021a danty-āḍhakam apāṃ droṇe paktvā tena ghṛtaṃ pacet |
Ah.4.19.021c dhāmārgava-pale pītaṃ tad ūrdhvādho viśuddhi-kṛt || 21 ||
Ah.4.19.022a āvartakī-tulāṃ droṇe paced aṣṭāṃśa-śeṣitam |
Ah.4.19.022c tan-mūlais tatra niryūhe ghṛta-prasthaṃ vipācayet || 22 ||
Ah.4.19.023a pītvā tad eka-divasāntaritaṃ su-jīrṇe bhuñjīta kodravam a-saṃskṛta-kāñjikena |
Ah.4.19.023c kuṣṭhaṃ kilāsam apacīṃ ca vijetum icchan icchan prajāṃ ca vipulāṃ grahaṇaṃ smṛtiṃ ca || 23 || 1522
Ah.4.19.024a yater lelītaka-vasā kṣaudra-jātī-rasānvitā |
Ah.4.19.024c kuṣṭha-ghnī sama-sarpir vā sa-gāyatry-asanodakā || 24 ||
Ah.4.19.025a śālayo yava-godhūmāḥ koradūṣāḥ priyaṅgavaḥ |
Ah.4.19.025c mudgā masūrās tubarī tikta-śākāni jāṅgalam || 25 ||
  1. Ah.4.19.023v/ 19-23bv bhuñjīta kodrava-su-saṃskṛta-kāñjikena