503
Ah.4.21.078a tvak-kunduruka-karpūra-turuṣka-śrīnivāsakaiḥ |
Ah.4.21.078c lavaṅga-nakha-kaṅkola-kuṣṭha-māṃsī-priyaṅgubhiḥ || 78 ||
Ah.4.21.079a sthauṇeya-tagara-dhyāma-vacā-madanaka-plavaiḥ |
Ah.4.21.079c sa-nāgakesaraiḥ siddhe dadyāc cātrāvatārite || 79 || 1569
Ah.4.21.080a pattra-kalkaṃ tataḥ pūtaṃ vidhinā tat prayojitam |
Ah.4.21.080c kāsaṃ śvāsaṃ jvaraṃ chardiṃ mūrchāṃ gulma-kṣata-kṣayān || 80 ||
Ah.4.21.081a plīha-śoṣāv apasmāram a-lakṣmīṃ ca praṇāśayet |
Ah.4.21.081c balā-tailam idaṃ śreṣṭhaṃ vāta-vyādhi-vināśanam || 81 ||
Ah.4.21.082a pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyag ete prayuktāḥ |
Ah.4.21.082c duṣṭān vātān āśu śāntiṃ nayeyur vandhyā nārīḥ putra-bhājaś ca kuryuḥ || 82 || 1570
Ah.4.21.083a sneha-svedair drutaḥ śleṣmā yadā pakvāśaye sthitaḥ |
Ah.4.21.083c pittaṃ vā darśayed rūpaṃ vastibhis taṃ vinirjayet || 83 || 1571

Chapter 22

Athavātaśoṇitacikitsitādhyāyaḥ

K edn 428-432
Ah.4.22.001a vāta-śoṇitino raktaṃ snigdhasya bahu-śo haret |
Ah.4.22.001c alpālpaṃ pālayan vāyuṃ yathā-doṣaṃ yathā-balam || 1 ||
Ah.4.22.002a rug-rāga-toda-dāheṣu jalaukobhir vinirharet |
Ah.4.22.002c śṛṅga-tumbaiś cimicimā-kaṇḍū-rug-dūyanānvitam || 2 ||
Ah.4.22.003a pracchānena sirābhir vā deśād deśāntaraṃ vrajat |
Ah.4.22.003c aṅga-glānau tu na srāvyaṃ rūkṣe vātottare ca yat || 3 || 1572
Ah.4.22.004a gambhīraṃ śvayathuṃ stambhaṃ kampaṃ snāyu-sirāmayān |
Ah.4.22.004c glānim anyāṃś ca vātotthān kuryād vāyur asṛk-kṣayāt || 4 ||
  1. Ah.4.21.079v/ 21-79bv -vacā-madana-pallavaiḥ
  2. Ah.4.21.082v/ 21-82dv vandhyā nārīḥ putra-bhājaḥ prakuryuḥ
  3. Ah.4.21.083v/ 21-83bv yadā pakvāśayaṃ sthitaḥ
  4. Ah.4.22.003v/ 22-3cv aṅga-mlānau tu na srāvyaṃ 22-3dv rūkṣaṃ vātottaraṃ ca yat