atha tṛtīyo 'dhyāyaḥ |

AS.Ka.3.1 athāto vamanavirecanavyāpatsiddhiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ka.3.2 atikṣudhitenātimṛdukoṣṭhenālpaśleṣmaṇā durvamena hīnamātramatimātraṃ tīkṣṇamatiśītamajīrṇe vā pītaṃ vamanamadho gacchati |

tatrepsitānavāptirdoṣotkleśaśca |

taṃ punarāśu snehayitvā yaugikairmātrākālādyapekṣaṃ vāmayet |

vyāpatkarāṇi ca pūrvoktamatikramaṃ smaran pariharet ||

AS.Ka.3.3 ajīrṇinaḥ śleṣmavato 'tyuṣṇatīkṣṇalavaṇamatimātramahṛdyaṃ vā virecanamanyadvā bheṣajamūrdhvaṃ pravartate |

tatra pūrvoktā vyāpatsādhanaṃ ca |

tata ūrdhvamapyuttiṣṭhati hṛdyalehavaṭakavarjyamauṣadhaṃ na tṛtīyamavacārayet ||

AS.Ka.3.4 krūrakoṣṭhasyātitīkṣṇāgreralpamalpavīryaṃ vā bheṣajamūrdhvabhāgikamadhobhāgikaṃ vā bhaktavadupaiti pākam |

tatra samudīrṇā doṣā yathākālamanirhriyamāṇā vibhramaṃ kurvanti |

taṃ snigdhakoṣṭhamanalpamamandaṃ cauṣadhaṃ pāyayet ||

AS.Ka.3.5 kaṣāyamalpamapratyagraṃ rūkṣaṃ vā bheṣajamasnigdhasvinnena vā pītaṃ śītopacāreṇa vā stabdhaṃ doṣavigrathitamayogī bhavati |

tatra vamane bhūyo vāmayet |

virecane snigdhasvinnaṃ punarvirecayet |

utkliṣṭabhūridoṣaṃ vā tṛtīye 'hani |

ubhayośca saṃśodhanayorlavaṇatailābhyaktaṃ piṇḍaprastarābhyāṃ svedayet ||

AS.Ka.3.6 snigdhasvinnasya ca vamanamakṛtvā virecanaṃ pītavataḥ sāmasya vā mṛdu vā viriktasyādhobhāgetyarthagurustabdhodaratā śūlo vātamūtrapurīṣasaṅgaśca bhavati |

tamapyayoginaṃ samūtraistīkṣṇairāsthāpya jāṅgalarasaiśca bhojayitvā phaladārupippalīsiddhena tailenānuvāsya vātaharaiśca snehairupasnehya punastīkṣṇairvirecayet ||

AS.Ka.3.7 kapholbaṇasyātisnigdhasya gurukoṣṭhasya mandāgnervā mṛdupraṇītamauṣadhaṃ bhṛśamutkleśya doṣān jāḍyatandrādaurbalyāṅgasādān janayati |

tacchīghramullikhet |

laṅghanena ca sandhukṣitāgniṃ punaḥsnigdhaṃ tīkṣṇoṣṇairviśodhayet ||

AS.Ka.3.8 saśeṣānnāya vātaśleṣmavate rūkṣāya sodāvartāya mandāgnaye vā śītaṃ rūkṣaṃ vā dattamauṣadhaṃ bhṛśamādhmānaṃ karoti |

tatra malasaṅgāt samunnahyatyudaramantaḥśūlaṃ dṛtivat pārśvayorāpūrṇatā śiraḥpṛṣṭharujā śvāsakāsau pāyubastinistodaśca bhavati |

tamudāvartānāhaharābhyaṅgasvedavartidīpanacūrṇabastikriyābhirupacaret ||

AS.Ka.3.9 kṣāmeṇālpabalena mṛdukoṣṭhāgninā rūkṣeṇāsnigdhena vā svinnena sāmena vā balavadauṣadhamupayuktaṃ sapittamanilaṃ pradūṣya parikartikāmāpādayati |

tatra nābhibastigudameḍhre sadāhaparikartanamanilasaṅgo viṣṭambhaśca ||

AS.Ka.3.10 taṃ kṛṣṇatilamadhukamadhuyuktaiḥ picchābastibhirāsthāpayet |

kṣīrivṛkṣaśṛtakṣīreṇa vā |

śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukatailena vānuvāsayet |

kṣāmasya ca madhuro bṛṃhaṇaśca sarvo vidhiriṣṭaḥ ||

AS.Ka.3.11 sāme laṅghanadīpanaṃ ca laghurūkṣoṣṇaṃ cānnapānam |

nirāmībhūte 'nubandhe laghu kṣāramlam |

savāte dadhisārāmlaṃ dāḍimatvacā yuktaṃ bhojane pāne ca prayuñjīta sadāḍimarasaṃ ca sarpiḥ pibeduṣṇāmbunā vā tiladevadārukalkam ||

AS.Ka.3.12 krūrakoṣṭhasya bahudoṣasyālpamalpaguṇaṃ mṛdusnigdhaṃ vā śodhanamavacāritamutkleśya doṣān na nirharati |

alpālpaṃ ca pittakaphasaṃsṛṣṭaṃ parisravati |

viṣṭambhagauravaśophakaṇḍūpāṇḍutāṅgasādagulmaśūlāni cāpādayati ||

AS.Ka.3.13 taṃ tiniśadhavāścvakarṇapalāśabalāniryūhairmadhuyuktairāsthāpayet |

upaśāntaparisravaṃ ca punarupasnigdhaṃ tīkṣṇaiḥ śodhayet |

śuddhe ca dīpanāṃścūrṇāsavāriṣṭādīn yojayet ||

AS.Ka.3.14 pītauṣadho yadā vegamudīrayati nigṛhṇāti vā |

tadā pravāhikāsya jāyate |

tasyāṃ sadāhaśūlaṃ sapicchaṃ śvetaṃ kṛṣṇaṃ raktaṃ vā bhṛśaṃ pravāhamāṇaḥ kaphamupaviśati |

taṃ parisravavidhinopacaret ||

AS.Ka.3.15 pītauṣadhasya bheṣajodgāracchardyādīnāṃ nigrahādvātādayaḥ kupitā hṛdayamupasṛtya hṛdgrahaṃ ghoramāvahanti |

tataḥ pradhānamarmopatāpādvedanābhiratyarthamāturaḥ pīḍyate |

mohahidhmākāsalālāpārśvaśūlayuto vepathumān naṣṭasaṃjño dantān kaṭakaṭāpayatyudvṛttākṣo jihvāṃ khādati |

taṃ hṛdayopasaraṇamāhuḥ ||

AS.Ka.3.16 tasmai bhiṣak śīghramamuhyannabhyaṅgapūrvaṃ dhānyasvedena parisvedya tīkṣṇamavapīḍaṃ dadyāt |

yaṣṭīmadhukamiśreṇa taṇḍulāmbunā vamanam |

kaṭubhirvā kaphottarāya |

tato doṣaśeṣaṃ pācanīyaiḥ pācayedyathādoṣocchrayaṃ ca bastīn vitaret ||

AS.Ka.3.17 asnigdhasvinnenābrahmacariṇā vegadhāriṇā mṛdukoṣṭhena sukumāreṇa vā rūkṣamauṣadhamatimātraṃ prayuktamativirekādvāyuṃ kopayati |

tena sarvāṅgapragraho bhavati |

tasya viśeṣāt pārśvapṛṣṭhaśroṇimanyāmamasu śūlamūrcchābhramakalpastambho nistodo bheda udveṣṭanaṃ saṃjñānāśaśca syāt |

tamabhyajya dhānyaiḥ svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet |

vātaharaṃ cānnapānam ||

AS.Ka.3.18 snigdhasvinnasyātimṛdukoṣṭhasya kṣudhitasya vā tīkṣṇamatibhūri vā prayuktamauṣadhaṃ sarvaśo nirhṛtya malān dhātūnapi dravīkṛtya visrāvayedatiyogena |

taṃ śatadhautaghṛtenābhyajya kaṣāyasvāduśītaiḥ pradehapariṣekāvagāhānnapānaiḥ śarkarāmadhumadbhiśca lahaḥ stambhayet ||

AS.Ka.3.19 candanāñjanośīracchāgāsṛkśītodakairlājasaktūn pāyayet |

picchābastīṃścasmai dadyānmadhuravargasiddhaṃ ca kṣīrasarpiḥ sarpirmaṇḍo 'nuvāsanam |

raktapittavidhānaṃ ca kuryāt ||

AS.Ka.3.20 viśeṣeṇa vamanātiyoge saghṛtatasitākṣaudraṃ phalarasairmanthaṃ pibet |

kṣīrivṛkṣaśuṅgasiddhāṃ vā samākṣikāṃ peyāṃ kṣīraṃ vā saṃgrāhidravyasiddhaṃ ca kṣīraṃ bhojane 'vacārayet ||

AS.Ka.3.21 sodgārāyāṃ ca chardyāṃ dhanikāmadhūkamadhurasāmustāñjanāni madhunā lihyāt |

vāksaṅge hanusaṅge 'nilārtau ca ghṛtamāṃsarasasiddhāmalpataṇḍulāṃ peyāṃ pibet |

snehasvedau cāvacārayet ||

AS.Ka.3.22 jihvāpraveśe snigdhāmlalavaṇān kavalagaṇḍūṣān hṛdyāṃścājamāṃsarasān |

purataścāsya phalānyamlāni khādayet ||

AS.Ka.3.23 nirgatāṃ tu jihvāṃ tiladrākṣākalkaliptāṃ vyoṣalavaṇacūrṇapraghṛṣṭāṃ vā praveśayet |

akṣiṇī vyāvṛtte ghṛtābhyakte pīḍayedvisaṃjñaṃ sāmaveṇugītaśabdān śrāvayet ||

AS.Ka.3.24 virecanātiyoge taṇḍulāmbhasā madhumiśreṇa vamet priyaṅvādiṃ ca taṇḍulodakena pibedrodhrarasāñjanadāḍimatvaco vā |

somavalkalaṭphalotpalasamaṅgāpadmakesarāṇi vā |

kṣaudraśarkarāmadhukauḍumbaratvaco vā |

raktātisārakriyāṃ ca kurvīta ||

AS.Ka.3.25 gudaṃ niḥsṛtamabhyajya svedayitvā kaṣāyaiścastambhayitvā praveśayet |

pūrvavacca vāksaṅgādīn sādhayet ||

AS.Ka.3.26 ubhayatra ca jīvaraktapittayorjñānārthaṃ rakte śuklaṃ picu plotaṃ vā kṣipet |

tasminnāvāne koṣṇāmbukṣālitaśuddhe jīvaraktam |

vivarṇe tu raktapittaṃ vidyāt |

annaṃ vā tadvimiśraṃ śune kākāya vā dadyāt |

tasmin bhukte jīvaṃ vadedabhukte pittam ||

AS.Ka.3.27 āmaraṇācca tasya tṛṇmūrchāmadārtasya kriyāṃ pittaghnīmatiyogoktāṃ ca kuryāt |

eṇādirudhiraṃ vātisrutaraktoktavidhinā sakṣaudraṃ śīghramupayuñjīta |

taddhi sadyo jīvamabhisandadhāti |

śyāmākāśmaryamadhukadūrvośīrairvā śṛtaṃ payo ghṛtamaṇḍāñjanayuktaṃ śītaṃ bastau niṣecayet ||

AS.Ka.3.28 śeṣeṣvapi cāsamyakprayuktavamanavirecanopadraveṣu yathāmayaṃ doṣādīnapekṣya pratikuryādbastivyāpatsiddhiṃ cekṣeta ||

AS.Ka.3.29 evamubhayatobhāge 'pi śodhane yathāvasthamuttiṣṭheta |

yā tu virecane parikartikā tadvamane kaṇṭhakṣaṇanam |

yadadhaḥparisravaḥ sa kaphapraseko yadadhaḥpravāhaṇaṃ sa śuṣkodgāra iti |

bhavati cātra ||

AS.Ka.3.30 atimātramakāle 'lpaṃ tulyavīyarabhāvitam |

asamyaksaṃskṛtaṃ jīrṇaṃ vyāpadyetauṣadhaṃ dhruvam ||

AS.Ka.3.31 chardanaṃ na tu duśchada durvirecyaṃ na recanam |

pāyayedauṣadhaṃ bhūyastannihanti tathā hi tau ||

AS.Ka.3.32 yasyordhvaṃ kaphasaṃsṛṣṭaṃ pītaṃ yātyānulomikam |

vamitaṃ kavalaiḥ śuddhaṃ laṅghitaṃ pāyayettu tam ||

AS.Ka.3.33 vibaddhe 'lpe cirāddoṣe sravatyuṣṇaṃ pibejjalam |

tenādhmānaṃ vamistṛṣṇā vibandhaścāśu śāmyati ||

AS.Ka.3.34 bheṣajaṃ doṣaruddhaṃ cennodhva nādhaḥ pravartate |

sodgāraṃ sāṅgaśūlaṃ vā svedaṃ tatrāvacārayet ||

AS.Ka.3.35 sampagviriktasyodgāre bheṣajaṃ kṣipramullikhet |

ajīrṇamapravṛttau tu suśītaiḥ stambhayedbhiṣak ||

AS.Ka.3.36 kadācicchleṣmaṇā ruddhaṃ tiṣṭhatyurasi bheṣajam |

kṣīṇe śleṣmaṇi sāyāhne rātrau vā tat pravartate ||

AS.Ka.3.37 rukṣānāhārayorjīrṇe tiṣṭhatyūrdhvaṃ gate 'pi vā |

vāyunā bheṣaje tvanyat sasnehalavaṇaṃ pibet ||

AS.Ka.3.38 tṛṇmohabhramamūrchādyāḥ syurjīryati ca bheṣaje |

pittaghnaṃ svādu śītaṃ ca bheṣajaṃ tatra śasyate ||

AS.Ka.3.39 lālāhṛllāsaviṣṭambharomaharṣāḥ kaphāvṛte |

bheṣajaṃ tatra tīkṣṇoṣṇaṃ kaṭvādi kaphanuddhitam ||

AS.Ka.3.40 pratikūlā gatiḥ pāko grathitatvaṃ sagauravam |

doṣotkleśo bhṛśādhmānaṃ parikartaḥ parisravaḥ ||

AS.Ka.3.41 pravāhikā hṛdgrahaṇaṃ sarvagātraparigrahaḥ |

saha dhātusraveṇaitā dvādaśoktāḥ sasādhanāḥ |

vyāpado vidhivibhraṃśāt dvividhe 'pi virecane ||

AS.Ka.3.42 utpadyamānāsu ca tāsu tāsu vyāpatsu saṃśodhanavibhrameṇa |

diśānayaivāśu yateta siddhyai jyotirhi śāstraṃ nayadurnayānām ||

iti tṛtīyo 'dhyāyaḥ ||