atha dvādaśo 'dhyāyaḥ |

AS.Utt.12.1 athāto vartmarogapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.12.2 kṛchrabodhe purāṇaṃ ghṛtaṃ drākṣākalkakvāthasiddhaṃ śarkarāvacūrṇitaṃ rātrau pāyayet |

snigdhāṃśca nasyadhūmāñjanatarpaṇapuṭapākān prayojayet |

vātaharadravyakalpitāṃśca bastīn kṣīrasvinnaireraṇḍapallavaiḥ svedaṃ ca vartmanām ||

AS.Utt.12.3 evamaśāntau mudgamātrāntaraiḥ padairagninā tvagdāhaṃ bindubhirācaret ||

1AS.Utt.12.4 kumbhīkāpiṭakāsu vartma likhitvā saindhavenānupratisārya paṭolāmalakamadhukakvāthena secayet ghṛtena ca ||

AS.Utt.12.5 pittaraktokliṣṭayormadhurauṣadhasiddhena sarpiṣā snigdhasya sirāṃ vidhyet |

virecayeccainaṃ trivṛtkvāthavatā triphalākalkena |

triphalākvāthayuktena vā brāhmīcūrṇena |

candanośīramadhukamṛdvīkāpunarnavabṛhatīmūlasiddhaṃ tailaṃ nāvayet |

likhite ca vartmani srutarakte yaṣṭyāhvaniryūheṇa prakṣālanam |

candanaśṛtaṃ payaḥ pariṣekaḥ |

śītasnigdhāśca śirovaktralepāḥ ||

AS.Utt.12.6 pakṣmaśāte romakūpān sūcyagreṇa kuṭṭAyejjalaukobhirvā grāhayet |

payasekṣurasena vā vamanam |

svāduśītaskandhasādhitaṃ sarpirnāvanam |

kākajaṅghā rohita matsyamāṃsaṃ ca kākaśoṇitabhāvitamantardhūmaṃ dagdhaṃ cūrṇāñjanaṃ kuryāt ||

AS.Utt.12.7 sañcūrṇya puṣpakāsīsaṃ bhāvayet surasārasaiḥ |

tāmre daśāhaṃ paramaṃ pakṣmaśāte tadañjanam ||

AS.Utt.12.8 pothakīrvilikhya śuṇṭhīsaindhavamāgadhikācūrṇaiḥ pratisārya prakṣālya coṣṇāmbhasā khadirasārāḍhakīśigrupatrakaṣāyeṇa secayet |

tataścāmrajambūpravālakvāthenāścyotanam |

triphalākhadirasārodakena vā madhusaṃyuktena |

viḍaṅgalākṣādārvītvaggairikālamanohvācūrṇaḥ kṣaudrānvito 'ñjanam ||

AS.Utt.12.9 evamapyanupaśame jalaukaso yojayet |

punaḥ punarvā lekhayet |

pariṣekaṃ ca triphalāmadhukadviharidrākaṣāyeṇa madhuyuktena kuryāt |

mustaśarkarākapitthapatrāmbunā vā ||

AS.Utt.12.10 kaphotkliṣṭaṃ vartma likhitvā saindhavakāsīsapippalīmanaśśilārasāñjanacūrṇairmadhumadbhiḥ pratisārayet |

kaphaghnāni ca vamanadhūmanāvanāñjanānyāhāravidhiśca |

vartmāpaklede kāsīsalavaṇasumanomukularasāñjanairvartirañjanam ||

AS.Utt.12.11 lagaṇaṃ kaphotkliṣṭavat sādhayet |

aśāmyatyagninā dāho vamanaṃ virecanaṃ ca |

pippalīmadhukanimbajyotiṣmatīdevadāruviḍaṅgapriyaṅgutriphalākuṣṭhaśatāhvāsaidhavaiḥ siddhaṃ tailaṃ nāvayet |

tīkṣṇāvapīḍāñjanakavalāṃśca vidadhyāduṣṇopacāraṃ ca ||

AS.Utt.12.12 utsaṅgapiṭakāmañjananāmikāṃ ca bhitvā niṣpīḍya collikhitāṃ tagarailāsaindhavanepālīcūrṇena sakṣaudreṇa pratisārayet |

haridrāmadhukapaṭolalodhraḥ samākṣikaḥ pariṣekaḥ ||

AS.Utt.12.13 bisavartmādiṣu bahalavartmānteṣu saidhavaṃ pratisāraṇam |

bisaśliṣṭavartmanostathānupaśame 'gninā kṣāreṇa vā dahanam ||

AS.Utt.12.14 kukūṇake nimbapatratriphalākhadiramūlakalkavipakvaṃ sarpirdhātrīṃ pāyayitvā saindhavasarṣapopakulyāyaṣṭyāhvavatoṣṇāmbhasā vāmayet |

pippalīdrākṣābhayāniryūheṇa virecayet |

stanau cāsyā māgadhikāmustādvirajanaḥkalkenālipyodvartayet |

dhūpayecca saghṛtaiḥ siddhārthakaḥ |

pāyayeccaināṃ paṭolamustamṛdvīkāguḍūcītriphalākaṣāyam ||

AS.Utt.12.15 bālasya vartmanī likhitvā madhusaindhavarasāñjanaiḥ pratisāryāmalakyaśmantakajambūpallavakvāthena prakṣālayet |

jalaukobhirvā grāhayet |

vedanāyāṃ tu kuṣṭhaguḍūcīkalkodakena saguḍakṣaudreṇa pariṣeko mūrdhānaṃ cāsyakaṭutailenābhyajya pāṭhākalkena pralipyārjunabilvanirguṇḍīmārkavatarkārīsairyakakārpāsīmālatīpatraniryūheṇa secayet ||

AS.Utt.12.16 maricaviḍaṅgaharidrākalkasiddhaṃ tailaṃ pratimarśaḥ |

mūrvātāmrarajasī stanyapiṣṭe piṇḍāñjanam |

śaṅkhamanaśśilāsaindhavarasāñjanakṣaudrairvā rasakriyā |

lohaśivāṭikāmṛdaḥ kapāle 'nekaśaḥ prataptāḥ stanyenanirvāpitāḥ ślakṣṇacūrṇamañjanam |

lākṣāvellamanaśśilālagairikadārvītvagbhirvā |

punaḥ punaśca dhātrīṃ vamanavirecanairupapādayet ||

AS.Utt.12.17 pakṣmoparodhe samupacitaṃ vartma lekhanenotkliṣṭaṃ raktaṃ visrāvaṇena saśophaṃ śirovirekakavalavamanairyāpayet ||

AS.Utt.12.18 pravṛddheṣu tu romasu viśuddhadehasya sahiṣṇorbhruvodhastāddvau bhāgau pakṣmāntāt bhāgamekaṃ samutsṛjya yavamātraṃ tadākṛti tiryak chedayedārdravāsasā ca raktaṃ gṛhṇīyāt ||

AS.Utt.12.19 tatstanubhūte rakte kṣaumasūtreṇa bālena vā dhanurvakrayā sūcyā mudgamātrāntaraiḥ padaiḥ sīvyet |

tato 'sya lalāṭe paṭṭaṃ badhvā tatsīvanasūtraṃ tatra sūcīpadairnātigāḍhaślathamāsajjet |

śatadhautaghṛtena cāsya sakṣaudreṇa kavalikāṃ dadyāt ||

AS.Utt.12.20 na caitat badhnīyāt |

vraṇavedanāyāṃ vastrabaddhena yaṣṭīmadhukacūrṇena saṃskṛtaṃ sarpiḥ pariṣeko vaṭādikvaṣāyāśca sakṣīrāḥ |

pañcame ṣaṣṭhe vāhani sthirībhūteṣu śastrapadeṣu sīvanasūtramavalambakācchitvāpanayet |

vraṇaṃ ca svarṇagairikarajasāvacūrṇayet |

tīkṣṇanasyāñjanāni cāvacārayet ||

AS.Utt.12.21 atyutkṣipte tu sūtre śvayathuḥ syāt |

tatra mṛduḥ svedaḥ snaihikaṃ ca nasyam ||

AS.Utt.12.22 nirbhujya vā vartmadoṣopahatāṃ valīṃ vilikhya tumburuvakrakuśābhayābījānyatamakalkena pratisārayet kṣāreṇa vā dahettaprayā vā śalākayā ||

AS.Utt.12.23 upapakṣmāṇi tu lākṣārasena lakṣayitvā sandaṃśenoddhṛtya tanusūcyagreṇāgnivarṇena romakūpān dahet |

tataśca pūrvavat pariṣeko nāvanaṃ ca ||

AS.Utt.12.24 bāhyālajerbhinnālikhitasya kṣāreṇāgninā vā dāho vraṇavaccopacāraḥ |

arbudasya ca svinnasyāmūlacchinnasya likhitapratisāritasya ceti |

bhavanti cātra ||

AS.Utt.12.25 nivāte 'dhiṣṭhitasyāptaiḥ śuddhasyottānaśāyinaḥ |

bahiḥ koṣṇāmbutaptena sveditaṃ vartma vāsasā ||

AS.Utt.12.26 nirbhujya vastrāntaritaṃ vāmāṅguṣṭhāṅgulīdhṛtam |

na sraṃsate calati vā vartmaivaṃ sarvatastataḥ ||

AS.Utt.12.27 maṇḍalāgreṇa tattiryak kṛtvā śastrapadāṅkitam |

likhettenaiva patraivā śākaśephālikādijaiḥ |

phenena toyarāśervā picunā pramṛjannasṛk ||

AS.Utt.12.28 sthite rakte sulikhitaṃ sakṣaudraiḥ pratisārayet |

yathāsvamuktairanu ca prakṣālyoṣṇena vāriṇā ||

AS.Utt.12.29 ghṛtena siktamabhyaktaṃ badhnīyānmadhusarpiṣā |

ūrdhvādhaḥkarṇayordatvā piṇḍīṃ ca yavasaktubhiḥ ||

AS.Utt.12.30 tṛtīye 'hani muktasya pariṣekaṃ yathāyatham |

kuryāccaturthe nasyādīn muñcedevāhni pañcame ||

AS.Utt.12.31 samaṃ nakhanibhaṃ śophakaṇḍūgharṣādyapīḍitam |

vidyāt sulikhitaṃ vartma likhedbhūyo viparyaye ||

AS.Utt.12.32 rukpakṣmavartmaśatanasraṃsanānyatilekhanāt |

snehasvedādikastasminniṣṭo vātaharaḥ kramaḥ ||

AS.Utt.12.33 abhyajya navanītena śvetalodhraṃ pralepayet |

eraṇḍamūlakalkena puṭapākaṃ pacettataḥ ||

AS.Utt.12.34 svinnaṃ prakṣālitaṃ śuṣkaṃ cūrṇitaṃ poṭṭalīkṛtam |

striyāḥ kṣīre chagalyā vā mṛditaṃ netrasecanam ||

AS.Utt.12.35 śālitaṇḍulakalkena liptaṃ tadvat pariṣkṛtam |

kuryānnetre 'tilikhite mṛditaṃ dadhimastunā |

kevalenāpi vā sekaṃ mastunā jāṅgalāśinaḥ ||

AS.Utt.12.36 medyāṃstu vrīhivaktreṇa vibhidya kaṭhinonnatān |

niṣpīḍayedanu vidhiḥ śeṣaḥ syātatra pūrvavat ||

iti dvādaśo 'dhyāyaḥ ||