atha ṣoḍaśo 'dhyāyaḥ |

AS.Utt.16.1 athātastimirapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.16.2 timiraṃ kācatāṃ yāti kāco 'pyāndhyamupekṣayā |

netrarogeṣvato ghoraṃ timiraṃ sādhayet drutam ||

AS.Utt.16.3 tulāṃ paceta jīvantyā droṇe 'pāṃ pādaśeṣite |

tatkvāthe dviguṇakṣīraṃ ghṛtaprasthaṃ vipācayet ||

AS.Utt.16.4 prapauṇḍarīkakākolīpippalīlodhrasaindhavaiḥ |

śatāhvāmadhukadrākṣā sitādāruphalatrayaiḥ |

kārṣikairniśi tatpītaṃ timirāpaharaṃ param ||

AS.Utt.16.5 drākṣācandanamañjiṣṭhākākolīdvayajīvakaiḥ |

sitāśatāvarīmedāpuṇḍrāhvamadhukotpalaiḥ ||

AS.Utt.16.6 pacejjīrṇaghṛtapasthaṃ samakṣīraṃ picūnmitaiḥ |

hanti tacchrukratimiraraktarājīśirorujaḥ ||

AS.Utt.16.7 paṭolanimbakaṭukādārvīsevyavarāvṛṣam |

sadhanvayāsatrāyantīparpaṭaṃ pālikaṃ pṛthak ||

AS.Utt.16.8 prasthamāmalakānāṃ ca kvāthayedarmaṇe 'mbhasaḥ |

tadāḍhakerdhapalikaiḥ piṣṭaiḥ prasthaṃ ghṛtāt pacet ||

AS.Utt.16.9 mustabhūnimbayaṣṭyāhvakuṭayodīcyacandanaiḥ |

savyoṣacavyaistatsarpirghrāṇakarṇākṣirogajit ||

AS.Utt.16.10 vidradhijvaraduṣṭārurvisarpāpacikuṣṭhanut |

viśeṣācchrukratimiranaktāndhyoṣṇāmladāhahṛt ||

AS.Utt.16.11 triphalāṣṭapalaṃ kvāthyaṃ pādaśeṣaṃ jalāḍhake |

tena tulyapayaskena triphalāpalakalkavān ||

AS.Utt.16.12 ardhaprastho ghṛtātsiddhaḥ sitayā mākṣikeṇa vā |

yuktaṃ pibettattimirī tadyuktaṃ vā varārasam ||

AS.Utt.16.13 yaṣṭīmadhudvikākolīvyāghrīkṛṣṇāmṛtotpalaiḥ |

pālikaiḥ sasitādrākṣairghṛtaprasthaṃ pacet samaiḥ ||

AS.Utt.16.14 ajākṣīravarāvāsāmārkavasvarasaiḥ pṛthak |

mahātraiphalamityetat paraṃ dṛṣṭivikārajit ||

AS.Utt.16.15 traiphalenātha haviṣā lihānastriphalāṃ niśi |

yaṣṭīmadhukasaṃyuktāṃ madhunā ca pariplutām ||

AS.Utt.16.16 māsamekaṃ hitāhāraḥ pibannāmalakodakam |

sauparṇaṃ labhate cakṣurityāha bhagavān nimiḥ ||

AS.Utt.16.17 gavyaṃ ghṛtaṃ loharajo bhājane bādare sthitam |

triphalācūrṇasahitaṃ pītaṃ timiranāśanam ||

AS.Utt.16.18 purāṇaṃ ca sitābhīruyaṣṭīmadhukacūrṇavat |

niṣiktamagnivarṇairvā jīrṇaṃ sarpirayoguḍaiḥ ||

AS.Utt.16.19 hemarūpyāyasaiścūrṇairyuktāṃ vā triphalāṃ pṛthak |

ghṛtakṣaudrānvitāmadyāt kevalāṃ vā vicūrṇitām ||

AS.Utt.16.20 tāpyāyastriphalācūrṇaṃ madhujīrṇaghṛtadrutam |

lohapātre sthitaṃ māsaṃ māṣarāśau ca bhakṣayet ||

AS.Utt.16.21 saktūn vādyātsasarpiṣkāṃstriphalācūrṇasaṃyutān |

bhuñjīta vā susiddhena sūpenāmalakaiḥ saha ||

AS.Utt.16.22 prātarbhaktasya vā pūrvamadyāt pathyāṃ pṛthak pṛthak |

mṛdvīkāśarkarākṣaudraiḥ satataṃ timirāturaḥ ||

AS.Utt.16.23 kvāthosanāt bhṛṅgarasastailaṃ kālatilodbhavam |

lohapātre tadekatra sādhitaṃ nāvanaṃ hitam ||

AS.Utt.16.24 srotojāṃśāṃścatuṣṣaṣṭiṃ hemāyorūpyatāmrakaiḥ |

yuktān pratyekamekāṃśairandhamūṣodarasthitān ||

AS.Utt.16.25 dhmāpayitvā samāvṛttaṃ tatastacca niṣecayet |

rasaskandhakaṣāyeṇa saptakṛtvaḥ pṛtthak pṛthak ||

AS.Utt.16.26 vaiḍūryamuktāśaṅkhānāṃ tribhirbhāgairyutaṃ tataḥ |

cūrṇāñjanaṃ prayuñjīta tatsarvatimirāpaham ||

AS.Utt.16.27 nirdagdhaṃ badarāṅgāraistutthaṃ cetthaṃ niṣecitam |

kramādajāpayaḥ sarpiḥ kṣaudraistasmāt paladvayam ||

AS.Utt.16.28 kārṣikaistāpyamaricasrotojakaṭukānataiḥ |

paṭulodhraśilāpathyākaṇailāñjanaphenakaiḥ ||

AS.Utt.16.29 yuktaṃ palena yaṣṭyāśca mūṣāntardhmātacūrṇitam |

hanti kācārmanaktāndhyaraktarājīḥ suśīlitaḥ |

cūrṇo viśeṣāttimiraṃ bhāskaro bhāskaro yathā ||

AS.Utt.16.30 manohvāsaindhhavavyoṣaśaṅkhanābhīrasāñjanam |

katakaṃ candanaṃ pheno viḍaṅgāni sitopalā ||

AS.Utt.16.31 kukkuṭāṇḍakapālaṃ ca jalapiṣṭā sukhāvatī |

hantyeṣā madhunā ghṛṣṭā kācataimiryaśuklakān ||

AS.Utt.16.32 triphalākukkuṭāṇḍatvakkāsīsamayaso rajaḥ |

nīlotpalaṃ viḍaṅgāni phenaṃ ca saritāṃ pateḥ ||

AS.Utt.16.33 ājena payasā piṣṭvā lepayettāmrabhājanam |

saptarātre gate bhūyaḥ piṣṭaṃ kṣīreṇa vartayet |

eṣā dṛṣṭipradā vartirapi syādbhinnacakṣuṣaḥ ||

AS.Utt.16.34 añjanaṃ kṛṣṇasarpāsye nihitaṃ kuśaveṣṭite |

tatastataḥ samudvṛtya māsāt sañcūrṇayet saha ||

AS.Utt.16.35 sumanaḥkṣārakaiḥ śuṣkairardhāṃśaiḥ saindhavena ca |

prayojayedrāgavati timire tadvarāñjanam ||

AS.Utt.16.36 payasā trayametacca cūrṇayitvā subhāvitam ||

AS.Utt.16.37 sāmānyaṃ sādhanaṃ tvetatpratidoṣamataḥ śṛṇu ||

AS.Utt.16.38 vātaje timire tatra daśamūlāmbhasā ghṛtam |

kṣīre caturguṇe śreṣṭhākalkapakvaṃ pibettataḥ ||

AS.Utt.16.39 triphalāpañcamūlānāṃ kaṣāyaṃ kṣīrasaṃyutam |

eraṇḍatailasaṃyuktaṃ yojayeta virecanam ||

AS.Utt.16.40 śaṅkhinītilvakaśyāmādantīrniṣkāthya vā jale |

trivṛtkalkapratīvāpaṃ tena pakvaṃ ghṛtaṃ pibet ||

AS.Utt.16.41 prapauṇḍarīkabṛhatībalānaladasaindhavaiḥ |

dārubilvāḍakīkṛṣṇā hariddrāmadhuyaṣṭibhiḥ |

siddhaṃ caturguṇakṣīraṃ tailaṃ nasto niṣecayet ||

AS.Utt.16.42 sitairaṇḍajaṭāsiṃhīphaladāruniśānataiḥ |

śatāhvābilvamūlaiśca tailaṃ pakvaṃ payo 'nvitam |

nasyaṃ sarvordhvajatrūtthavātaśleṣmāmayārtiṣu ||

AS.Utt.16.43 vasāñjane ca vaiyāghrī vārāhī vā praśasyate |

gṛdhrāhikukkuṭotthā vā madhukenānvitā pṛthak ||

AS.Utt.16.44 pratyañjanaṃ ca srotojaṃ rasakṣīraghṛtaiḥ kramāt |

niṣiktaṃ pūrvavadyojyaṃ timiraghnamanuttamam ||

AS.Utt.16.45 nacedevaṃ śamaṃ yāti tatastarpaṇamācaret ||

AS.Utt.16.46 śatāhvākuṣṭhanaladakākolīdvayayaṣṭibhiḥ |

prapauṇḍarīkasaralapippalīdevadārubhiḥ |

sarpiraṣṭaguṇakṣīraṃ pakvaṃ tarpaṇamuttamam ||

AS.Utt.16.47 prasādanaṃ snehanaṃ ca puṭapākaṃ prayojayet ||

AS.Utt.16.48 vātapīnasavaccātra nirūhaṃ sānuvāsanam ||

AS.Utt.16.49 pittaje timire sarpirjīvanīyaphalatrayaiḥ |

vipācitaṃ pāyayitvā snigdhasya vyadhayetsirām |

śarkarailātrivṛccūrṇairmadhuyuktairvirecayet ||

AS.Utt.16.50 mañjiṣṭhālodhramadhukasārivācandanaiḥ śṛtam |

jalaṃ saśarkarāstanyaṃ netraseke praśasyate ||

AS.Utt.16.51 stanyaṃ vā padmakośīrakṣīrivṛkṣāṅkuraiḥ śṛtam |

taptairnirvāpitaṃ sarpirasakṛllohapiṇḍakaiḥ ||

AS.Utt.16.52 vimarditasitādrākṣaṃ himaṃ taccākṣisecanam |

śītānālepasekādīn mukhe mūrdhni ca śīlayet ||

AS.Utt.16.53 sārivāpadmakośīramustāśābaracandanaiḥ |

vartiḥ śastāñjane cūrṇastathā padmotpalāñjanaiḥ |

sanāgapuṣpakarpūrayaṣṭyāhvasvarṇagaurikaiḥ ||

AS.Utt.16.54 lodhramūrvāprapuṇḍrāhvamāṃsīyaṣṭyāhvacandanaiḥ |

sośīraiḥ sādhitaṃ sarpiḥ sakṣīraṃ tarpaṇaṃ hitam ||

AS.Utt.16.55 ebhirevauṣadhaiśchāge pakve yakṛti tadrase |

pūrvavat puṭapākaśca kāryastimiranāśanaḥ ||

AS.Utt.16.56 śleṣmodbhave 'mṛtākvāthavarākaṇaśṛtaṃ ghṛtam |

vidhyet sirāṃ pītavato dadyāccānu virecanam |

kvāthaṃ pūgābhayāśuṇṭhīkṛṣṇākumbhanikumbhajam ||

AS.Utt.16.57 karañjakaṭphalavacātriphalāpañcakolakaiḥ |

sadārvīkaiḥ payo yuktaṃ siddhaṃ tailaṃ ca nāvanam ||

AS.Utt.16.58 śaṅkhapriyaṅgunaipālīkaṭutrikaphatrikaiḥ |

dṛgvaimalyāya vimalā vartiḥ syāt kokilā punaḥ ||

AS.Utt.16.59 kṛṣṇaloharajovyoṣasaindhavatriphalāñjanaiḥ |

pītākhyā dviniśākuṣṭhanatapatrakaṇoṣaṇaiḥ ||

AS.Utt.16.60 patrapītāvarāvyoṣaśilālanatasaindhavaiḥ ||

AS.Utt.16.61 manohvāśaṅkhasindhūtthamaricaistimiraṃ jayet |

vartiḥ pragāḍhamapyāśu śukrapillāmayārma ca ||

AS.Utt.16.62 tālīsapāṭhākiṇihīvellamāṃsīniśābhayaiḥ |

piṣṭaiḥ kṣīridrumakvāthe ghṛtaṃ siddhaṃ ca tarpaṇam ||

AS.Utt.16.63 puṭapākaṃ ca piśitairjāṅgalaiḥ saindhavānvitaiḥ |

sapippalīmadhughṛtaiḥ kalkitaiḥ prāgivācaret ||

AS.Utt.16.64 śigrupatrairjalasvinnaiḥ kāryaḥ svedaśca mātrayā ||

AS.Utt.16.65 raktaje pittavat kāryaṃ sannipāte yatholbaṇam ||

AS.Utt.16.66 vyāghrarṣyagośikhivasā yavakvāthapayoyutā |

dūrvāmadhukakalkena vipakvā tarpaṇe hitā ||

AS.Utt.16.67 yaṣṭyanantādvibṛhatīpippalīlavaṇadvayaiḥ |

salohacandanaiḥ pakvaṃ yakṛtā śalyakasya ca |

mṛgagodhāśaśānāṃ ca puṭapākaṃ prakalpayet ||

AS.Utt.16.68 dadyāduśīraniryūhe cūrṇitaṃ kaṇasaindhavam |

tatsrutaṃ saghṛtaṃ bhūyaḥ pacet kṣaudraṃ kṣipeddhane |

śīte cāsmin hitamidaṃ sarvaje timire 'ñjanam ||

AS.Utt.16.69 kuṣṭhaṃ vā śarkaropetamāntarikṣeṇa vāriṇā |

niṣkāthyaṃ sarpiḥkṣaudrābhyāṃ saṃsṛṣṭaṃ prāgivāñjanam ||

AS.Utt.16.70 sroto 'ñjanaṃ sasauvīraṃ veṣṭayitvājamedasā |

vaṭapatrairanu tathā darbhaiḥ kṛṣṇamṛdānu ca |

gomayānalapakvaṃ tat praśastaṃ cūrṇamañjanam ||

AS.Utt.16.71 urabhraśalyakaśvāviṇmārjāraśikhijanmamiḥ |

vasābhirvidhinānena yogā yojyāḥ pṛthak pṛthak ||

AS.Utt.16.72 vaṭaprarohamadhukadūrvālodhratilotpalaiḥ |

vayombupiṣṭaiḥ saghṛtaiḥ śiro vaktraṃ ca lepayet ||

AS.Utt.16.73 kuryācchiraḥ parīṣekamebhireva payaḥśṛtaiḥ ||

AS.Utt.16.74 sannipāte yaduditaṃ doṣodrekaṃ vibhajya tat |

saṃsarge 'pi prayuñjīta kāce timiravat kriyā ||

AS.Utt.16.75 na tu tatra sirāṃ vidhyet dṛksthitā yantrapīḍanāt |

kuryurāndhyaṃ malā dadyāt sravye tvasre jalaukasaḥ ||

AS.Utt.16.76 dhūmarākhyāmlapittoṣṇavidāhe jīrṇasarpiṣā |

snigdhaṃ virecayecchītaiśśītairdihyā ca sarvataḥ ||

AS.Utt.16.77 gośakṛdrasadugdhājyairvipakvaṃ śasyate 'ñjanam |

svarṇagaurikatālīsacūrṇāvāpā rasakriyā ||

AS.Utt.16.78 purāṇaguḍakāsīsapippalīkaṭphalādrajaḥ |

bhāvitaṃ triphalāmbhobhiḥ śuṣkaṃ goviḍrasāplutam |

niśāndhvatimire sadyo guṭikā hanti tatkṛtā ||

AS.Utt.16.79 dadhnā vighṛṣṭaṃ maricaṃ rātryandhāṃjanamuttamam |

bhṛṣṭaṃ ghṛtaṃ kumbhayoneḥ patraiḥ pāne ca pūjitam ||

AS.Utt.16.80 kārañjikotpalasvarṇagaurikāmbhojakesaraiḥ |

goviḍrasena piṣṭeyaṃ vartirnaktāndhyanāśinī ||

AS.Utt.16.81 kṣaudrajātīrasābhyāṃ vā dviharidrārasāñjanaiḥ |

ajāmūtreṇa vā kauntīkṛṣṇāstrotojasaindhavaiḥ ||

AS.Utt.16.82 gośakṛdrasapiṣṭairvā dviniśāpippalīyutaiḥ |

kālānusārītālīsapatrayaṣṭyāhvanāgaraiḥ ||

AS.Utt.16.83 kaṇā vā kāpile pitte māsārdhaṃ paribhāvitā |

yakṛtpitteṣu vā godhāśaśarṣyarurubarhiṇām ||

AS.Utt.16.84 khādecca plīhayakṛtī māhiṣe tailasarpiṣā |

ghṛte siddhāni jīvantyāḥ pallavāni ca bhakṣayet |

tathātimuktakairaṇḍasohalābhīrujāni ca ||

AS.Utt.16.85 vraṇavaccākṣirogeṣu bhojyābhojyāni nirdiśet ||

AS.Utt.16.86 avidhāritavegasya bhajato 'ñjananāvanam |

tyajataḥ krodhaśokau ca timiraṃ nāśnute 'ntaram ||

AS.Utt.16.87 triphalāmaśnato rātrau saṃskṛtaṃ pibato ghṛtam |

bhuktvā cāpibatastoyaṃ timiraṃ laghu śāmyati ||

AS.Utt.16.88 suṣabhavyaṃ sukanyāṃ ca skandaṃ cyavanamaśvinau |

paḍetān yaḥ smarennityaṃ tasya cakṣurna hīyate ||

AS.Utt.16.89 cintābhighātabhīśokaraukṣyāmotkuṭikāsanāt |

virekanasyavamanapuṭapākādivibhramāt ||

AS.Utt.16.90 vidagdhāhāravamanāt kṣuttṛṣṇādividhāraṇāt |

akṣirogāvasānācca paśyettimirarogivat ||

AS.Utt.16.91 sūryoparāgānalavidyudādivilokanenopahatekṣaṇasya |

santarpaṇaṃ snigdhahimādi yojyaṃ tathāñjanaṃ hema ghṛtena ghṛṣṭam ||

AS.Utt.16.92 cakṣūrakṣāyāṃ sarvakālaṃ manuṣyairyatnaḥ kartavyo jīvite yāvadicchā |

vyārtho loko 'yaṃ tulyarātrindivānāṃ puṃsāmandhānāṃ vidyāmāne 'pi vitte ||

AS.Utt.16.93 triphalārudhirasrutirviśuddhirmanaso nirvṛtirañjanaṃ sanasyam |

śakunāśanatā sapādapūjā ghṛtapānaṃ ca sadaiva netrarakṣā ||

AS.Utt.16.94 ahitādaśanāt sadā nivṛttirbhṛśabhāsvaccalasūkṣmavīkṣaṇācca |

muninā niminopadiṣṭametat paramaṃ rakṣaṇamīkṣaṇasya puṃsām ||

AS.Utt.16.95 tamālatṛṭikuṅkumānyasitamutpalaṃ pippalī sitāñjanamayorajo maricakākamācītvacaḥ |

sayaṣṭimadhukāñjanānyudadhiphenamakṣyāmayeṣvanuttamamato 'ñjanaṃ vimalamāśu taimiryahṛt ||

iti ṣoḍaśo 'dhyāyaḥ ||