atha trayoviṃśo 'dhyāyaḥ |

AS.Utt.23.1 athāto nāsārogavijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.23.2 avaśyāyānilarajobhāṣyātisvapnajāgaraiḥ |

nīcātyuccopadhānena pītenānyena vāriṇā ||

AS.Utt.23.3 atyambupānaramaṇacchardibāṣpagrahādibhiḥ |

kruddhā vātolbaṇā doṣā nāsāyāṃ styānatāṃ gatāḥ |

janayanti pratiśyāyaṃ vardhamānaṃ kṣayapradam ||

AS.Utt.23.4 tatra vātāt pratiśyāye mukhaśoṣo bhṛśaṃ kṣavaḥ |

ghrāṇoparodhanistodadantaśaṅkhaśirovyathāḥ ||

AS.Utt.23.5 kīṭakā iva sarpanti manyate parito bhruvau |

svarasādaścirāt pākaḥ śiśirācchakaphasrutiḥ ||

AS.Utt.23.6 pittāttṛṣṇājvaraghrāṇāpiṭakāsambhavabhramāḥ |

nāsāgrapāko rūkṣoṣṇatāmrapītakaphasrutiḥ ||

AS.Utt.23.7 kaphāt kāsoruciḥ śvāso vamathurgātragauravam |

mādhuryaṃ vadane kaṇḍūḥ snigdhaśuklakaphasrutiḥ ||

AS.Utt.23.8 sarvajo lakṣaṇaiḥ sarvairakasmādvṛddhiśāntimān ||

AS.Utt.23.9 duṣṭaṃ nāsāsirāḥ prāpya pratiśyāyaṃ karotyasṛk |

urasaḥ suptatā tāmranetratvaṃ śvāsapūtitā |

kaṇḍūḥ śrotrākṣināsāsu pittoktaṃ cātra lakṣaṇam ||

AS.Utt.23.10 sarva eva pratiśyāyā duṣṭatā yāntyupekṣitāḥ |

yathoktopadravādhikyāt sa sarvendriyatāpanaḥ ||

AS.Utt.23.11 sāgnisādajvaraśvāsakāsoraḥpārśvavedanaḥ |

kupyatyakasmād bahuśo mukhadaurgandhyaśoṣakṛt ||

AS.Utt.23.12 nāsikākledasaṃśoṣaśuddhirodhakaro muhuḥ |

pūyopamāsitāraktagrathitaśleṣmasaṃsrutiḥ |

mūrcchanti cātra kṛmayo dīrghasnigdhasitāṇavaḥ ||

AS.Utt.23.13 pakvaliṅgāni teṣvaṅgalāghavaṃ kṣavathoḥ śamaḥ |

śleṣmā sucikkaṇaḥ pīto jñānaṃ ca rasagandhayoḥ ||

AS.Utt.23.14 tīkṣṇāgrāṇopayogārkaraśmisūtratṛṇādibhiḥ |

vātakopibhiranyairvā nāsikātaruṇāsthani ||

AS.Utt.23.15 vighaṭṭite 'nilaḥ kruddho ruddhaḥ śṛṅgāṭakaṃ vrajam |

nivṛttaḥ kurute 'tyarthaṃ kṣavathuṃ sa bhṛśakṣavaḥ ||

AS.Utt.23.16 śoṣayan nāsikāsrotaḥ kaphaṃ ca kurute 'nilaḥ |

śūkapūrṇābhanāsātvaṃ kṛcchrāducchvasanaṃ tataḥ |

smṛto 'sau nāsikāśoṣaḥ nāsānāhe tu jāyate ||

AS.Utt.23.17 naddhatvamiva nāsāyāḥ śleṣmaruddhena vāyunā |

niśvāsocchvāsasaṃrodhāt srotasī saṃvṛte iva ||

AS.Utt.23.18 pacennāsāpuṭe pittaṃ tvaṅmāṃsaṃ dāhaśūlavat |

sa ghrāṇapākaḥ srāvastu tatsaṃjñaḥ śleṣmasambhavaḥ ||

AS.Utt.23.19 accho jalopamo 'jasraṃ viśeṣānniśi jāyate ||

AS.Utt.23.20 kaphaḥ pravṛddho nāsāyāṃ rudhvā srotāṃsyavīnasam |

kuryāt saghurghuraśvāsaṃ pīnasādhikavedanam ||

AS.Utt.23.21 averiva sravatyasya praklinnā tena nāsikā |

ajasraṃ picchilaṃ śītaṃ pakvaṃ siṅghāṇakaṃ ghanam ||

AS.Utt.23.22 raktena nāsā dagdheva bāhyāntaḥ sparśanāsahā |

bhaveddhūmopamocchvāsā sā dīrptidahatīva ca ||

AS.Utt.23.23 tālumūle malairduṣṭe māruto mukhanāsikāt |

śleṣmā ca pūtirnirgacchet pūtināsaṃ vadanti ||

AS.Utt.23.24 nicayādabhighātādvā pūyāsṛṅnāsikā sravet |

tatpūyaraktamākhyātaṃ śirodāharujākaram ||

AS.Utt.23.25 pittaśleṣmāvaruddhontarnāsāyāṃ śoṣayenmarut |

kaphaṃ sa śuṣkaḥ puṭatāṃ prāpnoti puṭakaṃ tu tat ||

AS.Utt.23.26 arśorbudāni vibhajeddoṣaliṅgairyathāyatham ||

AS.Utt.23.27 sarveṣu kṛcchrocchvasanaṃ pīnasaṃ pratataṃ kṣutam |

sānunāsikavāditvaṃ pūtināsaḥ śirovyathā |

aṣṭādaśānāmityeṣāṃ yāpayedduṣṭapīnasam ||

iti trayoviṃśo 'dhyāyaḥ ||