atha trayoviṃśo 'dhyāyaḥ |
AS.Utt.23.1 athāto nāsārogavijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |
iti ha smāhurātreyādayo maharṣayaḥ ||
AS.Utt.23.2 avaśyāyānilarajobhāṣyātisvapnajāgaraiḥ |
nīcātyuccopadhānena pītenānyena vāriṇā ||
AS.Utt.23.3 atyambupānaramaṇacchardibāṣpagrahādibhiḥ |
kruddhā vātolbaṇā doṣā nāsāyāṃ styānatāṃ gatāḥ |
janayanti pratiśyāyaṃ vardhamānaṃ kṣayapradam ||
AS.Utt.23.4 tatra vātāt pratiśyāye mukhaśoṣo bhṛśaṃ kṣavaḥ |
ghrāṇoparodhanistodadantaśaṅkhaśirovyathāḥ ||
AS.Utt.23.5 kīṭakā iva sarpanti manyate parito bhruvau |
svarasādaścirāt pākaḥ śiśirācchakaphasrutiḥ ||
AS.Utt.23.6 pittāttṛṣṇājvaraghrāṇāpiṭakāsambhavabhramāḥ |
nāsāgrapāko rūkṣoṣṇatāmrapītakaphasrutiḥ ||
AS.Utt.23.7 kaphāt kāsoruciḥ śvāso vamathurgātragauravam |
mādhuryaṃ vadane kaṇḍūḥ snigdhaśuklakaphasrutiḥ ||
AS.Utt.23.8 sarvajo lakṣaṇaiḥ sarvairakasmādvṛddhiśāntimān ||
AS.Utt.23.9 duṣṭaṃ nāsāsirāḥ prāpya pratiśyāyaṃ karotyasṛk |
urasaḥ suptatā tāmranetratvaṃ śvāsapūtitā |
kaṇḍūḥ śrotrākṣināsāsu pittoktaṃ cātra lakṣaṇam ||
AS.Utt.23.10 sarva eva pratiśyāyā duṣṭatā yāntyupekṣitāḥ |
yathoktopadravādhikyāt sa sarvendriyatāpanaḥ ||
AS.Utt.23.11 sāgnisādajvaraśvāsakāsoraḥpārśvavedanaḥ |
kupyatyakasmād bahuśo mukhadaurgandhyaśoṣakṛt ||
AS.Utt.23.12 nāsikākledasaṃśoṣaśuddhirodhakaro muhuḥ |
pūyopamāsitāraktagrathitaśleṣmasaṃsrutiḥ |
mūrcchanti cātra kṛmayo dīrghasnigdhasitāṇavaḥ ||
AS.Utt.23.13 pakvaliṅgāni teṣvaṅgalāghavaṃ kṣavathoḥ śamaḥ |
śleṣmā sucikkaṇaḥ pīto jñānaṃ ca rasagandhayoḥ ||
AS.Utt.23.14 tīkṣṇāgrāṇopayogārkaraśmisūtratṛṇādibhiḥ |
vātakopibhiranyairvā nāsikātaruṇāsthani ||
AS.Utt.23.15 vighaṭṭite 'nilaḥ kruddho ruddhaḥ śṛṅgāṭakaṃ vrajam |
nivṛttaḥ kurute 'tyarthaṃ kṣavathuṃ sa bhṛśakṣavaḥ ||
AS.Utt.23.16 śoṣayan nāsikāsrotaḥ kaphaṃ ca kurute 'nilaḥ |
śūkapūrṇābhanāsātvaṃ kṛcchrāducchvasanaṃ tataḥ |
smṛto 'sau nāsikāśoṣaḥ nāsānāhe tu jāyate ||
AS.Utt.23.17 naddhatvamiva nāsāyāḥ śleṣmaruddhena vāyunā |
niśvāsocchvāsasaṃrodhāt srotasī saṃvṛte iva ||
AS.Utt.23.18 pacennāsāpuṭe pittaṃ tvaṅmāṃsaṃ dāhaśūlavat |
sa ghrāṇapākaḥ srāvastu tatsaṃjñaḥ śleṣmasambhavaḥ ||
AS.Utt.23.19 accho jalopamo 'jasraṃ viśeṣānniśi jāyate ||
AS.Utt.23.20 kaphaḥ pravṛddho nāsāyāṃ rudhvā srotāṃsyavīnasam |
kuryāt saghurghuraśvāsaṃ pīnasādhikavedanam ||
AS.Utt.23.21 averiva sravatyasya praklinnā tena nāsikā |
ajasraṃ picchilaṃ śītaṃ pakvaṃ siṅghāṇakaṃ ghanam ||
AS.Utt.23.22 raktena nāsā dagdheva bāhyāntaḥ sparśanāsahā |
bhaveddhūmopamocchvāsā sā dīrptidahatīva ca ||
AS.Utt.23.23 tālumūle malairduṣṭe māruto mukhanāsikāt |
śleṣmā ca pūtirnirgacchet pūtināsaṃ vadanti ||
AS.Utt.23.24 nicayādabhighātādvā pūyāsṛṅnāsikā sravet |
tatpūyaraktamākhyātaṃ śirodāharujākaram ||
AS.Utt.23.25 pittaśleṣmāvaruddhontarnāsāyāṃ śoṣayenmarut |
kaphaṃ sa śuṣkaḥ puṭatāṃ prāpnoti puṭakaṃ tu tat ||
AS.Utt.23.26 arśorbudāni vibhajeddoṣaliṅgairyathāyatham ||
AS.Utt.23.27 sarveṣu kṛcchrocchvasanaṃ pīnasaṃ pratataṃ kṣutam |
sānunāsikavāditvaṃ pūtināsaḥ śirovyathā |
aṣṭādaśānāmityeṣāṃ yāpayedduṣṭapīnasam ||