atha caturviṃśo 'dhyāyaḥ ||

AS.Utt.24.1 athāto nāsārogapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.24.2 sarveṣvādau pīnaseṣu snehasvedavamanadhūmagaṇḍūṣasnigdhoṣṇabhojananivātaśayanāsanāni seveta ||

AS.Utt.24.3 pācanārthaṃ ca guḍārdrakakṣīratrikaṭukājamāṃsamadyāmlabhojanāni ||

AS.Utt.24.4 rohiṣājājīvacācorakopakuñcikātarkārīcāturjātakarajo vastrāvabaddhaṃ muhurmuhurupajighnet |

ghṛtāktasaktūn mallakasampuṭe kṛtvā dhūmaṃ ca pibet ||

AS.Utt.24.5 pakve tu śirovirecanamavapīḍaṃ ca yuñjyāt ||

AS.Utt.24.6 nidānoktāni ca varjayet |

viśeṣeṇa śītāmbusnānapānātyuccopadhānānupadhānakrodhaśokān ||

AS.Utt.24.7 atha vātapratiśyāye pūrvameva vātaharadravyavipakvaṃ sasaindhavaṃ prātaḥ sarpiḥ pibenmahāṣaṭpalaṃ vā ||

AS.Utt.24.8 daśamūlakulatthakolayavaśuṣkamūlakavyoṣalavaṇapañcakaiḥ sadadhi dhānyāmlaṃ sarpiḥ siddhamāhāre pāne ca praṇītaṃ pratiśyāyayakṣmākāsaśvāsagrahaṇīgulmavibandhaghnam ||

AS.Utt.24.9 jīrṇasnehaṃ jāṅgalarasena vyoṣadāḍimasaindhavavatā bālamūlakarasena sarvadhānyayūṣeṇa vā bhojayet |

nāgaraṃ vā payasā pibet ||

AS.Utt.24.10 kṛṣṇādaśamūlaśuṇṭhīyavairaṇḍamūlakkāthāsiddhena payasottamāṅgaṃ svedayet |

tadeva ca pānabhojanayorvidadhyāt |

arditoktāṃśca svedān |

evamaparipacyamāne punaḥ punarnāḍīsvedaṃ vātaharaṃ cāsthāpanamanuvāsanaṃ śirobastiṃ ca ||

AS.Utt.24.11 pakve tu tailaṃ kṣavakacūrṇayuktaṃ sasaindhavaṃ sarpirvā śirovirecanam ||

AS.Utt.24.12 pittapratiśyāye padmakośīrapaṭolasārivāvidārīśatāvarīkṣīridrumaśuṅgaśaṭhīkarkaṭākhyādurālabhānāmarddhaḍhakamaṣṭaguṇembhāsi vipācya pādāvaśeṣe madhukamṛdvīkācandanaśṛṅgāṭakakaśerukaśvetapākānyakṣamātrāṇi datvā ghṛtaprasthaṃ payasā saha sādhayet |

tat prātaḥ pānāya yuñjyāt |

jīrṇe sukhoṣṇatoyapariṣiktaṃ sasaindhavena rasena bhojayet |

susnigdhaṃ virecayet drākṣāpaṭolaśrīparṇīmūrvātrivṛtkvāthena trivṛtpathyāpūgaphalacūrṇānvitena ||

AS.Utt.24.13 viriktabhuktasya śītaiḥ śirovaktralepapariṣekakavalagrahān vitaret ||

AS.Utt.24.14 vyajanapavanavidhūyamānaśca nīlaśādvalopavanaśiśirakarakiraṇadhārāgṛhāṇi seveta ||

AS.Utt.24.15 tatra ca pakve doṣe śirovirekaṃ purāṇaghṛtena sasaindhavena ghṛtamaṇḍena vā kaṭphalānvitena kuryāt |

viśuddhasrotasaśca jāṅgalarasena kṣīreṇa vā śītena bhojanam ||

AS.Utt.24.16 kaphaje tu yavakṣārāvacūrṇitamuṣṇodakānupānaṃ ghṛtaṃ pāyayet |

jīrṇe ca tilamāṣapalalavatīṃ yavāgūm |

tato vāmanīyauṣadhakvāthasiddhayā sasarpiṣkayā saindhavamāṣacūrṇapragāḍhayā peyayoṣṇāmbhasā ca vāmayet ||

AS.Utt.24.17 tatastīkṣṇadhūmakavalayavānnacaṇakaprāyāhāranāḍīsvaderupācaret |

arucigauravayostu viśodhayet ||

AS.Utt.24.18 pakve kṣavakaviḍaṅgasaindhavādībhirnasyam |

tailāpluto nāgaracūrṇānuviddho mudga āhāro yathāsātmyaṃ ca rūkṣatīkṣṇoṣṇam ||

AS.Utt.24.19 śuddhaghrāṇapathasya devadārusaralakākolījīvakamadhukapippalyanantākṣīravipakvaṃ tailaṃ nasyam ||

AS.Utt.24.20 sānnipātike doṣabalataḥ pratikuryāt |

rasāñjanātiviṣāmustabhadradārusādhitaṃ cātra tailaṃ nāvanam ||

AS.Utt.24.21 raktaje paittiko raktapittoktaśca vidhiḥ ||

AS.Utt.24.22 duṣṭapratiśyāye vyoṣacitrakayavakṣārabījakaviḍaṅgapūtīkarañjatvaglavaṇatrayairmāṃsarasapratīvāpavipakvaṃ sakṣaudraṃ sarpiḥ pāyayet |

jīrṇe ghṛte jāṅgalarasena talopasekaṃ bhojayet |

snigdhaṃ ca kaphapratiśyāyavadupācaret ||

AS.Utt.24.23 pakve 'vapīḍaṃ vyoṣendrayavaviḍaṅgasārajīrakasaindhavairbastamūtrapiṣṭairdadyāt |

viśuddhaghrāṇasrotasaṃ ca punarupasnehya virecayet |

bhṛṣṭānyavān bhūstṛṇakāmrātakajīrakatrivṛtāyuktān gomūtreṇa kvāthayet |

taṃ kvāthamabhayānāgaramaricakramukasaindhavayāvaśūkacūrṇayuktaṃ sabījapūrakarasaṃ pāyayet |

koṣṇodakaṃ cānukaṇṭhayet ||

AS.Utt.24.24 viriktaṃ ca kāle mustaharidrānāgarayavakṣārapūtīkarañjareṇukābhirajāvigotradadhibhiśca siddhaṃ sarpirupayojayet |

tīkṣṇāni ca nirūhānuvāsanāni |

ariṣṭāṃśca pānārtham ||

AS.Utt.24.25 evamapyaśāntau hiṅgukṣārāmaradāruvipakvaṃ ghṛtaṃ māṃsarasānupānaṃ pibet ||

AS.Utt.24.26 kośāmrapallavamūrvā tarkārīṅgudīphalaphaṇijjakamahāpañcamūlakaṇṭakārikāsārivorupūgahiṃsrānimbaśigruphalarakṣoghnakṛmighnadantī pūtikarañjapippalīvārtākabījāhimārakamūlatvakpatrapuṣpaphalairajāmūtrapiṣṭairajāśvaśakṛdrasayuktairdhūmavartiṃ kṛtvā ghṛtābhyaktāṃ pātuṃ prayacchet ||

AS.Utt.24.27 pippalīvardhamānaṃ copayuñjīta |

kṛmighnaiśca yogairyāpayet ||

AS.Utt.24.28 bhṛśakṣavathau puṭake ca nimbakaṭphalakuṣṭhamaricacūrṇaiḥ kledanāya pradhamanam |

pippalīkuṣṭhaśuṇṭhīviḍaṅgamṛdvīkākaṣāyakalkavipakvaṃ tailaṃ ghṛtaṃ vā nāvanam ||

AS.Utt.24.29 nāsāśoṣe balātailaṃ pāne śirobastau ca |

snigdhasya svedaḥ |

kṣīrasarpirnasyaṃ madhuravargasādhitaṃ vā tailam |

snehiko dhūmaḥ |

tathā nāsānāhe 'pi |

evamanupaśame śirovirekaḥ ||

AS.Utt.24.30 nāsāpāke dīptau ca jālaukobhirasravisrāvaṇam |

śītairūrdhvādhovirekalepasekāḥ |

nāsāsrāve tīkṣṇaṃ nasyaṃ dhūmaśca ||

AS.Utt.24.31 avīnase pūtināse ca guḍamaricahiṅguśivāṭikāviḍaṅgairajāmūtrapiṣṭairnasyam |

kaphapratiśyāyavacca snehasvedavamanāni ||

AS.Utt.24.32 vamitavato nirguṇḍīśigrutarkārīphaṇijjakakṣavakasurasārjakapatrasvarasena sārṣapaṃ pīlujaṃ vā tailaṃ vipācya nasyaṃ vidadhyāt ||

AS.Utt.24.33 lākṣāviḍaṅgapippalīlavaṅgakṣavakaniśākuṣṭhavacākarañjikākalkairvā tilatailam |

śigrubṛhatīdantīmūlabilvavyoṣasurasasaindhavairvā ||

AS.Utt.24.34 utpannamātraṃ pūyaraktaṃ raktapratiśyāyavaccikitset |

pravṛddhaṃ nāḍīvraṇavat |

kṛtavamanasya cāsya nasyadhūmau prayojayet ||

AS.Utt.24.35 arśāṃsi vidhivat kṣāreṇāgninā vā dahet |

sthūlāni tu śastreṇa spṛṣṭvā dāhānantaraṃ śītāṃ kriyāṃ yojayet ||

AS.Utt.24.36 vartiṃ ca nāsāyāṃ kumbhanikumbhāgnikasaindhavapippalīmanaśśilālakalkamadhughṛtapradigdhām ||

AS.Utt.24.37 tuvarikābibhītakaharidrālodhrapriyaṅgukarañjikākalkaguḍodakavipakvaṃ tailaṃ nāvanam |

karañjakalodhrotpalamadhukatindukāsthitriphalākhadirasāravipakvaṃ ||

AS.Utt.24.38 yathādoṣaṃ ca snehavamanavirekādīn praṇidadhyāt ||

AS.Utt.24.39 arbudaṃ baḍiśena gṛhītvā maṇḍalāgreṇa mūle samaṃ chindyāt |

chinnaṃ cocchiṅkhayet |

calapramṛṣṭaṃ ca vraṇaṃ śalākayā dahettailena vā |

agnidagdhaṃ mraṅkṣayettataḥ śiśiraiḥ pradehaiḥ ||

AS.Utt.24.40 uparūḍhavraṇasya lodhrāvāpaṃ tīkṣṇoṣṇalavaṇadravyagomūtrayuktaṃ sārṣapaṃ kārañjaṃ vā tailaṃ nāvanam |

pittaje raktaje vārbude godantasaindhavālakāsīsakāṃsyanīlairambupiṣṭairālepaḥ |

tataśca śītāḥ pradehasekāḥ |

śītaireva ca sādhitāni ghṛtānyabhyaṅganasyapānāni ||

AS.Utt.24.41 māṃsamedaḥ sannipātārśorbudāni caivaṃ sādhayediti |

bhavati cātra ||

AS.Utt.24.42 upasaṃharati |

hīnacchedāt punarbṛddhiraticchedāt svarakṣayaḥ |

gandhājñānaṃ ca vīsarpo mūrcchā chindyādataḥ samam ||

iti caturviṃśo 'dhyāyaḥ ||