atha pañcaviṃśo 'dhyāyaḥ |

AS.Utt.25.1 athāto mukharogavijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.25.2 mātsyamahiṣavārāhapiśitāmakamūlakam |

māṣasūpadadhikṣīraśuktekṣurasaphāṇitam ||

AS.Utt.25.3 avākśayyāṃ ca bhajato dviṣato dantadhāvanam |

dhūmacchardanagaṇḍūṣānucitaṃ ca sirāvyadham |

kruddhāḥ śleṣmolbaṇā doṣāḥ kurvantyantarmukhaṃ gadān ||

AS.Utt.25.4 tatra khaṇḍauṣṭha ityukto vātenauṣṭho dvidhākṛtaḥ ||

AS.Utt.25.5 oṣṭhakope tu pavanāt stabdhāvoṣṭhau mahārujau |

dālyete paripāṭyete paruṣāsitakarkaśau ||

AS.Utt.25.6 pittāttīkṣṇāsahau pītau sarṣapākṛtibhiścitau |

piṭakābhirbahukledāvāśupākau #

AS.Utt.25.7 kaphāt punaḥ |

śītāsahau gurū śūnau savarṇapiṭakācitau ||

AS.Utt.25.8 sannipātādanekābhau durgandhāsrāvapicchilau |

akasmānmlānasaṃśūnarujau viṣamapākinau ||

AS.Utt.25.9 raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau |

kharjūrasadṛśaṃ cātra kṣīṇe rakterbudaṃ bhavet ||

AS.Utt.25.10 māṃsapiṇḍopamau māṃsāt syātāṃ mūrcchatkṛmī kramāt ||

AS.Utt.25.11 tailābhaśvayathukledau sakaṇḍvau medasā mṛdū ||

AS.Utt.25.12 kṣatajāvavadīryete pāṭyete cāsakṛt punaḥ |

grathitau ca punaḥ syātāṃ kaṇḍūlau daśanacchadau ||

AS.Utt.25.13 jalabudbudavadvātakaphādoṣṭhe jalārbudam ||

AS.Utt.25.14 gaṇḍālajī sthiraḥ śopho gaṇḍe dāharujānvitaḥ ||

AS.Utt.25.15 vātāduṣṇāsahādantāḥ śītasparśādhikavyathāḥ |

dālyanta iva śūlena śītākhyo dālanaśca saḥ ||

AS.Utt.25.16 dantaharṣe pravātāmlaśītabhakṣākṣamā dvijāḥ |

bhavantyamlāśanenaiva sarujaścalitā iva ||

AS.Utt.25.17 dantabhede dvijāstodabhedaruksphuṭanānvitāḥ |

cālaśvaladbhirdaśanairbhakṣaṇādadhikavyathaiḥ ||

AS.Utt.25.18 karālastu karālānāṃ daśanānāṃ samudbhavaḥ ||

AS.Utt.25.19 dantodhikodhidantākhyaḥ sa coktaḥ khalavarddhanaḥ |

jāyamāne 'tirugdante jāte tatra tu śāmyati ||

AS.Utt.25.20 adhāvanānmalo dante kapho vā vātaśoṣitaḥ |

pūtigandhiḥ sthirībhūtaḥ śarkarā #

AS.Utt.25.21 sāpyupekṣitā |

śātayatyaṇuśo dantakapālāni kapālikā ||

AS.Utt.25.22 śyāvaḥ śyāvatvamāyāto raktapittānilairdvijaḥ |

AS.Utt.25.23 samūlaṃ dantamāśritya doṣairulbaṇamārutaiḥ |

śoṣite majjñi suṣire dantennamalapūrite ||

AS.Utt.25.24 pūtitvāt kṛmayaḥ sūkṣmā jāyante jāyate tataḥ |

ahetutīvrārtiśamaḥ sasaṃrambhositaścalaḥ |

pralūnaḥ pūyaraktasrut sa coktaḥ kṛmidantakaḥ ||

AS.Utt.25.25 śleṣmaraktena pūtīni vahantyasramahetukam |

śīryante dantamāṃsāni mṛduklinnāsitāni ca |

śītādosau #

AS.Utt.25.26 upakuśaḥ pākaḥ pittāsṛgudbhavaḥ |

dantamāṃsāni dahyante raktānyutsedhavantyataḥ ||

AS.Utt.25.27 kaṇḍūmanti sravantyasramādhmāyantesṛjisthite |

calā mandarujo dantāḥ pūtivaktraṃ ca jāyate ||

AS.Utt.25.28 dantayostriṣu vā śopho badarasthinibho ghanaḥ |

kaphāsrāttīvraruk śīghraṃ pacyate dantapuppuṭaḥ ||

AS.Utt.25.29 dantamāṃse malaiḥ sāsrairbāhyāntaḥ śvayathurguruḥ |

sarugdāhaḥ sravet bhinnaḥ pūyāsraṃ dantavidradhiḥ ||

AS.Utt.25.30 śvayathurdantamūleṣu rujāvānraktapittajaḥ |

lālāsrāvī sa suṣiro dantamāṃsapraśātanaḥ ||

AS.Utt.25.31 sa sannipātajvaravān sapūyarudhirasrutiḥ |

mahāsuṣira ityukto viśīrṇadvijabandhanaḥ ||

AS.Utt.25.32 dantānte kīlavacchopho hanukarṇarujākaraḥ |

pratihantyabhyavahṛtiṃ śleṣmaṇā sodhimāṃsakaḥ ||

AS.Utt.25.33 ghṛṣṭeṣu dantamāṃseṣu saṃrambho jāyate mahān |

yasmiṃścalanti dantāśca sa vidarbhobhighātajaḥ ||

AS.Utt.25.34 dantamāṃsāśritānrogān yaḥ sādhyānapyupekṣate |

antastasyāsravan doṣaḥ sūkṣmāṃ sañjanayedgatim |

pūyaṃ muhuḥ sā sravati tvaṅmāṃsāsthiprabhedinī ||

AS.Utt.25.35 tāḥ punaḥ pañca vijñeyā lakṣaṇaiḥ svairyathoditaiḥ ||

AS.Utt.25.36 śākapatrakharāsrastā sphuṭitā vātadūṣitā |

jihvā pittāt sadāhoṣā raktairmāṃsāṅkuraiścitā |

śālmalīkaṇṭakābhaistu kaphena bahalā guruḥ ||

AS.Utt.25.37 kaphapittādadhaḥ śopho jihvāstambhakṛdunnataḥ |

matsyagandhirbhavet pakvaḥ solaso māṃsaśātanaḥ ||

AS.Utt.25.38 prabandhane 'dho jihvāyāḥ śopho jihvāgrasannibhaḥ |

sāṅkuraḥ kaphapittāsrairlāloṣāstambhavān kharaḥ |

adhijihvaḥ sarukkaṇḍūvākyāhāravighātakṛt ||

AS.Utt.25.39 tādṛgevopajihvastu jihvāyā upari sthitaḥ ||

AS.Utt.25.40 tālumāṃsenilādduṣṭe piṭakāḥ sarujāḥ kharāḥ |

bahvyo ghanāsrāvayutāstāstālupiṭakāḥ smṛtāḥ ||

AS.Utt.25.41 tālumūle kaphātsāsrānmatsyabastinibho mṛduḥ |

pralambaḥ picchilaḥ śopho nāsayāhāramīrayan |

kaṇṭhoparodhatṛṭkāsavamikṛt galaśuṇḍikā ||

AS.Utt.25.42 tālumadhye niruṅmāṃsaṃ saṃhataṃ tālusaṃhatiḥ ||

AS.Utt.25.43 padmākṛtistālumadhye raktācchvayathurarbudam ||

AS.Utt.25.44 kacchapaḥ kacchapākāraściravṛddhiḥ kaphādaruk ||

AS.Utt.25.45 kolābhaḥ śleṣmamedobhyāṃ puppuṭo nīrujaḥ sthiraḥ ||

AS.Utt.25.46 pittena pākaḥ pākākhyaḥ pūyāsrāvī mahārujaḥ ||

AS.Utt.25.47 vātapittajvarāyāsaistāluśoṣastadāhvayaḥ ||

AS.Utt.25.48 jihvāprabandhajāḥ kaṇṭhe dāruṇā mārgarodhinaḥ |

māṃsāṅkurāḥ śīghracayā rohiṇī śīghrakāriṇī ||

AS.Utt.25.49 kaṇṭhāsyaśoṣakṛdvātāt sā hanuśrotrarukkarī |

pittājjvaroṣātṛṇmohakaṇṭhadhūmāyanānvitā ||

AS.Utt.25.50 kṣiprajā kṣiprapākātirāgiṇī sparśanāsahā |

kaphena picchilā pāṇḍurasṛjā sphoṭakācitā ||

AS.Utt.25.51 taptāṅgāranibhā karṇarukvarī pittajākṛtiḥ |

gambhīrapākā nicayāt sarvaliṅgasamanvitā ||

AS.Utt.25.52 doṣaiḥ kapholbaṇaiḥ śophaḥ kolavat grathitonnataḥ |

śūkakaṇṭakavat kaṇṭhe śālūko mārgarodhanaḥ ||

AS.Utt.25.53 vṛndo vṛttonnato dāhajvarakṛt galapārśvagaḥ ||

AS.Utt.25.54 hanusandhyāśritaḥ kaṇṭhe kārpāsīphalasannibhaḥ |

picchilo mandarukśophaḥ kaṭhinastuṇḍikerikā ||

AS.Utt.25.55 bāhyāntaḥśvavathurghoro galamārgārgalopamaḥ |

galaugho mūrddhagurutātandrālālājvarapradaḥ ||

AS.Utt.25.56 valayaṃ nātirukśophastadvadevāyatonnataḥ ||

AS.Utt.25.57 māṃsakīlo gale doṣairekonekothavālparuk |

kṛcchrochvāsobhyavahṛtiḥ pṛthumūlo gilāyukaḥ ||

AS.Utt.25.58 bhūrimāṃsākuṅravṛtā tīvratṛṅjvaramūrddharuk |

śataghnī nicitā vartiḥ śataghnīvātirukkarī ||

AS.Utt.25.59 vyāptasarvagalaḥ śīghrajanmapāko mahārujaḥ |

pūtipūyanibhāsnāvī śvayathurgalavidradhiḥ ||

AS.Utt.25.60 jihvāvasāne kaṇṭhādāvapākaṃ śvayathuṃ malāḥ |

janayanti sthiraṃ raktaṃ nīrujaṃ tadgalārbudam ||

AS.Utt.25.61 pavanaśleṣmamedobhirgalagaṇḍo bhavet bahiḥ |

varddhamānaḥ sa kālena muṣkavallambate niruk ||

AS.Utt.25.62 kṛṣṇāruṇo vā todāḍhyaḥ sa vātāt kṛṣṇarājimān |

vṛddhastālugale śoṣaṃ kuryācca virasāsyatām ||

AS.Utt.25.63 sthiraḥ savarṇaḥ kaṇḍūmān śītasparśo guruḥ kaphāt |

vṛddhastālugale lepaṃ kuryācca madhurāsyatām ||

AS.Utt.25.64 medasā śleṣmavaddhānivṛdhyoḥ sonuvidhīyate |

dehaṃ vṛddhasya kurute gale śabdaṃ svare 'lpatā ||

AS.Utt.25.65 śleṣmaruddhānilagatiḥ śuṣkakaṇṭho hatasvaraḥ |

tāmyan prasaktaṃ śvasiti yena sa svarahānilāt ||

AS.Utt.25.66 karoti vadanasyāntarvraṇān sarvasaro 'nilaḥ |

sañcāriṇo 'ruṇānrūkṣāno ṣṭhau tāmrau calatvacau ||

AS.Utt.25.67 jihvā śītāsahā gurvī sphuṭitā kaṇṭakācitā |

vivṛṇoti ca kṛcchreṇa mukhaṃ pāko mukhasya saḥ ||

AS.Utt.25.68 adhaḥ pratihato vāyurarśogulmakaphādibhiḥ |

yātyūrdhvaṃ vaktradaurgandhyaṃ kurvannūrdhvagudastu saḥ ||

AS.Utt.25.69 mukhasya pittaje pāke dāhoṣe tiktavaktratā |

kṣārokṣitakṣatasamā vraṇāstadvacca raktaje ||

AS.Utt.25.70 kvaphaje madhurāsyatvaṃ kaṇḍūmatpicchilā vraṇāḥ ||

AS.Utt.25.71 antaḥ kapolamāśritya śyāvapāṇḍu kaphorbudam |

kuryāttat ghaṭṭitaṃ chinnaṃ mṛditaṃ ca vivardhate ||

AS.Utt.25.72 mukhapāko bhavet sāsraiḥ sarvaiḥ sarvākṛtirmalaiḥ ||

AS.Utt.25.73 pūtyāsyatā ca taireva dantakāṣṭhādividviṣaḥ ||

AS.Utt.25.74 auṣṭhe gaṇḍe dvije mūle jihvāyāṃ tāluke gale |

vaktre sarvatra cetyuktā pañcasaptatirāmayāḥ ||

AS.Utt.25.75 ekādaśaiko daśa ca trayodaśa tathā ca ṣaṭ |

aṣṭāvaṣṭādaśāṣṭau ca kramāt teṣvanupakramāḥ ||

AS.Utt.25.76 karālo māṃsaraktoṣṭhāvarbudāni jalādvinā |

kacchapastālupiṭakā galaughaḥ suṣiro mahān ||

AS.Utt.25.77 svaraghnordhvagudaśyāvaśataghnīvalayālasāḥ |

nāḍyoṣṭhakopau nicayādraktāt sarvaiśca rohiṇī ||

AS.Utt.25.78 daśane svarabhraṃśī kṛcchrocchavāso 'tivatsaraḥ |

yāpyastu harṣo bhedaśca śeṣān śastrauṣadhairjayet ||

iti pañcaviṃśo 'dhyāyaḥ |