atha trayastriṃśo 'dhyāyaḥ |

AS.Utt.33.1 athāto bhagandarapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.33.2 hastyaśvapṛṣṭhagamanakaṭhinotkaṭakāsanaiḥ |

arśonidānābhihitairaparaiśca niṣevitaiḥ ||

AS.Utt.33.3 aniṣṭadiṣṭapākena sadyo vā sādhugarhaṇaiḥ |

prāyeṇa piṭakāpūrvo yoṅgule dvyaṅgulepi ||

AS.Utt.33.4 pāyorvraṇo 'ntarbāhyo vā duṣṭāsṛṅmāṃsago bhavet |

bastimūtrāśayābhyāśagatatvāt syandanātmakaḥ ||

AS.Utt.33.5 bhagabastigudānteṣu dīryamāṇeṣu bhūribhiḥ |

vātaṃ mūtraṃ śakṛcchukraṃ khaiḥ sūkṣmairvahati kramāt ||

AS.Utt.33.6 doṣaiḥ pṛthagyutaiḥ sarvairāgantuḥ so 'ṣṭamaḥ smṛtaḥ ||

AS.Utt.33.7 apakvaṃ piṭakāmāhuḥ pākaprāptaṃ bhagandaram ||

AS.Utt.33.8 gūḍhamūlāṃ sasaṃrambhāṃ rūdāḍhyāṃ rūḍhakopinīm |

bhagandarakarīṃ vidyāt piṭakāṃ natvatonyathā ||

AS.Utt.33.9 tatra śyāvāruṇā todabhedasphuraṇarukvarī |

piṭakā mārutāt #

AS.Utt.33.10 pittāduṣṭragrīvāvaducchritā |

rāgiṇī tanurūṣmāḍhyā jvaradhūmāyanānvitā ||

AS.Utt.33.11 sthirā snigdhā mahāmūlā pāṇḍuḥkaṇḍūmatī kaphāt ||

AS.Utt.33.12 śyāvātāmrā sadāhoṣā ghorarugvātapittajā ||

AS.Utt.33.13 pāṇḍurā kiñcidāśyāvā kṛcchrapākā kaphānilāt ||

AS.Utt.33.14 pādāṅguṣṭhasamā sarvairdoṣairnānāvidhavyathā |

śūlārocakatṛṅdāhajvaracchārdirupadrutā ||

AS.Utt.33.15 vraṇatāṃ yānti tāḥ pakvāḥ pramādāt tatra vātajā |

cīyate 'ṇumukhaiśchidraiḥ śataponakavat kramāt |

acchaṃ sravadbhirāsrāvamajasraṃ phenasaṃyutam ||

AS.Utt.33.16 śataponakasaṃjño 'yaṃ uṣṭragrīvastu pittajaḥ ||

AS.Utt.33.17 bahupicchāparisrāvī parisrāvī kaphodbhavaḥ ||

AS.Utt.33.18 vātapittāt parikṣepī parikṣipya gudaṃ gatiḥ |

jāyate paritastatra prākāraṃ parikheva ca ||

AS.Utt.33.19 ṛjurvātakaphādṛjvyā gudo gatyāvadīryate ||

AS.Utt.33.20 kaphapitte tu pūrvotthaṃ durnāmāśritya kupyataḥ |

arśomūle tataḥ śophaḥ kaṇḍūdāhādimān bhavet ||

AS.Utt.33.21 sa śīghraṃ pakvabhinnosya kledayan mūlamarśasaḥ |

sravatyajasraṃ gatibhirayamarśobhagandaraḥ ||

AS.Utt.33.22 sarvajaḥ śambukāvartaḥ śambukāvartasannibhaḥ |

gatayo dārayantyasmin rugvegairdāruṇairgudam ||

AS.Utt.33.23 asthileśo 'bhyavahṛto māṃsagṛdhyā yadā gudam |

kṣiṇoti tiryaṅnirgacchannunmārgaṃ ca tato gatiḥ ||

AS.Utt.33.24 syāttadā pūyadīrṇāyāṃ māṃsakothena tatra ca |

jāyante kṛmayaste 'sya khādantaḥ parito gudam |

vidārayanti na cirādunmārgī kṣatajaśca saḥ ||

AS.Utt.33.25 teṣu rugdāhakaṇḍvādīn vidyādvraṇavibhaktitaḥ ||

AS.Utt.33.26 ṣaṭ kṛcchrasādhanāsteṣāṃ nicayakṣatajau tyajet |

pravāhiṇīṃ balīṃ prāptaṃ sevanīṃ vā samāśritam ||

AS.Utt.33.27 atha bhagandāriṇamapakvapiṭakaṃ pākaparihārāthamapatarpaṇena vraṇapratiṣedhavihitena śīghramupācaret ||

AS.Utt.33.28 pakvapiṭakaṃ punarupasnigdhamarkādikvāthaśuddhaṃ svabhyaktamavagāhasvinnaṃ bhuktavantaṃ śayanasthamarśasamiva yantrayitvā parācīnamarvācīnaṃ bahirmukhamantarmukhaṃ vā bhagandaraṃ samyagīkṣeta ||

AS.Utt.33.29 tato 'ntarmukhe yantraṃ prāṇidhāya pravāhaṇapraviṣṭaṃ bhagandaramabhisamīkṣya samyageṣitvā śastreṇa pāṭayet |

bahirmukhetveṣāṇīṃ praṇidhāya sāśayamuddharecchastreṇānantaraṃ co 'bhayamapyagninā kṣāreṇa copatrameta uṣṭhagrīvaṃ tu kṣāreṇaiva ||

AS.Utt.33.30 tato nirvāpaṇaśodhanaropaṇairyathākālaṃ sādhayoditi sāmānyo vidhiḥ ||

AS.Utt.33.31 atha śataponake nāḍīrekāntaritāḥ pāṭayitvā ropayet |

rūḍhāsu cetarāścikitset |

anyathā tu vivṛttaṃ vraṇaṃ gudasrotovidāraṇādvātaviṇmūtrāṇyanuprapadyante |

tataśconmārgago vāyurādhmānāṭopapāyuśūlādīnupajanayati |

tatra snehābhyaktagudasya snigdhān piṇḍanāḍīkumbhīsvedān prayuñjītāvagāhaṃ vā |

svinnaṃ ca vaca hiṃgukuṣṭhavyoṣalavaṇapañcakājamodān sarpirmadyākāñjikakulatthayūṣānyatamena pāyayet |

vraṇaṃ cāsya madhukatailenoṣṇena siñcet |

gudaṃ ca balātailādibhirvātaghnaiḥ |

anena vidhinā vāyvādayaḥ svamārgamāpatanti |

tatkṛtāśca vikārā nivartante ||

AS.Utt.33.32 evameva ca parikṣepiṇyāmapi kramāt gatiṃ nāḍīvihitena kṣārasūtreṇa dviśastriśovāvadārayet |

sakṛdevahyavadaraṇādasādhyatā yāpyatā vā syāt ||

AS.Utt.33.33 arśobhagandare pūrvamarśāṃsi cchindyāt tato gatyanusāreṇa bhagandaram ||

AS.Utt.33.34 unmārgiṇaṃ tu pratyākhyāyopācaret |

anissṛtaṃ ca śalyamāharet |

tathā kṛmighnaṃ kramamālepābhyavahārayoḥ kurvīta |

vedanāyāṃ tu pūrvoktāḥ svedāḥ |

vacādipācanaṃ ca |

sālvalapradigdhaṃ vā vraṇaṃ kadalīmṛgalopākājinakauśeyāvikairupanāhayediti |

bhavati cātra ||

AS.Utt.33.35 bhagandare bahucchidre chedānālocya yojayet |

gotīrthaṃ sarvatomadramardhalāṅgalalāṅgalau ||

AS.Utt.33.36 pārśvāgatenaśastreṇa chedo gotīrthako mataḥ |

sarvataḥ sarvatobhadraḥ pārśvacchedordhalāṅgalaḥ ||

AS.Utt.33.37 pārśvadvaye lāṅgalakaḥ samastāṃścāgninā dahet |

āsrāvamārgān niśśeṣaṃ naivaṃ vikurute punaḥ ||

AS.Utt.33.38 yatet koṣṭhaśudhyai ca bhiṣak tasyāntarāntarā ||

AS.Utt.33.39 ārdrakasya rase siddhaṃ kalke vā pāyayet ghṛtam |

bhagandare mārutaje pakvāpakve virecayet ||

AS.Utt.33.40 jyotiṣmatīlāṅgalikāśyāmādantītrivṛttilāḥ |

kuṣṭhaṃ śatahvā golomī tilvako girikarṇikā |

hemakṣīrī ca vargoyaṃ lepādyairvraṇaśodhanaḥ ||

AS.Utt.33.41 tilakumbhavarādantī tutthasindhūtthamākṣikam |

sakṛṣṇarocanākuṣṭhaṃ śodhanaṃ māṃsakṛt punaḥ ||

AS.Utt.33.42 mañjiṣṭhāsaindhavakṣaudranāgadantītrivṛttilāḥ |

rasāñjanadvirajanītejohvānimbapallavāḥ ||

AS.Utt.33.43 nikumbhakumbharaktāhvakalko nāḍīvraṇāpahaḥ ||

AS.Utt.33.44 sudhāśelutrivṛtpāṭhāmalayūhayamārakaiḥ |

jyotiṣmatīlāṅgalikā svarjikārkavacāgnikaiḥ |

viṣyandanākhyaṃ vipacettailaṃ śodhanaropaṇam ||

AS.Utt.33.45 trivṛddantīharidrārkamūlalohāśvamārakaiḥ |

viḍaṅgasāratriphalāsnugarkakṣīramākṣikaiḥ |

tailaṃ samadanaiḥ siddhaṃ bhagandaranirvahaṇam ||

AS.Utt.33.46 saindhavārkatrivṛtpāṭhāsamaṅgapūtikāgnikaiḥ |

samātuluṅgacchadanaistailaṃśodhanaropaṇam ||

AS.Utt.33.47 madhutailayutā viḍaṅgasāratriphalāmāgadhikoṣaṇāśca līḍhā kṛmikuṣṭhabhagandarapramehakṣatanāḍīvraṇaropaṇābhavanti ||

AS.Utt.33.48 amṛtātruṭivellavatsakaṃ kalipathyāmalakā nigugguluḥ |

kramavṛddhamidaṃ madhuplutaṃ piṭakāsthaulyabhagandarān jayet ||

AS.Utt.33.49 guggulupañcapalaṃ palikāṃśā māgadhikā triphalā ca pṛthak syāt |

tvaktruṭikarṣayutaṃ madhulīḍhaṃ kuṣṭhabhagandaragulmagatighnam ||

AS.Utt.33.50 śṛṅgaverarajoyuktaṃ tadeva ca subhāvitam |

kvāthena daśamūlasya viśeṣādvātarogajit ||

AS.Utt.33.51 uttamā khadirasārajaṃ rajaḥ śīlayannasanavāribhāvitam |

hanti tulyamahiṣākṣamākṣikaṃ kuṣṭhamehapiṭakābhagandarān ||

AS.Utt.33.52 bhagandareṣveṣa viśeṣa uktaḥ śeṣāṇi tu vyañjanasādhanāni |

vraṇādhikārāt pariśīlanācca samyagviditvaupayikaṃ vidadhyāt ||

AS.Utt.33.53 aśvapṛṣṭhagamanaṃ calarodhaṃ madyamaithunamajīrṇamasātmyam |

sāhasāni vividhāni ca ruḍhe vatsaraṃ pariharedadhikaṃ vā ||

iti trayastriṃśo 'dhyāyaḥ ||