atha caturtriṃśo 'dhyāyaḥ |

AS.Utt.34.1 athāto granthyarbudaślīpadāpacīnāḍīvijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.34.2 kaphapradhānāḥ kurvanti medomāṃsāsragāmalāḥ |

vṛttonnataṃ yaṃ śvayathuṃ sa granthirgrathanāt smṛtaḥ ||

AS.Utt.34.3 doṣāsṛṅmāṃsamedosthisirāvraṇabhavā nava |

tatravātādāyāmatodabhedānvito 'sitaḥ ||

AS.Utt.34.4 sthānāt sthānāntaragatirakasmāddhānivṛddhimān |

mṛdurbastirivānaddho vibhinnocchaṃ sravatyasṛk ||

AS.Utt.34.5 pittāt sadāhapītābho rakto vā pacyate drutam |

bhinno 'sramuṣṇaṃ sravati śleṣmaṇā nīrujo ghanaḥ |

śītaḥ savarṇaḥ kaṇḍūmān pakvaḥ pūyaṃ sravet ghanam ||

AS.Utt.34.6 doṣairduṣṭesṛji granthirbhavenmūrcchatsu jantuṣu |

sirāmāṃsaṃ ca saṃśritya sasvāpaḥ paittalakṣaṇaḥ ||

AS.Utt.34.7 māṃsalairdūṣitaṃ māṃsamāhārairgranthimāvahet |

snigdhaṃ mahāntaṃ kaṭhinaṃ sirānaddhaṃ kaphākṛtim ||

AS.Utt.34.8 pravṛddhaṃ sedurairmedo nītaṃ māṃse 'tha vā tvaci |

vāyunā kurute granthiṃ bhṛśaṃ snigdhaṃ mṛduṃ calam ||

AS.Utt.34.9 śleṣmatulyākṛtiṃ dehakṣayavṛddhikṣayodayam |

sa vibhinno ghanaṃ medastāmrāsitasitaṃ sravet ||

AS.Utt.34.10 āsthibhaṅgābhighātābhyāmunnatāvanataṃ tu yat |

sosthigranthiḥ padātestu sahasāmbhovagāhanāt ||

AS.Utt.34.11 vyāyāmādvā pratāntasya sirājālaṃ saśoṇitam |

vāyuḥ sampīḍya saṅkocya vakrīkṛtya viśoṣya ca |

nisphuraṃ nīrujaṃ granthiṃ kurute sa sirāhvayaḥ ||

AS.Utt.34.12 arūḍhe rūḍhamātre vā vraṇe sarvarasāśinaḥ |

sārdre vā bandharahite gātre 'śmābhihate 'tha vā ||

AS.Utt.34.13 vāto 'sramasrutaṃ duṣṭaṃ saṃśoṣya grathitaṃ vraṇam |

kuryāt sadāhaḥ kaṇḍūmān vraṇagranthirayaṃ smṛtaḥ ||

AS.Utt.34.14 sādhyā doṣāsramedojā na tu sthūlakharāścalāḥ |

marmakaṇṭhodarasthāśca mahattugranthitorbudam ||

AS.Utt.34.15 tallakṣaṇaṃ ca medontaiḥ ṣoḍhā doṣādibhistu tat |

prāyo medaḥkaphāḍhyatvāt sthiratvācca na pacyate ||

AS.Utt.34.16 sirāsthaṃ śoṇitaṃ doṣaḥ saṅkocyānuprapīḍya ca |

pācayecca tadānaddhaṃ sāsrāvaṃ māṃsapiṇḍitam ||

AS.Utt.34.17 māṃsāṅkkuraiścitaṃ yāti vṛddhiṃ cāśu sravettataḥ |

ajasraṃ duṣṭarudhiraṃ bhūri tacchoṇitarbudam ||

AS.Utt.34.18 teṣvasṛṅmāṃsaje varjye catvāryanyāni sādhayet ||

AS.Utt.34.19 prasthitā vaṅkṣaṇorvādimadhaḥkāyaṃ kapholbaṇāḥ |

doṣā māṃsāsragāḥ pādau kālenāśritya kurvate |

śanaiḥ śanairghanaṃ śophaṃ ślīpadaṃ taṃ pracakṣate ||

AS.Utt.34.20 paripoṭayutaṃ kṛṣṇamanimittarujaṃ kharam |

rūkṣaṃ ca vātāt pittāttu pītaṃ dāhajvarānvitam ||

AS.Utt.34.21 kaphāt gurusnigdhamarukcitaṃ māṃsāṅkurairbṛhat ||

AS.Utt.34.22 tattyaje dvatsarātītaṃ sumahatsaparisruti ||

AS.Utt.34.23 pāṇināsauṣṭhakarṇeṣu vadantyanye tu pādavat |

ślīpadaṃ jāyate tacca deśe 'nūpe bhṛśaṃ bhramāt ||

AS.Utt.34.24 medasthāḥ kaṇṭhamanyākṣakakṣavaṅkṣaṇagā malāḥ |

savarṇān kaṭhinān snigdhān vārtākāmalakākṛtīn ||

AS.Utt.34.25 avagāḍhān bahūn gaṇḍāṃścirapākāṃśca kurvate |

pacyantelparujastenye sravantyanyetikaṇḍurāḥ |

naśyantyanye bhavantyanye dīrghakālānubandhinaḥ ||

AS.Utt.34.26 gaṇḍamālāpacī ceyaṃ dūrveva kṣayavṛddhibhāk |

tāṃ tyajet sajvaracchardipārśvarukkāsapīnasām ||

AS.Utt.34.27 abhedāt pakvaśophasya vraṇe cāpathyasevinaḥ |

anupraviśya māṃsādīn dūraṃ pūyobhidhāvati ||

AS.Utt.34.28 gatiḥ sā dūragamanānnāḍī nāḍīva saṃsruteḥ |

nāḍyekānṛjuranyeṣāṃ saivānekagatirgatiḥ ||

AS.Utt.34.29 sā doṣaiḥpṛthagekasthaiḥ śalyahetuśca pañcamī ||

AS.Utt.34.30 vātāt saruksūkṣmamukhī vivarṇā phenilodvamā |

sravatyabhyadhikaṃ rātrau pittāttṛṅjvaradāhakṛt |

pītoṣṇapūtipūyasrugdivā cāti niṣiñcati ||

AS.Utt.34.31 ghanapicchilasaṃsrāvā kaṇḍūlā kaṭhinā kaphāt |

niśi cābhyadhikakledā sarvaiḥ sarvākṛtiṃ tyajet ||

AS.Utt.34.32 antaḥsthitaṃ śalyamanāhṛtaṃ tu karoti nāḍīṃ vahate ca sāsya |

phenānuviddhaṃ tanumalpamuṣṇaṃ sāsra ca pūyaṃ sarujaṃ ca nityam ||

iti caturtriṃśo 'dhyāyaḥ ||