atha aṣṭatriṃśo 'dhyāyaḥ |

AS.Utt.38.1 athāto guhyarogavijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.38.2 strīvyavāyanivṛttasya sahasā bhajatothavā |

doṣādhyuṣitasaṅkīrṇamalināṇurajaḥpathām ||

AS.Utt.38.3 anyayonimanicchantīmagamyāṃ navasūtikām |

tṛṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva vā ||

AS.Utt.38.4 vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ |

muṣṭidantanakhotpīḍāviṣavacchūkapātanaiḥ ||

AS.Utt.38.5 veganigrahadīrghātikharaśaṣpavighaṭṭanaiḥ |

doṣā duṣṭā gatā guhyaṃ trayoviṃśatimāmayān ||

AS.Utt.38.6 janayantyupadaṃśādīn upadaṃśo 'tra pañcadhā |

pṛthagdoṣaiḥ sarudhiraiḥ samastaiśca atra mārutāt |

meḍhraśopho rujaścitrāḥ stambhastvakparipoṭanam ||

AS.Utt.38.7 pakvodumbarasaṅkāśaṃ pittena śvayathurjvaraḥ ||

AS.Utt.38.8 śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmāñchītalo guruḥ ||

AS.Utt.38.9 śoṇitenāsitasphoṭasambhavosrasrutirjvaraḥ ||

AS.Utt.38.10 tīvrārugāśupacanaṃ daraṇaṃ kṛmisambhavaḥ ||

AS.Utt.38.11 yāpyo raktodbhavasteṣāṃ mṛtyave sannipātajaḥ ||

AS.Utt.38.12 jāyante kupitairdoṣairguhyāsṛkpiśitāśrayaiḥ |

antarbahirvā meḍhrasya kaṇḍūlā māṃsakīlakāḥ ||

AS.Utt.38.13 picchilāsrasravā yonau tadvacca chatrasannibhāḥ |

terśāṃsyupekṣayā ghnanti meḍhrapuṃstvabhagātarvam ||

AS.Utt.38.14 guhyasya bahirantarvā piṭakāḥ kapharaktajāḥ |

sarṣapāmānasaṃsthānā ghanāḥ sarṣapikāḥ smṛtāḥ ||

AS.Utt.38.15 piṭakā bahavo dīrghā dīryante madhyataśca yāḥ |

so 'vamanthaḥ kaphāsṛgbhyāṃ vedanāromaharṣavān ||

AS.Utt.38.16 kumbhīkā raktapittotthā jāmbavāsthinibhāśujā ||

AS.Utt.38.17 alajīṃ mehavadvidyāt uttamāṃ raktapittajām |

piṭakāṃ māṣamudgābhām piṭakā piṭakācitā |

karṇikā puṣkarasyeva jñeyā puṣkariketi sā ||

AS.Utt.38.18 pāṇibhyāṃ bhṛśasaṃvyūḍhe saṃvyūḍhapiṭakā bhavet ||

AS.Utt.38.19 mṛditaṃ mṛditaṃ vastu saṃrabdhaṃ vātakopataḥ ||

AS.Utt.38.20 viṣamā kaṭhinā bhugnā vāyunāṣṭhīlikā smṛtā ||

AS.Utt.38.21 vimardanādiduṣṭena vāyunā carma meḍhrajam |

nivartate sarugdāhaṃ kvacit pākaṃ ca gacchati ||

AS.Utt.38.22 piṇḍitaṃ kuthitaṃ carma tatpralambamadhomaṇeḥ |

nivṛttasaṃjñaṃ sakaphaṃ kaṇḍūkāṭhinyavattu tat ||

AS.Utt.38.23 durūḍhaṃ sphuṭitaṃ carma nirdiṣṭamavapāṭikā ||

AS.Utt.38.24 vātena dūṣitaṃ carma maṇau saktaṃ ruṇaddhi cet |

sroto mūtraṃ tatobhyeti mandadhāramevadanam |

maṇervikāsarodhaśca sa niruddhamaṇirgadaḥ ||

AS.Utt.38.25 liṅgaṃ śūkairivākīrṇaṃ grathitākhyaṃ kaphodbhavam ||

AS.Utt.38.26 śūkadūṣitaraktotthā sparśahānistadāhvayā ||

AS.Utt.38.27 chidrairaṇumukhairyattu mehanaṃ sarvataścitam |

vātaśoṇitakopena taṃ vidyācchataponakam ||

AS.Utt.38.28 pittāsṛgbhyāṃ tvacaḥ pākastvakpāko jvaradāhavān ||

AS.Utt.38.29 māṃspākaḥ sarvajaḥ sarvavedano māṃsaśātanaḥ ||

AS.Utt.38.30 sarāgairasitaiḥ sphoṭairvedanābhiśca pīḍitam |

mehanaṃ vedanā cogrā taṃ vidyādasṛgarbudam ||

AS.Utt.38.31 māṃsārbudaṃ prāguditaṃ vidradhiśca tridoṣajaḥ ||

AS.Utt.38.32 kṛṣṇāni bhūtvā māṃsāni viśīryante samantataḥ |

pakvāni sannipātena tān vidyāttilakālakān ||

AS.Utt.38.33 māṃsotthamarbudaṃ pākaṃ vidradhiṃ tilakālakān |

caturo varjayedoṣāṃ śeṣān śīghramupācaret ||

AS.Utt.38.34 viṃśatirvyāpado yonerjāyante duṣṭabhojanāt |

viṣamasthāṅgaśayanabhṛśamaithunasevanaiḥ |

duṣṭārtavādapadravyairbījadoṣeṇa daivataḥ ||

AS.Utt.38.35 yonau kruddho 'nilaḥ kuryādruktodāyāmasuptatāḥ |

pipīlikāsṛptimiva stambhaṃ karkaśatāṃ svanam ||

AS.Utt.38.36 phenilāruṇakṛṣṇālpatanurūkṣārtavasrutim |

bhraṃśaṃ vaṅkṣaṇapārśvādau vyathāṃ gulmaṃ krameṇa ca |

tāṃstāṃśca svān gadān vyāpadvātikī nāma sā smṛtā ||

AS.Utt.38.37 saivāticaraṇā śophasaṃyuktātivyavāyataḥ ||

AS.Utt.38.38 maithunādatibālāyāḥ pṛṣṭhajaṅghoruvaṅkṣaṇam |

rujan sandūṣayedyoniṃ vāyuḥ prākcaraṇeti saḥ ||

AS.Utt.38.39 vegodāvartanādyoniṃ prapīḍayati mārutaḥ |

sā phenilaṃ rajaḥ kṛcchrādudāvṛttaṃ vimuñcati ||

AS.Utt.38.40 iyaṃ vyāpadudāvṛttā jātaghnī tu yadānilaḥ |

jātaṃ jātaṃ sutaṃ hanti raukṣyādduṣṭārtavodbhavam ||

AS.Utt.38.41 atyāśitāyā viṣamaṃ sthitāyāḥ surate marut |

annenotpīḍito yoneḥ sthitaḥ srotasi vakrayet |

sāsthimāṃsaṃ mukhaṃ tīvrarujamantarmukhīti sā ||

AS.Utt.38.42 vātalāhārasevinyāṃ jananyāṃ kupitonilaḥ |

striyā yonimaṇudvārāṃ kuryāt sūcimukhīti sā ||

AS.Utt.38.43 vegarodhādṛtau vāyurduṣṭo viṇmūtrasaṅgraham |

karoti yoniśoṣaṃ ca śuṣkākhyā sātivedanā ||

AS.Utt.38.44 ṣaḍahāt saptarātrādvā śukraṃ garbhāśayānmarut |

vamet saruṅnīrujo vā yasyāṃ sā vāminī matā ||

AS.Utt.38.45 yonau vātopataptāyāṃ strīgarbhe bījadoṣataḥ |

nṛdveṣiṇyastanī ca syāt ṣaṇḍasaṃjñānupatramā ||

AS.Utt.38.46 duṣṭo viṣṭabhya yonyāsyaṃ garbhakoṣṭhaṃ ca mārutaḥ |

kurute vivṛtāṃ srastāṃ vātikīmiva duḥkhitām |

utsannamāṃsāṃ tāmāhurmahāyoniṃ mahārujam ||

AS.Utt.38.47 yathāsvairdūṣaṇairduṣṭaṃ pittaṃ yonisamāśritam |

karoti dāhapākoṣāpūtigandhajvarānvitām |

bhṛśoṣṇabhūrikuṇapanīlapītāsitārtavām ||

AS.Utt.38.48 sā vyāpat paittikī raktayonyākhyāsṛgatisruteḥ ||

AS.Utt.38.49 kaphobhiṣyandibhiḥ kruddhaḥ kuryādyonimavedanām |

śatilāṃ kaṇḍulāṃ pāṇḍu picchilāṃ tadvidhasrutim |

sā vyāpacchlaiṣmikī #

AS.Utt.38.50 vātapittābhyāṃ kṣīyate rajaḥ |

sadāhakārśyavaivarṇyaṃ yasyāṃ sā lohitakṣayā ||

AS.Utt.38.51 pittalāyā nṛsaṃvāse kṣavathūdgāradhāraṇāt |

pittayuktena marutā yonirbhavati dūṣitā ||

AS.Utt.38.52 śūnā sparśāsahā sarpirnīlapītāsravāhinī |

bastikukṣigurutvātisārārocakakāriṇī |

śreṇivaṅkṣaṇaruktodajvarakṛtsā pariplutā ||

AS.Utt.38.53 vātaśleṣmāmayavyāptā śvetapicchilavāhinī ||

AS.Utt.38.54 upaplutā smṛtā yoniḥ viplatākhyā tvadhāvanāt |

sañjātajantuḥ kaṇḍūlā kaṇḍvā cātiratipriyā ||

AS.Utt.38.55 akālavāhanādvāyuḥ śleṣmaraktavimūrcchitaḥ |

karṇikāṃ janayedyonau rajomārganirodhinīm ||

AS.Utt.38.56 sā karṇinī tribhirdoṣairyonigarbhāśayāśritaiḥ |

yathāsvopadravakarairvyāpat sā sānnipātikī ||

AS.Utt.38.57 iti yonigadā nārī yaiḥ śukraṃ na pratīcchati |

tato garbhaṃ na nṛhṇaṇāti rogāṃścāpnoti dāruṇān |

asṛgdarārśogulmādīnābādhāṃścānilādibhiḥ ||

iti aṣṭatriṃśo 'dhyāyaḥ ||