atha ekonacatvāriṃśo 'dhyāyaḥ |

AS.Utt.39.1 athāto guhyarogapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.39.2 upadaṃśeṣūtpannamātreṣu pākaparihārārthaṃ meḍhramadhye sirāṃ vidhyet |

ubhayataścāsya vidhivaddoṣānapaharedviśeṣato virecanena |

tadayogyasya tvatyucchritānāsthāpanena ||

AS.Utt.39.3 yathādoṣaṃ cālepasekādīnavirataṃ vidadhyāt |

evaṃ sadya eva ruktodaśopharāgasaṃrambhā nivartante ||

AS.Utt.39.4 pakveṣu tu tu śastramavacārayet |

saghṛtakṣaudraśarkareṇa tilakalkenālepayet |

api ca ||

AS.Utt.39.5 jambvāmrasumanonīpaśvetakāmbojikāṅkurān |

sallakībadarībilvapalāśatiniśodbhavāḥ ||

AS.Utt.39.6 tvacaḥ kṣīridrumāṇāṃ ca triphalāṃ ca pacejjale |

sa kvāthaḥ kṣālanaṃ tena pakvaṃ tailaṃ ca ropaṇam |

gojīviḍaṅgamadhukasarvagandhaiśca peṣitaiḥ ||

AS.Utt.39.7 tutthagaurikalodhrailāmanohvālarasāñjanaiḥ |

hareṇupuṣpakāsīsasaurāṣṭrīlavaṇottamaiḥ |

lepaḥ kṣaudradrutaiḥ sūkṣmairupadaṃśavraṇāpahaḥ ||

AS.Utt.39.8 dārvītvakśaṅkhatārkṣyotthalākṣāgokṣīraviḍrasaiḥ |

sakṣaudratailasarpirbhirlepaḥ śreṣṭho vraṇe 'thavā |

lākṣādrākṣātasīkṣaudraiḥ kṣaudraśaileyatārkṣyajaiḥ ||

AS.Utt.39.9 kapāle triphalādagdhā saghṛtā ropaṇī param ||

AS.Utt.39.10 sāmānyaṃ sādhanamidaṃ vātikaṃ tu pralepayet |

apakvaṃ kuṣṭhayaṣṭyāhvasuradārupunarnavaiḥ ||

AS.Utt.39.11 snigdhoṣṇairlohasaralarāsnāpuṇḍrāhvasaṃyutaiḥ |

athavā niculairaṇḍabījagodhūmacikkasaiḥ ||

AS.Utt.39.12 gairikāñjanamañjiṣṭhāmadhukośīrapadmakaiḥ |

sacandanotpalaiḥ śītairghṛtāḍhyaiḥ pittasambhavam ||

AS.Utt.39.13 padmotpalamṛṇālairvā sasarjārjunavetasaiḥ |

secayecca ghṛtakṣīraśarkarekṣumadhūdakaiḥ ||

AS.Utt.39.14 dhavasālāśvakarṇājakarṇatvagbhiḥ kaphotthitam |

surāpiṣṭābhiruṣṇābhiḥ satailābhiḥ pralepayet ||

AS.Utt.39.15 rajanyativiṣāmustasaralāmaradārubhiḥ |

sapatrapāṭhāpattūrairathavā śleṣmasambhavam ||

AS.Utt.39.16 na ca yāti yathā pākaṃ prayateta tathā bhṛśam |

pakvaiḥ snāyusirāmāṃsaiḥ prāyo naśyati hi dhvajaḥ ||

AS.Utt.39.17 upadaṃśadvaye śiṣṭe pratyākhyāyācaret kriyām ||

AS.Utt.39.18 arśāṃsi yathāyogaṃ śuddhadehasya śastrakṣārāgnibhiḥ sādhayet |

upadaṃśoktā cātra rasakriyā lepaḥ ||

AS.Utt.39.19 sarṣapikāṃ vilikhya kaṣāyairavacūrṇayet |

taireva ca tailaṃ vraṇaropaṇaṃ kuryāt ||

AS.Utt.39.20 avamanthe jalaukaso yojayet |

pakvabhinnaṃ dhavatindukasallakīpataṅgasarjakṛtena tailena ropayet ||

AS.Utt.39.21 tadvat kumbhīkāmupacaret |

lodhratindukatriphalākṛtastu lepastailaṃ ca ropaṇam ||

AS.Utt.39.22 alajīṃ srutaraktāṃ kaṣāyairavacūrṇayet |

teṣveva ca tailaṃ vraṇaropaṇārthaṃ kurvīta ||

AS.Utt.39.23 uttamāṃ piṭakāṃ śastreṇa cchitvā kaṣāyacūrṇapradehairmadhumādbhirupācaret ||

AS.Utt.39.24 puṣkarikāsaṃvyūḍhāsparśahānitvakpākeṣu pittavisarpokto vidhiḥ ||

AS.Utt.39.25 mṛditaṃ koṣṇena balātailena pariṣecayet |

madhuradravyakalkaiśca sukhoṣṇairghṛtasnigdhairupanāhayet ||

AS.Utt.39.26 aṣṭhīlikāṃ jalaukobhirgrāhayet |

tathānupaśame śleṣmagranthimiva śastreṇoddharet ||

AS.Utt.39.27 nivṛttaṃ sarpiṣābhyajya svedayet |

svinnamupanāhayettrirātraṃ pañcarātraṃ vā sālvalena |

tato bhūyaḥ svedayitvā ghṛtenābhyajya śanaiḥ śanaiścarma samānayan maṇimavapīḍayet |

pīḍayitvā ca punarupanāhayet |

snigdhoṣṇaṃ cānnapānam ||

AS.Utt.39.28 avapāṭikāyāmapyayaṃ vidhiḥ ||

AS.Utt.39.29 niruddhamaṇau suvarṇādikṛtāṃ dārujāṃ vā jatusṛtāṃ nāḍīmubhayatodvārāṃ snehābhyaktāṃ srotasi praṇidhāya sūkaraśiṃśumārayorvasayāmajjñā vā pariṣecayet |

cakratailena vā |

vātaharasiddhena vā trivṛtena |

tṛtīye tṛtīye cāhani nāḍīṃ pīnatarāṃ vidadhyāt |

evamasya srotodvāraṃ vivardhayet snigdhaṃ cāhāraṃ bhojayet |

evamanupaśāntau śastreṇa sevanīṃ parihṛtya dārayitvā sadyaḥkṣatavadupācaret ||

AS.Utt.39.30 grathitaṃ nāḍīsvedena svedayitvā snigdhoṣṇairupanāhayet |

śataponakaṃ likhitvā kaṣāyacūrṇaiḥ sakṣaudrairlepayet |

vidāryādisiddhena ca tailena ropayet śarkarārbude raktavidradhivat sādhanam ||

AS.Utt.39.31 sarveṣu ca yathāsvamantaḥśuddhiṃ kaṣāyalepaghṛtatailarasakriyācūrṇaśodhanaropaṇān vidadhyāt ||

AS.Utt.39.32 yonivyāpadi tu vātikyāṃ lavaṇatailāktāṃ yoniṃ piṇḍanāḍīkumbhīprabhṛprabhṛtibhiḥ svedayet |

tataḥ sukhoṣṇāmbupariṣiktasarvagātrāṃ jāṅgalarasairbhojayet ||

AS.Utt.39.33 balādroṇadvayaniryūhe payasyāsālaparṇīmāgadhikāśatāvarīkākanāsāśrāvaṇīśarkarājīvanīyagarbhaṃ kṣīracaturguṇaṃ ghṛtatailāḍhakaṃ sādhayet tatpānāt sarvān vātapittavikārānapohati garbhajananaṃ ca ||

AS.Utt.39.34 śatāvarītriphalāguḍūcīkāśmaryamṛdvīkākāsamardakaparūṣakaharidrādvayasahacaraśukanāsāpunarnavaiḥ kārṣikairghṛtaprasthaḥ siddhaḥ pīto vātajān yonirogānapohati garbhajananaśca ||

AS.Utt.39.35 saindhavavacopakuñcikāpippalīvṛṣakayavakṣārājamodājājīsitopalācitrakacūrṇo madirālulitaḥ sarpiṣā saṃyāvīkṛtya bhakṣito yonipārśvabāstivedanārśogulmahṛdrogaharaḥ ||

AS.Utt.39.36 śūle vṛṣakarāsnāgokṣurakaśṛtaṃ payaḥ pibet |

vṛṣakamātuluṅgamūlamadayantikāsaindhavapippalīkṛṣṇajīrakakalkaṃ vā madyena |

tenaivacārjakamūlaṃ bilvayuktaṃ vā pippalī yuktaṃ vā |

sauvarcalopakuñcikāpippalīrvā madyenāvantisomena vā ||

AS.Utt.39.37 dantītriphalaguḍūcīkvāthaḥ sukhoṣṇo yoneḥ pariṣekaḥ ||

AS.Utt.39.38 kuṣṭhatagaradevadāruvārtākinīsaindhavaiḥ sādhitaṃ tailaṃ picunā dhārayet ||

AS.Utt.39.39 rāsnāmālatīcchinnaruhāmadhukabalāvyāghrīdevadārucitrakayūthikāmūlaiḥ karṣāṃśaistailaprasthaḥ samūtro dviguṇapayasā vipakvaḥ picunā praṇīto 'nilārtiharaḥ ||

AS.Utt.39.40 bastikarma cābhīṣṇaṃ svedaṃ ca prayojayedviśeṣato vātaharaiḥ sukumārabalātailaśirīṣatailaiḥ śatapākasahasra pākaiścānuvāsanamuttarabastiṃ ca |

eṣa kramo viśeṣeṇa yonervedanākārkaśyastambhasraṃsasparśāhānighnaśca ||

AS.Utt.39.41 aticaraṇādiṣu sarvāsvanilajāsvayameva kramaḥ ||

AS.Utt.39.42 dhārayeccāticaraṇāya yavagodhūmakiṇvakuṣṭhaśatapuṣpāśryāhvīprayaḍgubalākhukarṇīkalkakṛtāmutkārikām ||

AS.Utt.39.43 prākcaraṇāśuṣkāviplutākarṇinīṣutailamuttarabastiṃ dadyāt ||

AS.Utt.39.44 dhārayecca viplutāyāṃ gomatsyānyatarapittenaikaviṃśatikṛtvo bhāvitān kṣaumanaktakān kiṇvaṃ vā mākṣikayuktamevamasyāḥ srotāṃsi viśudhyanti kaṇḍūkledaśophāśca nivartante ||

AS.Utt.39.45 karṇinyāṃ tu kuṣṭhārkapallavapippalīsaindhavairbastamūtrapiṣṭairvartiṃ kṛtvā dhārayet |

śleṣmaharaṃ ca sarvaṃ kuryāt ||

AS.Utt.39.46 udāvṛttāyāmānūpamāṃsarasāḥ kṣīraṃ svedo daśamūlatrivṛtākvāthakalkāsiddhaśca snehaḥ pānānuvāsanottarabastiṣu |

yonisraṃse ca mahāyoniprabhṛtiṣveṣa eva vidhiḥ ||

AS.Utt.39.47 jātaghnīraktayoniraktakṣayāsu kuṭAjakāśmaryakvāthasiddhaṃ sarpiruttarabastau dadyāt |

athavā mṛgājāvivarāharudhirāmladadhimadhughṛtānīti |

bhavati cātra ||

AS.Utt.39.48 snehana svedabastyādi vātalāsvanilāpaham |

kārayedraktapittaghnaṃ śītaṃ pittakṛtāsu ca ||

AS.Utt.39.49 śleṣmalāsu ca rūkṣoṣṇaṃ karma kuryādyathāyatham |

sannipāte vimiśraṃ tu saṃsṛṣṭāsu ca kārayet ||

AS.Utt.39.50 snigdhasvinnāṃ tathā yoniṃ duḥsthitāṃ sthāpayet samām |

pāṇinā namayet jihmāṃ saṃvṛtāṃ prathayet punaḥ ||

AS.Utt.39.51 praveśayennissṛtāṃ ca vivṛtāṃ parivartayet |

sthānāpavṛttā yonirhi śalyabhūtā striyā matā ||

AS.Utt.39.52 sarvāṃ vyāpannayoniṃ ca karmabhirvamanādibhiḥ |

mṛdubhiḥ pañcabhirnārīṃ snigdhasvinnāmupācaret ||

AS.Utt.39.53 sarvataḥ suviśuddhāyāḥ śeṣaṃ karma vidhīyate |

bastyabhyaṅgaparīṣekapralepapicudhāraṇam ||

AS.Utt.39.54 hiṃsrākalkaṃ samīrārtau koṣṇamabhyajya dhārayet |

pañcavalkasya pittārtau śyāmādīnāṃ kaphāturā ||

AS.Utt.39.55 vāminyāplutayoścaiva svedayitvā prayojayet |

tarpaṇaṃ snehapicubhirbhojanaṃ cānilāpaham ||

AS.Utt.39.56 sallakījiṅgiṇījambūdhavatvakpañcavalkalaiḥ |

kaṣāyaiḥ sādhitāt snehāt paryupaplutayoḥ picum ||

AS.Utt.39.57 kulīrasūkaravasā sarpirbhirmadhuraiḥ śṛtaiḥ |

pūrayitvā mahāyoniṃ badhnīyāt kṣaumanaktakaiḥ ||

AS.Utt.39.58 prasrastāṃ sarpiṣābhyajya kṣīrasvinnāṃ praveśayet |

badhnīyādveśavārasya piṇḍenāmūtrakālataḥ ||

AS.Utt.39.59 yacca vātavikārāṇāṃ karmoktaṃ tacca kārayet |

sarvavyāpatsu matimānmahāyonyāṃ viśeṣataḥ ||

AS.Utt.39.60 nahi vātādṛte yonirvanitānāṃ praduṣyati |

ato jitvā tamanyasya kuryāddoṣasya bheṣajam ||

AS.Utt.39.61 pittalānāṃ tu yonīnāṃ sekābhyaṅgapicukriyāḥ |

śītāḥ pittajitaḥ kāryāḥ snehanārthaṃ ghṛtāni ca ||

AS.Utt.39.62 śatāvarīmūlatulācatuṣkāt kṣuṇṇapīḍitāt |

rasena kṣīratulyena pācayeta ghṛtāḍhakam ||

AS.Utt.39.63 jīvanīyaiḥ śatāvaryā mṛdvīkābhiḥ parūṣakaiḥ |

piṣṭaiḥ priyālaiścākṣāṃśairmadhukārddhapalānvitaiḥ ||

AS.Utt.39.64 siddhaśīte tu madhunaḥ pippalyāśca palāṣṭakam |

śarkarāyā daśapalaṃ kṣipellihyāt picuṃ tataḥ ||

AS.Utt.39.65 yonyasṛkśukradoṣaghnaṃ vṛṣyaṃ puṃsavanaṃ param |

kṣataṃ kṣayamasṛkpittaṃ kāsaṃ śvāsaṃ halīmakam ||

AS.Utt.39.66 kāmilāṃ vātarudhiraṃ visarpaṃ hṛcchirograham |

apasmārārditāyāmamadonmādāṃśca nāśayet ||

AS.Utt.39.67 evameva payassarpirjīvanīyopasādhitam |

garbhadaṃ pittajānāṃ ca rogāṇāṃ paramaṃ hitam ||

AS.Utt.39.68 raktayonyāmasṛgvarṇairanubandhamavekṣya ca |

yathādoṣodayaṃ yuñjyādraktasthāpanamauṣadham ||

AS.Utt.39.69 tilacūrṇaṃ dadhi ghṛtaṃ phāṇitaṃ saukarī vasā |

kṣaudrayuktaṃ jayet pītaṃ vātottaramasṛgdaram ||

AS.Utt.39.70 varāhasya raso medhyaḥ sakaulatthaśca tadguṇaḥ |

patrakalko ghṛte bhṛṣṭo rājādanakapitthayoḥ |

śarkarākṣaudrayaṣṭyāhvanāgaraiśca yutaṃ dadhi ||

AS.Utt.39.71 payasyotpalaśālūkabisakālīyavārijam |

sapayaśśarkarākṣaudraṃ rakte pittottare pibet ||

AS.Utt.39.72 taṇḍulīyakamūlaṃ vā sakṣaudraṃ taṇḍulāmbhasā |

satārkṣyaśailaṃ lākṣāṃ vā chāgena payasā pibet |

vāsāghṛtaṃ mahātiktaṃ raktapittahitañca yat ||

AS.Utt.39.73 madhukaṃ triphalāṃ lodhraṃ mustaṃ saurāṣṭrikāṃ madhu |

madyairnimaguḍūcyau ca kaphaje 'sṛgdare pibet ||

AS.Utt.39.74 pāṭhāṃ jambvāmrayorasthi śilodbhedaṃ rasāñjanam |

ambaṣṭhāṃ śālmalīpicchāṃ samaṅgāṃ vatsakatvacam ||

AS.Utt.39.75 bālhīkabilvātiviṣālodhratoyadagairikam |

śuṇṭhīmadhūkamācīkaraktacandanakaṭphalam ||

AS.Utt.39.76 kaṭvaṅgavatsakānantādhātakīmadhukārjunam |

puṣye gṛhītvā sañcūrṇya sakṣaudraṃ taṇḍulāmbunā ||

AS.Utt.39.77 pibedarśasvatīsāre raktaṃ yaccopaveśyate |

doṣā jantukṛtā ye ca bālānāṃ tāṃśca nāśayet ||

AS.Utt.39.78 yonidoṣaṃ rajodoṣaṃ śyāvaśvetāruṇāsitam |

cūrṇaṃ puṣyānugaṃ nāma hitamātreyapūjitam ||

AS.Utt.39.79 sarveṣu garbhasrāvoktaṃ pradareṣu praśasyate ||

AS.Utt.39.80 raktakṣayāyāṃ kṣīraṃ ca jīvanīyaśṛtaṃ pibet ||

AS.Utt.39.81 yonyāṃ balāsaduṣṭāyāṃ vartiḥ saṃśodhane hitā |

vārāhe bahuśaḥ pitte bhāvitairnaktakaiḥ kṛtā ||

AS.Utt.39.82 bhāvitaṃ payasārkasya māṣacūrṇaṃ sasaindhavam |

vartiḥ kṛtā kṣaṇaṃ dhāryā sektavyānusukhāmbunā ||

AS.Utt.39.83 pippalīmāṣamaricaśatāhvākuṣṭhasaindhavaiḥ |

pradeśinyaṅgulītulyā vartiryoniviśodhanī ||

AS.Utt.39.84 udumbaraśalāṭūnāṃ droṇaṃ droṇembhasaḥ pacet |

sapañcavalkatilakamālatīnimbapallave ||

AS.Utt.39.85 niśāsthite jale tasmiṃstailaprasthaṃ vipācayet |

palāśaśālmalīlākṣādhavaniryāsavalkalaiḥ ||

AS.Utt.39.86 piṣṭairyuktaṃ tataḥsnehapicuṃ yonau nidhāpayet |

saśakraraiḥ kaṣāyaiśca śītaiḥ kurvīta secanam ||

AS.Utt.39.87 picchilā vivṛtā yoniściraduṣṭā tu dāruṇā |

saptāhācchudhyati kṣipramapatyaṃ ca samaśnute ||

AS.Utt.39.88 udumbarasya dugdhena ṣaṭkṛtvo bhāvitāttilāt |

tailaṃ kvāthena tasyaiva kāryaṃ dhāryaṃ ca pūrvavat ||

AS.Utt.39.89 dhātakyāmalakīpatrasrotojamadhukotpalaiḥ |

jambvāmrasārakāsīsalodhrakaṭphalatindukaiḥ ||

AS.Utt.39.90 saurāṣṭrikādāḍimatvagudumbaraśalāṭubhiḥ |

akṣamātrairajāmūtre kṣīre ca dviguṇe pacet ||

AS.Utt.39.91 tailaprasthaṃ tadabhyaṅgapicubastiṣu yojayet |

śūnottānonnatā stabdhā picchilā srāviṇī tathā |

viplutopaplutā yoniḥ sidhyet sasphoṭaśūlinī ||

AS.Utt.39.92 arkanimbāmrakośāmrabilvabūkadhavodbavaiḥ |

karīrajiṅgiṇīnambūkarañjārjunaśigrujaiḥ ||

AS.Utt.39.93 palāśasidhrakotthaiśca kaṣāyairdhāvanaṃ param |

śuktasīdhumadhūnmiśrairyoneḥ srāvanivāraṇam ||

AS.Utt.39.94 kuryāt satakragomūtraśuktairvā triphalārasaiḥ ||

AS.Utt.39.95 yavānnamabhayāriṣṭaṃ sīdhu tailaṃ ca śīlayet |

pippalyayorajaḥpathyāprayogāṃścasamākṣikān ||

AS.Utt.39.96 rohītakajaṭākalkaṃ pāṇḍure 'sṛgdare pibet |

dhātrīmajjñothavā kalkaṃ sitāmākṣikasaṃyutam ||

AS.Utt.39.97 madhunāmalakīcūrṇaṃ rasaṃ vā prāśayet site |

salodhravalkena vaṭatvakkaṣāyeṇa dhāvayet ||

AS.Utt.39.98 āsrāve kṣaumapaṭṭān vā bhāvitāṃstena dhārayet |

plakṣatvakcūrṇapiṇḍaṃ vā dhārayenmadhunā kṛtam ||

AS.Utt.39.99 yonyā snehāktayā lodhrapriyaṅgumadhukasya vā |

dhāryā madhukṛtā vartiḥ kaṣāyāṇāṃ ca bhūriśaḥ ||

AS.Utt.39.100 srāvacchedārthamabhyaktāṃ dhūpayedvā dhṛtāplutaiḥ |

saralāgugguluyavaiḥ satailaiḥ kaṭumatsyakaiḥ ||

AS.Utt.39.101 kāsīsaṃ triphalā kāṅkṣī sāmrajambvasthi ghātakī |

paicchilye kṣaudrasaṃyuktaścūrṇo vaiśadyakārakaḥ ||

AS.Utt.39.102 palāśadhātakījambūsamaṅgāmocasarjajaḥ |

durgandhe picchile klede stambhanaścūrṇa iṣyate |

āragvadhādivargasya kaṣāyaḥ pariṣecanam ||

AS.Utt.39.103 stabdhānāṃ karkaśānāṃ ca kāryaṃ mādarvakārakam |

dhāraṇaṃ veśavārasya kṛsarā pāyasasya vā ||

AS.Utt.39.104 durgandhānāṃ kaṣāyaḥ syāttailaṃ vā kalka eva vā |

cūrṇo vā sarvagandhānāṃ pūtigandhāpakarṣaṇaḥ ||

AS.Utt.39.105 śleṣmalānāṃ kaṭuprāyāḥ samūtrā bastayo hitāḥ |

pitte samadhukakṣīrā vāte tailāmlasaṃyutāḥ |

sannipātasamutthāyāḥ karma sādhāraṇaṃ hitam ||

AS.Utt.39.106 evaṃ yoniṣu śuddhāsu garbhaṃ vindanti yoṣitaḥ |

aduṣṭe prākṛte bīje bījopakramaṇe sati ||

AS.Utt.39.107 pañcakarmaviśuddhasya puruṣasyāpi cendriyam |

parīkṣya varṇairdoṣāṇāṃ duṣṭaṃ tadghnairupācaret ||

AS.Utt.39.108 mañjiṣṭhākuṣṭhatagaratriphalāśarkarāvacāḥ |

dve niśe madhukaṃ medā dīpyakaḥ kaṭurohiṇī ||

AS.Utt.39.109 payasyā hiṅgukākolī vājigandhā śatāvarī |

piṣṭvākṣāṃśaṃ ghṛtaprasthaṃ pacet kṣīracaturguṇam ||

AS.Utt.39.110 yoniśukrapradoṣeṣu tatsarveṣu praśasyate |

āyuṣyaṃ pauṣṭikaṃ medhyaṃ dhanyaṃ puṃsavanaṃ param ||

AS.Utt.39.111 phalasarpiriti khyātaṃ puṣpe pītaṃ phalāya yat |

mriyamāṇaprajānāṃ ca garbhiṇīnāṃ ca pūjitam |

etatparaṃ ca bālānāṃ grahaghnaṃ dehavarddhanam ||

ekonacatvāriṃśo 'dhyāyaḥ |
iti śalyatantraṃ nāma pañcamamaṅgaṃ samāptam ||