atha catvāriṃśo 'dhyāyaḥ |

AS.Utt.40.1 athāto viṣapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.40.2 purā khalvamṛtārthaṃ surāsuraiḥ salilanidhervimathyamānāt krodha iva rūpavān satvaṃ samudvabhūva kṛṣṇamanalanayanamūrdhvapradīptakeśaṃ daṃṣṭrākarālaṃ bhairavārāvarūpam |

taddarśanādeva yato devadānavāśca viṣaṇṇāstasmāttadviṣasaṃjñāmavāpa ||

AS.Utt.40.3 tat sahasaiva sarvabhūtāni nirdagdhukāmamupayogaviśeṣairviṣamamṛtatāṃ vinayamāno brahmānunīyauṣadhiṣu nyastavān ||

AS.Utt.40.4 tatastat sthāvarāsu mūrtiṣvadhivasanāt sthāvaramityucyate ||

AS.Utt.40.5 jaṅgamaṃ punaḥ pṛthivyā bhārāvatārārthamuragādirūpeṇa viṣṇurnirmame ||

AS.Utt.40.6 tayoḥ sthāvaraṃ mūlapatrapuṣpaphalatvaksāraniryāsakṣīradhātukandabhedāddaśādhiṣṭhānam ||

AS.Utt.40.7 tatra mūlaviṣāṇi klītanakāśvamārakaguñjāsugandhakagargakakarkarakaraghāṭakādīni |

patraviṣaṃ kālapatrikā lambā varadakarambhārkādīnām |

puṣpaviṣaṃ vallīreṇukakarambha mahākarambhādīnām |

phalaṃ kumudvatīreṇukākarambhamahākarambhamadanakatuvarakādīnām |

tvaksāraniryāsāḥ karakakaraghāṭakakarambhamahākarambhanārācakādīnām |

kṣīraṃ kumudvatī dantī snuhyarkajālinī vyālādīnām |

dhātavo haritālaphenāśmabhasmaraktaprabhṛtayaḥ |

kandajāni tu hālāhalakālakūṭavatsanābhaśṛṅgīsāṣarpajālakakardamakavairāṭakamustakamuṣkakasāktukakrauñcakavālakamahāviṣapuṇḍarīkagālavamūlakamarkaṭakarkaṭakakaravīrakendrāyudhasaṅkocakalāṅgalakatailapeya kuśapuṣpake tu puṣpakarohiṣāñjanābhakādīni ||

AS.Utt.40.8 tatra mūlaviṣairupayuktairudveṣṭanapralāpamohāḥ prajāyante |

patraviṣairjṛmbhodveṣṭanaśvāsāḥ |

puṣpaviṣaiśchardyādhmānamohāḥ |

phalaviṣairdāhamuṣkaśophau |

tvaksāraniryāsaviṣaiḥ prasekāsyadaurgandhyapāruṣyaśirovedanāḥ |

kṣīraviṣairjihvāgauravaṃ śakṛtbhedaśca |

dhātuviṣaistāludāhamūrcchāhṛdayapīḍāḥ |

sarvameva ca sthāvaraṃ jvarahidhmādantaharṣahanustambhagalagrahaphenavamanāruciśvāsamūrcchāḥ karoti viśeṣeṇa kandajam |

taddhyatitīkṣṇatvādāśukāritaram |

itarattu prāyaḥ kālāntaraprāṇaharam ||

AS.Utt.40.9 sarvamapi caitanmaulamityucyate mūlāśrayatvāt patrādīnām ||

AS.Utt.40.10 jaṅgamasya tvāśrayāḥ ṣodaśa |

dṛṣṭiniśvāsasparśadaṃṣṭrāmukhanakhāsthimūtrapurīṣaśukrārtavalālāśūkapittaśoṇitaśavāni |

tāni punaḥ sarpakīṭakaṇabhādyāśritāni |

tatkṛtānyathāsvamāmayān sādhanaṃ cottaratra vakṣyati ||

AS.Utt.40.11 sarvaṃ ca prāyaśo jaṅgamaṃ nidrātandrāklamadāharomaharṣaśophapākātisārān karoti ||

AS.Utt.40.12 dvividhamapicaitadviṣaṃ tīkṣṇoṣṇarūkṣaviśadasūkṣmavyavāyyāśukārivikāśilaghvavyaktarasatvairdaśabhirguṇairyuktamapāki ca ||

AS.Utt.40.13 tatra taikṣṇyauṣṇyāt pittaṃ raktaṃ ca prakopayati |

raukṣyādvāyum |

vaiśadyādasaktavegaṃ prasarati |

saukṣmyādvyavāyitvācca doṣadhātumalādīn samastān śarīrāvayavānanupraviśati |

āśukāritvādāśu vyāpādayati |

vikāśitvānmarmacchedena matiṃ vyāmohayati |

lāghavāddurnirharamavyaktarasatvācchleṣmaprakopaṇamannarasāṃśca sarvānanuvartate |

ata eva ca prayatnenānnāni viṣato rakṣedityuktam |

apākitvājjarāṃ no yāti |

tenābhyavahṛtamavaśyaṃ mārayati |

mantrauṣadhabalena copaśamitamapi pratyayamāsādya punaḥ prakṛpyatīti |

bhavati cātra ||

AS.Utt.40.14 sthāvaraṃ jaṅgamaṃ ceti viṣaṃ proktamakṛtrimam ||

AS.Utt.40.15 kṛtrimaṃ garasaṃjñaṃ tu kriyate vividhauṣadhaiḥ |

hanti yogavaśenāśu cirācciratarācca tat |

śophapāṇḍūdaronmādadurnāmādīnkaroti vā ||

AS.Utt.40.16 api caitadviṣaṃ sarvaṃ tīkṣṇādyairanvitaṃ guṇaiḥ |

vātapittottaraṃ nṛṛṇāṃ sadyo harati jīvitam ||

AS.Utt.40.17 viṣaṃ hi dehaṃ samprāpya prāgdūṣayati śoṇitam |

kaphapittānilāṃścānu samadoṣaṃ sahāśayān |

tato hṛdayamāsthāya dehocchedāya kalpate ||

AS.Utt.40.18 śarīraṃ dūṣite rakte sarvaṃ cimicimāyate |

koṭhaḥ samaṇḍalaḥ svedo romaharṣaśca jāyate ||

AS.Utt.40.19 kṣudrakīṭā ivāṅgeṣu visarpantīti manyate |

vināmayati gātrāṇi jṛmbhate śiśirapriyaḥ ||

AS.Utt.40.20 vyāpinastasya duṣṭasya drutasya viṣatejasā |

vātādayo vaśaṃ yānti balinopyabalā iva ||

AS.Utt.40.21 viṣaṃ yaddoṣabhūyiṣṭhaṃ taṃ doṣaṃ prāk prapadyate |

āśaye yasya yasyaiva tatastadavatiṣṭhate |

tajjān vikārān kurute yān sarveṣūpadekṣyati ||

AS.Utt.40.22 vātāśayasthaṃ kurute tathā śleṣmāmayānapi |

pittaśleṣmāśayagataṃ tadvat pittakaphodbhavān ||

AS.Utt.40.23 tatrāpi cottamāṅgasthe sakoṭhaṃ śūyate śiraḥ |

viśeṣādakṣikūṭauṣṭhanāsāsyaṃ hṛṣṭadantatā |

tālśoṣo rujā mūrdhni vaktre cimicimāyanam ||

AS.Utt.40.24 artheṣu cakṣurādīnāmapravṛttirhanugrahaḥ |

ityanyāpi ca viṣaṃ sthitamaṅge 'bhilakṣayet ||

AS.Utt.40.25 vyāpyaivaṃ sakalaṃ dehamuparudhya ca vāhinīḥ |

viṣaṃ viṣamiva kṣipraṃ prāṇānasya nirasyati ||

AS.Utt.40.26 pītaṃ mṛtasya hṛdaye jagdhadigdhābhividdhayoḥ |

daṃśe tiṣṭhati bhūyiṣṭhaṃ sarvataḥ piṇḍitaṃ viṣam |

nādyādato viśeṣeṇa teṣāṃ māṃsaṃ tadāśrayam ||

AS.Utt.40.27 yathāsvaṃ bhakṣite pīḍā yathāsvaṃ ca kriyākramaḥ ||

AS.Utt.40.28 sapta vegān viṣasyāhuraṣṭāvitipunarvasuḥ ||

(cṛ.ṣṣ 5.4.39

Cṣ 6.23.7)

AS.Utt.40.29 duṣyati prathame vege rasaścharddiprasekakṛt |

dvitīyesraṃ cimicimājṛmbhāvepathukāri tat ||

AS.Utt.40.30 tṛtīye piśitaṃ kaṇḍūkoṭhamaṇḍalaśophadam |

doṣāścāścaturthe teṣu syuryathāyathamupadravāḥ ||

AS.Utt.40.31 pañcame darśanabhrāntiḥ ṣaṣṭhe hidhmāsamudbhavaḥ |

saptame skandhabhaṅgosya jāyate mṛtyuraṣṭame ||

AS.Utt.40.32 duṣyati prathame raktaṃ dvitīye śvayathūdbhavaḥ |

tṛtīyeṅge cimicimā caturthe jvaramūrcchanā ||

AS.Utt.40.33 pañcame pāṇḍujihvāsya śoṣaḥ ṣaṣṭhe hṛdi vyathā |

saptame maraṇaṃ vega iti gagnajito matam ||

AS.Utt.40.34 mūrcchā hṛdi paraṃ pīḍā śirorugapatantrakaḥ |

hidhmā ca dāruṇo marmacchedo jīvitasaṃśayaḥ |

sapteti vegā mūrcchādyā videhapatinā smṛtāḥ ||

AS.Utt.40.35 raktamāṃsavasāsnāyu tathāsthyādyāstrayaḥ kramāt |

āśrayāḥ sapta saptānāmityālambāyano 'bravīt ||

AS.Utt.40.36 vegān dhanvantaristadvat sarpadaṣṭasya manyate |

snāvavarjaṃ tu tatsthāne doṣānicchati koṣṭhagān ||

AS.Utt.40.37 dhātvantareṣu yāḥ sapta kalāḥ pūrvaṃ prakīrttitāḥ |

atītya tāsāmekaikāṃ vegaṃ prakurute viṣam ||

AS.Utt.40.38 tatkālakalpaṃ kālena kalāmabhyeti yāvatā |

ūhyamānaṃ samīreṇa tāvadvegāntaraṃ smṛtam ||

AS.Utt.40.39 muninā yena yattūktaṃ tatsarvamiha darśitam ||

AS.Utt.40.40 jīrṇaṃ viṣaghnauṣadhibhirhataṃ vā davāgnivātātapaśoṣitaṃ vā |

svabhāvato vā na guṇaiḥ suyuktaṃ dūṣīviṣākhyāṃ viṣamabhyupaiti ||

AS.Utt.40.41 vīryālpabhāvādavibhāvyametat |

kaphāvṛtaṃ varṣagaṇānubandhi ||

AS.Utt.40.42 tenādirto bhinnapurīṣavarṇo duṣṭāsrarogī tṛḍarocakārtaḥ |

mūrcchan vaman gadgadavāgvimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ ||

AS.Utt.40.43 āmāśayasthe kaphavātarogī pittāśasthe 'nilapittarogī |

bhavennaro dhvasthīśaroruhāṅgo vilūnapakṣaḥ sa yathā vihaṅgaḥ |

sthitaṃ rasādiṣvathavā vicitrān |

karoti dhātuprabhavānvikārān ||

AS.Utt.40.44 prāgvātājīrṇaśītābhradivāsvapnāhitāśanaiḥ |

duṣṭaṃ dūṣayate dhātūnato dūṣīviṣaṃ smṛtam ||

AS.Utt.40.45 sthāvarasyopayuktasya pūrve vege 'tha jāyate |

jihvāyāḥ śyāvatā stambho mūrcchā trāsaḥ klamo vamiḥ ||

AS.Utt.40.46 dvitīye vepathuḥ svedo kaṇṭhe ca vedanāḥ |

viṣaṃ cāmāśayaṃ prāptaṃ kurute hṛdi vedanām ||

AS.Utt.40.47 tāluśoṣastṛtīye tu śūlaṃ cāmāśaye bhṛśam |

durbale harite śūne jāyete cāsya locane ||

AS.Utt.40.48 pakvāśayagate todahidhmākāsāntrakūjanam |

caturthe jāyate vege śirasaścātigauravam ||

AS.Utt.40.49 kaphapraseko vaivarṇyaṃ parvabhedaśca pañcame |

sarvadoṣaprakopaśca pakvādhāne ca vedanā ||

AS.Utt.40.50 ṣaṣṭhe saṃjñāpraṇāśaśca subhṛśaṃ cātisāryate |

skandhapṛṣṭhakaṭībhaṅgo bhavenmṛtyuśca saptame ||

AS.Utt.40.51 prathame viṣavegetha vāntaṃ śītāmbusecitam |

sarpirmadhubhyāṃ saṃyuktamagadaṃ pāyayeddrutam ||

AS.Utt.40.52 dvitīye pūrvavadvāntaṃ viriktaṃ cānu pāyayet |

tṛtīye 'gadapānaṃ ca hitaṃ nasyaṃ tathāñjanam ||

AS.Utt.40.53 caturthe snehasaṃyuktamagadaṃ pratibhojayet |

pañcame madhukakvāthamākṣikābhyāṃ yutaṃ hitam ||

AS.Utt.40.54 ṣaṣṭhe 'tisāravat siddhiravapīḍastu saptame |

mūrdhni kākapadaṃ kṛtvā sāsṛgvā piśitaṃ kṣipet ||

AS.Utt.40.55 kośātakyagnikaḥ pāṭhā sūryavalyamṛtābhayāḥ |

śeluḥ śirīṣaḥ kiṇihī haridre kṣudrasāhvayā |

punarnave trikaṭukaṃ bṛhatyau sārive bale ||

AS.Utt.40.56 eṣāṃ yavāgūṃ niryūhe śītāṃ saghṛtamākṣikām |

yuñjyādvegāntare sarvaviṣaghnīṃ kṛtakarmaṇaḥ ||

AS.Utt.40.57 tadvanmadhūkamadhukapadmakesaracandanaiḥ ||

AS.Utt.40.58 agadān vakṣyate cātaḥ siddhān pūrvarṣinirmitān |

sarveṣu sarvāvastheṣu ye viṣeṣu paraṃ hitāḥ ||

AS.Utt.40.59 candanaṃ kuṅkumaṃ kuṣṭhaṃ kāṅkṣī lākṣā priyaṅgavaḥ |

mustasthauṇeyaśaileyarocanāmadanaplavam ||

AS.Utt.40.60 śroveṣṭakīvaḍaiṅgalāviśālālamanaśśilāḥ |

surasaprasavaspṛkkārajanīdvayavālakam ||

AS.Utt.40.61 hiṅgusiddhārthakāḥ padmacāriṇī padmakesaram |

jātyāḥpuṣpaṃ pravālaśca puṣpamarkaśirīṣayoḥ ||

AS.Utt.40.62 dvirodhrabṛhatī kauntī madhukaṃ gandhanākulī |

mudgaparṇīkaṇāśyāmā dhyāmakaṃ naladaṃ natam ||

AS.Utt.40.63 sinduvārakaśamyākadevadārumayūrakam |

puṣye samāhṛtaiḥ piṣṭairyojyastairagadottamaḥ ||

AS.Utt.40.64 sañjīvanaḥprāgamṛtādvihito 'yaṃ svayambhuvā |

pānanasyāñjanāghrāṇadhūmālepanadhāraṇaiḥ ||

AS.Utt.40.65 jīvano viṣasuptānāṃ rājadvāre jayāvahaḥ |

dhanyo dhānyadhanāyuḥśrīkṣemapuṣṭisukhapradaḥ ||

AS.Utt.40.66 gṛhe sthito viṣālakṣmīmantrajvaragaragrahān |

kṛtyākārmaṇakākhordavyālajantusarīsṛpān ||

AS.Utt.40.67 svapnopaghātaduḥsvapnatoyāgniriputaskarān |

nihantyakālamaraṇamarakāśanivigrahān ||

AS.Utt.40.68 candanaṃ vālakaṃ mustaṃ dhyāmakaṃ kaṭukā natam |

dāḍimaṃ kuṅkumaṃ śuṇṭhī kapitthaṃ vatsakātphalam ||

AS.Utt.40.69 karañjabījaṃ maricamutpalaṃ kamalaṃ dalam |

nalamūlamapāmārgaṃ karavīrakamañjanam ||

AS.Utt.40.70 lākṣāmālatyahicchatranāgapuṣpāmlavetasam |

viśālārocanāśyāmā śaṅkhapuṣpīpriyaṅgukā ||

AS.Utt.40.71 ajājī sārivākuṣṭhamajamojaḥ kuraṇḍakaḥ |

vayasthā sinduvārailā kāyasthā cāraṭī vacā ||

AS.Utt.40.72 karkaṭī pūtanā keśī śvetā ca girikarṇikā |

golomī siṃhalomī ca varṣābhūrgajapippalī |

agado yāpanākhyoyaṃ pūrveṇa sadṛśo guṇaiḥ ||

AS.Utt.40.73 śrīveṣṭakaṃ haridre dve kovidāraṃ manaḥśilām |

pippalīṃ pāṭalīṃ padmāṃ śvetāṃ ca girikarṇikām |

mañjiṣṭhāṃ bṛhatīṃ vakraṃ yaṣṭī maricakesaram ||

AS.Utt.40.74 phalīnīṃ kiṇihīṃ ceti gavāṃ pittena bhāvayet |

sūryodayo hanti viṣaṃ tamaḥ sūryodayo yathā ||

AS.Utt.40.75 nimbapatraṃ gṛhāddhūmaṃ phāṇitaṃ bṛhatīphalam |

gopittayuktamagadaḥ paramaṃ mṛtajīvanaḥ ||

AS.Utt.40.76 gopittakuṣṭhasurasaṃ madhukadviniśaṃ tathā |

viśālārajanīkuṣṭhaśvapittavyoṣatumburu ||

AS.Utt.40.77 vacāśirīṣapañcāṅgī mṛtasañjīvano gadaḥ |

pañcāṅgāni śirīṣasya śvapittaṃ ca varo 'gadaḥ ||

AS.Utt.40.78 priyaṅgu tagaraṃ lākṣā mañjiṣṭhā madhukaṃ madhu |

haridrācetyayaṃ śreṣṭhaḥ kauṭilyadayito 'gadaḥ ||

AS.Utt.40.79 visaṃjñānāṃ viṣairghoraiḥ prahāarairnaṣṭacetasām |

udbandhānāṃ jalaughe ca mṛtānāṃ cetanāvahaḥ ||

AS.Utt.40.80 śirīṣaphalakākāṇḍasurasāgrapunarnavaiḥ |

kakṣyāvāyasisaṃyuktairagadaḥ pūrvavat guṇaiḥ ||

AS.Utt.40.81 kaṭukālābumūlāni gavāṃ pittena kalkayet |

brāhmo dhāryoyamagadaḥ sarvakarmasu pūjitaḥ ||

AS.Utt.40.82 agāradhūmasrivṛtā gopittaṃ tryūṣaṇaṃ vacā |

prājāpatyoyamagadaḥ sarvarakṣoviṣāpahaḥ ||

AS.Utt.40.83 śvetāpuṣkaratulyāṃśairjīvantyāḥ kusumaiḥ kṛtaḥ |

rukmapiṣṭo maṇirddhāryaścāṇakyeṣṭo viṣāpahaḥ ||

AS.Utt.40.84 māṃsītvakpatrasurasamanohvāśītakuṅkumam |

niśāvyāghrannakhaṃ śuṇṭhī daśāṅgo 'yaṃ viṣāpahaḥ |

utpātagaṇḍapiṭakādigdhaviddhaviṣāpahaḥ ||

AS.Utt.40.85 udumbaratvagjambvasthimadhukotpalagairikaiḥ |

candanośīranalada nāgakesarapadmakaiḥ |

viśeṣādviṣavisphoṭavisarpajvaradāhahā ||

AS.Utt.40.86 śirīṣodumbaraplakṣanyagrodhāśvatthavalkalaiḥ |

saghṛto dāhatṛṣṇāsraviṣavīsarpapittahā ||

AS.Utt.40.87 gajapippalikāsīsakṣārayaṣṭīmayūrakam |

raktā nataṃ vacā dantī śivaḥ śivakṛto 'gadaḥ ||

AS.Utt.40.88 surālā pāvakī somā bhogavatyamṛtā natam |

āḍhakī kiṇihī somarājī cauśanaso 'gadaḥ ||

AS.Utt.40.89 śleṣmātakārkakusumaṃ taṇḍulīyo mayūrakaḥ |

surasā mañjarī kākamācī pāne 'gado varaḥ ||

AS.Utt.40.90 dadhyājyakṣaudralavaṇaṃ pītaṃ mūlaviṣāpaham |

haridrāsaindhavakṣaudraghṛtaṃ saṃsṛjya pāyayet |

ārtān mūlaviṣairghorairdigdhaviddhān viśeṣataḥ ||

AS.Utt.40.91 haridrāntarbahiḥśastā viṣadoṣāture param ||

AS.Utt.40.92 niśāśvamārasurasakaraññavyoṣadārubhiḥ |

añjanaṃ bastamūtreṇa piṣṭairnetroparodhajit ||

AS.Utt.40.93 karṇākṣināsikākaṇṭhajihvārogeṣu nāvanam |

bījapūrāryabṛhatīphalajyotiṣmatīkṛtam ||

AS.Utt.40.94 śvetā vacā hiṅgvamṛtā sugandhā kuṣṭhasaindhavam |

śirīṣapuṣpadviniśāvyoṣaṭuṇṭukasarṣapāḥ ||

AS.Utt.40.95 kapitthamadhyaṃ laśunaṃ karañjo vaṃśalekhanam |

piṣṭvā gobastamūtreṇa tatpittenaiva bhāvayet ||

AS.Utt.40.96 dināni sapta vyatyāsādvinihanti tatoñjanāt |

viṣaṃ śirasthaṃ mūrddhārtijvarajīrṇaviṣūcikāḥ ||

AS.Utt.40.97 apasmāragrahonmādapāṇḍumehamadātyayān |

śuṣkanetrāmayaśirorogapaillagalārbudān ||

AS.Utt.40.98 kācāndhakārapaṭalakaṇḍūdaurbalyayakṣmaṇaḥ |

lepāt pītakṣatālīḍhadaṣṭadigdhaviṣaṃ jayet ||

AS.Utt.40.99 śvitraṃ kṛcchrāṇi kuṣṭhāni duṣṭanāḍī mahāvraṇān |

ānāhārśo gude lepāllalāṭe duṣṭapīnasam ||

AS.Utt.40.100 yonilepena nārīṇāṃ mūḍhagarbhānulomanaḥ |

unmūlayatyeṣa viṣaṃ gandhahastīva kānanam ||

AS.Utt.40.101 viḍaṅgapāṭhā triphalājamodā hiṅgvagnivakraṃ lavaṇasyavargaḥ |

vyoṣānvitaṃ sthāvarajaṅgamānāṃ jetā viṣāṇāmagado 'jitākhyaḥ ||

AS.Utt.40.102 manohvā rocanā caṇḍā tvagelāsitasarṣapaiḥ |

spṛkkāhiṃgulakāśmīrakāntābhiḥkalkito 'gadaḥ |

viṣaghno bālasūryoyaṃ śrīrakṣāvijayarddhidaḥ ||

AS.Utt.40.103 ajagandhā sagomūtrā gṛhadhūmaḥ sugugguluḥ |

eṣa māheśvaro yogo na kvacit pratihanyate ||

AS.Utt.40.104 viṣadigdhena viddhastu pratāmyati muhurmuhuḥ |

vivarṇabhāvaṃ bhajate viṣādaṃ cāśu gacchati ||

AS.Utt.40.105 kīṭairivāvṛtaṃ cāsya gātraṃ cimicimāyate |

śroṇipṛṣṭhaśiraḥskandhasandhayaḥ syuḥ savedanāḥ ||

AS.Utt.40.106 kṛṣṇaduṣṭāsravisrāvī tṛṇmūrcchājvaradāhavān |

dṛṣṭikāluṣyavamathuśvāsakāsakaraḥ kṣaṇāt ||

AS.Utt.40.107 śūyate pacyate sadyo gatvā māṃsaṃ ca kṛṣṇatām |

praklinnaṃ śīryate 'bhīkṣṇaṃ sapicchilaparisravam ||

AS.Utt.40.108 kuryādamarmaviddhasya hṛdayāvaraṇaṃ drutam |

śalyamākṛṣya taptena lohenānu dahedvraṇam ||

AS.Utt.40.109 athavā muṣkakaśvetāsomatvaktāmravallitaḥ |

śirīṣāt gṛdhranakhyāśca kṣāreṇa pratisārayet |

śukanāsāprativiṣāvyāghrīmūlaiśca lepayet ||

AS.Utt.40.110 pītadaṣṭacikitsāṃ ca kuryāttasya yathārhataḥ |

vraṇe tu pūtipiśite kriyā pittavisarpavat ||

AS.Utt.40.111 saubhāgyārthaṃ striyo bhartre rājñe vārāticoditāḥ |

garamāhārasampṛktaṃ yacchantyāsannavartinaḥ ||

AS.Utt.40.112 nānāprāṇyaṅgaśamalaviruddhauṣadhibhasmanām |

viṣāṇāṃ cālpavīryāṇāṃ yogo gara iti smṛtaḥ ||

AS.Utt.40.113 tena pāṇḍuḥ kṛśolpāgniḥ kāsaśvāsajvarārditaḥ |

vāyunā pratilomena svapnacintāparāyaṇaḥ ||

AS.Utt.40.114 mahodarayakṛtplīho dīnavāgdurbalo 'lasaḥ |

śophavān satatādhmātaḥ śuṣkapādakaraḥ kṣayī ||

AS.Utt.40.115 svapne gomāyumārjāranakulavyālavānarān |

prāyaḥ paśyati śuṣkāṃśca vanaspatijalāśayān ||

AS.Utt.40.116 manyate kṛṣṇamātmānaṃ gauro gauraṃ ca kālakaḥ |

vikarṇanāsānayanaṃ paśyettadvihatendriyaḥ ||

AS.Utt.40.117 etairanyaiśca bahubhiḥ kliṣṭo ghorairudravaiḥ |

garārto nāśamāpnoti kaścitsadyo 'cikitsitaḥ ||

AS.Utt.40.118 garārto vāntavān bhuktvā tatpathyaṃ pānabhojanam |

śuddhahṛcchīlayeddhema sūtrasthānavidheḥ smaran ||

AS.Utt.40.119 śarkarākṣaudrasaṃyuktaścūrṇastāpyasuvarṇayoḥ |

lehaḥ praśamayatyugraṃ sarvaṃ yogakṛtaṃ viṣam ||

AS.Utt.40.120 mūrvāmṛtānatakaṇāpaṭolīcavyacitrakān |

vacāmustaviḍaṅgāni takrakoṣṇāmbumastubhiḥ |

pibedrasena cāmlena garopahatapāvakaḥ ||

AS.Utt.40.121 pārāvatāmiṣaśaṭhīpuṣkarāhvaśṛtaṃ himam |

garatṛṣṇārujākāsaśvāsahidhmājvarāpaham ||

AS.Utt.40.122 vāyasī śvāsakāsaghnī bhṛṣṭājyatriphalārase |

bhārṅgīnāgaraniryūhaḥ śiśiraśca samākṣikaḥ ||

AS.Utt.40.123 hareṇucandanaśyāmānaladaṃ ślakṣṇapeṣitam |

vilepanaṃ prayoktavyaṃ gareṇopahatatvacaḥ ||

AS.Utt.40.124 mañjiṣṭhā kiṇihīnimbarajanyaśvatthacandanaiḥ |

pragharṣaṇaṃ kṛśānāṃ tu gareṇa kṣapitaujasām ||

AS.Utt.40.125 pathyaṃ paramamuddiṣṭaṃ śīlanaṃ kṣīrasarpiṣoḥ ||

AS.Utt.40.126 vṛṣanimbapaṭolīnāṃ kvāthen vipacet ghṛtam |

abhayāgārbhiṇaṃ śreṣṭhaṃ tat garasya nibarhaṇam ||

AS.Utt.40.127 haridrāṃ nākulīṃ jātīṃ pṛthakpiṣṭvā vipācayet |

ghṛtatrayaṃ viṣārtānāmetadārogyadaṃ param ||

AS.Utt.40.128 taṇḍulīyakamūlena gṛhadhūmena caikataḥ |

kṣīreṇa ca ghṛtaṃ siddhaṃ samastaviṣarogajit ||

AS.Utt.40.129 nāgadantī trivṛddantī dravantī snukpayaḥ palaiḥ |

sādhitaṃ māhiṣaṃ sarpiḥ sagomūtrāḍhakaṃ hitam |

sarpakīṭaviṣārtānāṃ garārtānāṃ ca śāntaye ||

AS.Utt.40.130 madhukaṃ tagaraṃ kuṣṭhabhadradāruhareṇavaḥ |

mañjiṣṭhailailavālūni nāgapuṣpotpalaṃ plavam ||

AS.Utt.40.131 viḍaṅgaṃ candanaṃ patraṃ priyaṅgurdhyāmakaṃ balā |

aṃśumatyau haridre dve bṛhatyau sārivādvayam ||

AS.Utt.40.132 eṣāṃ kalkairghṛtaṃ siddhamajeyaṃ nāma viśrutam |

viṣāṇi hanti sarvāṇi śīghrameva prayojitam ||

AS.Utt.40.133 śvete kapote bījāni pratyakpuṣīśirīṣayoḥ |

gomūtrapiṣṭaistaiḥ sarpiḥ siddhaṃ biṣaharaṃ param |

amṛtaṃ nāma vikhyātamapi sañjīvayenmṛtam ||

AS.Utt.40.134 śirīṣatvak trikaṭukaṃ vidārī candanotpalam |

dve bale sārivāsphotabṛhatīnimbapallavāḥ ||

AS.Utt.40.135 bandhujīvāḍhakīmūrvāvāsāsurasavatsakāḥ |

pāṭhāṅkolāśvagandhārkamūlayaṣṭyāhvapadmakam ||

AS.Utt.40.136 viśālā bṛhatī lākṣā kovidāraśatāvarīḥ |

kaṭabhīdantyapāmārga pṛśniparṇī rasāñjanam ||

AS.Utt.40.137 śvetau bāṇāśvakhurakau kuṣṭhadārupriyaṅgukāḥ |

sāraṃ madhūkātriphalāṃ karañjasyaphalaṃ vacām ||

AS.Utt.40.138 rajanyau lodhramakṣāṃśaṃ piṣṭvā sādhyaṃ ghṛtāḍhakam |

tulyāmbuchāgagomūtratryāḍhake tadviṣāpaham ||

AS.Utt.40.139 apasmārakṣayonmādabhūtagrahagarodarān |

pāṇḍurogakṛmiplīhagulmorustambhakārmalāḥ ||

AS.Utt.40.140 hanustambhagrahādīṃśca pānābhyañjananāvanaiḥ |

hanti sañjīvayati ca viṣodbandhamṛtān narān ||

AS.Utt.40.141 bhakṣite haritāle tu hṛdi dāhorasāgrahaḥ |

ānāhomlasya vamanaṃ pītahāridraviṭsrutiḥ |

tathā maṇḍalisarpoktā vikārāstacca bheṣajam ||

AS.Utt.40.142 vibhajya yojayet ūrdhvamadhaḥ saṃśodhitaṃ ca tam |

aṅkolajālinībījaśukanāsāpriyaṅgukāḥ |

lodhradhyāmakatālīsanatayaṣṭyāhvagugguluḥ ||

AS.Utt.40.143 hīberaṃ bhadrakāṣṭhaṃ ca lehayenmadhusarpiṣā |

dadyānnakulagopittayuktaṃ nasyeñjane ca tat ||

AS.Utt.40.144 dhurdhūrakopayogena sarvaṃ paśyati pītakam |

kampalālāmadacchardismṛtibhraṃśabhramānvitaḥ |

taṃ vāmayeta madhuraiḥ pāyayedvā sitāpayaḥ ||

AS.Utt.40.145 koradūṣairmadanakaiḥ prāyo dhurdhūravat gadāḥ |

unmādokṣivināśaśca tatrāpi vamanaṃ hitam |

kūṣmāṇḍakaṃ ca saguḍaṃ bahuśastatra bhakṣayet ||

AS.Utt.40.146 nānāprakāraiḥ saṃyogaiḥ kodravā madahetavaḥ |

tānvibhajya yathādoṣaṃ cikitsedavirodhibhiḥ ||

AS.Utt.40.147 dūṃṣīviṣārtaṃ susvinnamūrdhvaṃ cādhaśca śodhitam |

dūṣīviṣārimagadaṃ lehayenmadhunāplutam ||

AS.Utt.40.148 pippalyodhyāmakaṃ māṃsī lodhramelā suvarcikā |

kuṭannaṭaṃ nataṃ kuṣṭhaṃ yaṣṭī candanagairikam |

dūṣīviṣārirnāmnāyaṃ nacānyatrāpi vāryate ||

AS.Utt.40.149 harītakī salavaṇā māgadhī maricāni ca |

etaddūṣīviṣārtānāṃ kāśyapoktaṃ virecanam ||

AS.Utt.40.150 yuñjyādvā viṣarogeṣu reke vyoṣādikaṃ bhiṣak ||

AS.Utt.40.151 taruṇasya palāśasya srutaṃ kṣārodakaṃ pacet |

kvāthe tatra pratīvāpaṃ prakṣipecchralakṣṇacūrṇitam ||

AS.Utt.40.152 vyoṣaṃ śirīṣakusumaṃ madhukaṃ sārive misim |

kuṣṭhaṃ vellaniśe lākṣāṃ śuklāṃ surasamañjarīm ||

AS.Utt.40.153 sindhūtthaṃ raktamṛnmāṃsīṃ reṇukāṃ hiṅgubālhikam |

darvīpralepi tajjātaṃ goviṣāṇe nidhāpayet ||

AS.Utt.40.154 kṣayagulmodarārśāṃsi mehaṃ mandāgnitāṃ jvaram |

tvagdoṣakāsāpasmāragrahonmādabhagandarān ||

AS.Utt.40.155 pāṇḍuṃ kaṇṭhasvaragadān plīhānaṃ śvayathuṃ kṛmīn |

kolamātramataḥ khādan jayet sarvaviṣāṇi ca ||

AS.Utt.40.156 viṣaṃ tejomayaṃ mantraiḥ satyabrahmatapomayaiḥ |

yathā nivāryate śīghraṃ prayuktairna tathauṣadhaiḥ ||

AS.Utt.40.157 na tu sarvamanuṣyāṇāṃ santi bheṣajasampadaḥ |

ajñātarogasadbhāve yogyatā cātidurlabhā ||

AS.Utt.40.158 prakupyati viṣaṃ bhūyaḥ kevalaiścauṣadhairjitam |

avāptau siddhamantrāṇāṃ yatetātaścikitsakaḥ ||

AS.Utt.40.159 te 'pi ca vratahīnasya hīnā vā svaravarṇataḥ |

yasmānna siddhimāyānti tasmādyojyo 'gadakramaḥ ||

AS.Utt.40.160 viṣaprakṛtikālānnadoṣadūṣyādisaṅgame |

viṣasaṅkaṭamuddiṣṭaṃ śatasyaikotra jīvati ||

AS.Utt.40.161 kṣuttṛṣṇāgharmmadaurbalyakrodhaśokabhayaśramaiḥ |

ajīrṇavarcodravatā pittamārutavṛddhibhiḥ ||

AS.Utt.40.162 tilapuṣpaphalādhrāṇabhūbāṣpaghanagarjitaiḥ |

hastimūṣikavāditranisvanairviṣasaṅkaṭaiḥ |

purovātotpalāmodamadanairbardhate viṣam ||

AS.Utt.40.163 varṣāsu cāmbuyonitvāt saṅkledaṃ guḍavadgatam |

visarpati ghanāpāye tadagastyo hināsti ca |

prayāti mandavīryatvaṃ viṣaṃ tasmāt ghanātyaye ||

AS.Utt.40.164 iti prakṛtisātmyartusthānavegabalābalam |

ālocya nipuṇaṃ budhyā karmānantaramācaret ||

AS.Utt.40.165 ślaiṣmikaṃ vamanairuṣṇarūkṣatīkṣṇaiḥ pralepanaiḥ |

kaṣāyakaṭutiktaiśca bhojanaiḥ śamayedviṣam ||

AS.Utt.40.166 paittikaṃ sraṃsanaiḥ sekapradehairbhṛśaśītalaiḥ |

kaṣāyatiktamadhurairghṛtayuktaiśca bhojanaiḥ ||

AS.Utt.40.167 vātātmakaṃjayetsvādusnigdhāmlalavaṇānvitaiḥ |

saghṛtairbhojanālepaistathaiva piśitāśanaiḥ ||

AS.Utt.40.168 nāghṛtaṃ sraṃsanaṃ śastaṃ pralepo bhojyamauṣadham |

sarveṣu sarvāvasthāsu viṣeṣu na ghṛtopamam |

vidyate bheṣajaṃ kiñcidviśeṣāt prabalānile ||

AS.Utt.40.169 raktage srāvayedraktaṃ pittavacca kriyākramaḥ |

dūṣīviṣe punastatsthe pañcakarmāṇi cācaret ||

AS.Utt.40.170 gaṇḍūṣaiḥ kavalaiḥ prāśaistīkṣṇaiḥ pradhamanāñjanaiḥ |

śirogataṃ praśamayedviṣasaṅkramaṇaistathā ||

AS.Utt.40.171 viṣaduṣṭakaphasrotoruddhavāyurmṛtopamaḥ |

yaḥsyādasādhyaliṅgaiśca rahitastasya yojayet ||

AS.Utt.40.172 mūrdhniṃ kākapadaṃ kṛtvā kalkaṃ carmakasodbhavam |

dhmāpanaṃ cāsya kaṭabhījālinī kaṭukairhitam ||

AS.Utt.40.173 āśaye yasya doṣasya viṣaṃ tiṣṭhati taṃ punaḥ |

āśrayāśrayiṇorvidvānavirodhena sādhayet ||

AS.Utt.40.174 kṣārāgadaḥ kaphasthānasthite svedaḥ sirāvyadhaḥ |

pitte kṣaudrapayomlājyapānasekāvagāhanam |

svedo vātāśaye dadhnā pānaṃ ca natakuṣṭhayoḥ ||

AS.Utt.40.175 kṣīreṇāgadagarmeṇa madanasya phalena ca |

āsthāpanaṃ prayuñjīta vātāśayagate viṣe ||

AS.Utt.40.176 pacedyaṣṭīmadhukvāthe tailaṃ kṣīracaturguṇam |

triphalā sarpavetālī śatapuṣpendurājibhiḥ ||

AS.Utt.40.177 anantayā ca tatpānanāvanābhyaṅgabastiṣu |

bhojane ca praṇihitaṃ hanti vātāśayādviṣam ||

AS.Utt.40.178 valayā somarājyā vā pacet pāṭalayāthavā |

ghṛtamaṇḍasamaṃ tailamānuvāsanikaṃ param ||

AS.Utt.40.179 viṣopadravapathyaṃ ca vīkṣya yuñjyādyathāmayam ||

AS.Utt.40.180 ayatnācchleṣmagaṃ sādhyaṃ yatnātpittāśayāśritam |

sudussādhamasādhyaṃ vā vātāśayagataṃ viṣam ||

iti catvāriṃśo 'dhyāyaḥ |