saptamo 'dhyāyaḥ

AS.Sū.7.1 athāta annasvarūpavijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.7.2 rakto mahān sakalamastūrṇakaḥ śakunāhṛtaḥ |

śārāmukho dīrghaśūko lodhraśūkaḥ sugandhikaḥ ||

AS.Sū.7.3 puṇḍraḥ pāṇḍuḥ puṇḍarīkaḥ pramodo gauraśārivau |

kāñcano mahiṣaḥ śūko dūṣakaḥ kusumāṇḍakaḥ ||

AS.Sū.7.4 lāṅgalā lohavālākhyāḥ kardamāḥ śītabhīrukāḥ |

pataṅgāstapanīyāśca ye cānye śālayaḥ śubhāḥ ||

AS.Sū.7.5 svādupākarasāḥ snigdhā vṛṣyā baddhālpavarcasaḥ |

kaṣāyānurasāḥ pathyā laghavo mūtralā himāḥ ||

AS.Sū.7.6 śūkajeṣu varastatra raktastṛṣṇātridoṣahā |

mahāṃstaṃ cānu kalamastaṃ cāpyanu tataḥ pare ||

AS.Sū.7.7 yavakā hāyanāḥ pāṃsuvāpyanaiṣadhakādayaḥ |

svādūṣṇā guravaḥ snigdhāḥ pāke 'mlāḥ śleṣmapittalāḥ ||

AS.Sū.7.8 sṛṣṭamūtrapurīṣāśca pūrvaṃ pūrvaṃ ca ninditāḥ |

snigdho grāhī laghuḥ svādustridoṣaghnaḥ sthiro himaḥ ||

AS.Sū.7.9 ṣaṣṭiko vrīhiṣu śreṣṭho gauraścāsitagaurataḥ |

tataḥ kramānmahāvrīhikṛṣṇavrīhijatūmukhāḥ ||

AS.Sū.7.10 kukkuṭāṇḍakalābākṣapārāvatakasūkarāḥ |

varakoddālakojjālacīnaśāradadardurāḥ ||

AS.Sū.7.11 gandhanāḥ kuruvindāśca guṇairalpāntarāḥ smṛtāḥ |

svāduramlavipāko 'nyo vrīhiḥ pittakaro guruḥ ||

AS.Sū.7.12 bahumūtrapurīṣoṣmā tridoṣastveva pāṭalaḥ |

kaṅgukodravajūrṇāhvagadīvaruṇapādikāḥ ||

AS.Sū.7.13 śyāmākatoyaśyāmākahastiśyāmākaśilbikāḥ |

śiśiroddālanīvāravarūkabarakotkaṭāḥ ||

AS.Sū.7.14 madhūlikāntanirgaṇḍīveṇuparṇīpraśāntikāḥ |

gavethukāṇḍalauhityatoyaparṇīmukundarāḥ ||

AS.Sū.7.15 kaphapittaharā rūksāḥ kaṣāyamadhurā himāḥ |

vātalā baddhaviṇmūtrā laghavo lekhanātmakāḥ ||

AS.Sū.7.16 bhagnasandhānakṛttatra priyaṅgubṛṃhaṇī guruḥ |

koradūṣaḥ paraṃ grāī sparśe śīto viṣāpahaḥ ||

AS.Sū.7.17 uddālakastu vīryoṣṇo nīvāraḥ śleṣmavardhanaḥ |

śītavīryā viśeṣeṇa snigdhā vṛṣyā madhūlikā ||

AS.Sū.7.18 rūkṣaḥ śīto guruḥ svāduḥ saro viḍvātakṛdyavaḥ |

vṛṣyaḥ sthairyakaro mūtramedaḥpittakaphān jayet ||

AS.Sū.7.19 pīnasaśvāsakāsorustambhakaṇṭhatvagāmayān |

guṇairnyūnatarā jñeyā yavādanuyavāhvayāḥ ||

AS.Sū.7.20 ūṣṇāḥ sarā veṇuyavāḥ kaṣāyā vātapittalāḥ |

vṛṣyaḥ śīto guruḥ snigdho jīvano vātapittahā ||

AS.Sū.7.21 sandhānakarī madhuro godhūmaḥ sthairyakṛt saraḥ |

pathyā nandīmukhī śītā kaṣāyā madhurā laghuḥ ||

iti śūkadhānyavargaḥ |

AS.Sū.7.22 śimbijā mudgamaṅgalyavanamudgamakuṣṭhakāḥ |

masūrakaphalāḍhakyaścaṇakāścapṛthagvidhāḥ ||

AS.Sū.7.23 kaṣāyasvādulaghavo vibandhādhmānakāriṇaḥ |

rūkṣā baddhamalāḥ śītā vipāke kaṭukā hitāḥ ||

AS.Sū.7.24 pittāsṛkkaphamedassu sūpālepādiyojanāt |

sūpyānāmuttamā mudgā laghīyāṃśo 'lpamārutāḥ ||

AS.Sū.7.25 haritāsteṣvapi varā makuṣṭhāḥ krimikāriṇaḥ |

varṇyāḥ paraṃ pralepādyairmasūrā grāhiṇo bhṛśam ||

AS.Sū.7.26 rājamāṣo gururbhūriśakṛdrūkso 'tivātalaḥ |

kaṣāyasvādurūkṣoṣṇāḥ kulatthā raktapittalāḥ ||

AS.Sū.7.27 pīnasaśvāsakāsārśohidhmānāhakaphānilān |

ghnanti śukrāśmarīṃ śukraṃ dṛṣṭiṃ śophaṃ tathodaram ||

AS.Sū.7.28 grāhiṇo laghavastīkṣṇā vipāke 'mlā vidāhinaḥ |

niṣpāvastu saro rūkṣaḥ kaṣāyamadhuro guruḥ ||

AS.Sū.7.29 pāke 'mlo vātaviṣṭambhī stanyamūtrāsrapittakṛt |

uṣṇo vidāhī dṛkcchukrakaphaśophaviśāpahaḥ ||

AS.Sū.7.30 māṣaḥ snigdho balaśleṣmamalapittakaraḥ saraḥ |

gurūṣṇo 'nilahā svāduḥ śukravṛddhivirekakṛt ||

AS.Sū.7.31 phalāni guṇavadvidyāt kākāṇḍolātmaguptayoḥ |

kuśāmraśimbī madhurā vātapittaharā himā ||

AS.Sū.7.32 madhurāḥ śītalā gurvyo balaghnyo rūkṣaṇātmikāḥ |

snehāḍhyā balibhirbhojyā vividhāḥ śimbijātayaḥ ||

AS.Sū.7.33 snigdhoṣṇatiktakaṭukaḥ kaṣāyamadhurastilaḥ |

medhyaḥ keśyo gururvarṇyaḥ sparśaśīto 'nilāpahaḥ ||

AS.Sū.7.34 alpamūtraḥ kaṭuḥ pāke medhāgnikaphapittakṛt |

kṛṣṇaḥ praśastastamanu śuklastamanu cāruṇa ||

AS.Sū.7.35 snigdhomā svādutiktoṣṇā kaphapittakarī guruḥ |

dṛkcchukrahṛt kaṭuḥ pāke tadvat bījaṃ kusumbhajam ||

AS.Sū.7.36 māṣo 'tra sarveṣvavaro yavakaḥ śūkajeṣu ca |

navaṃ dhānyamabhiṣyandi sekyaṃ kedārajaṃ ca yat ||

AS.Sū.7.37 laghu varṣoṣitaṃ dagdhabhūmijaṃ sthalasambhavam |

śīghrajanma tathā sūpyaṃ nistuṣaṃ yuktibharjitam ||

iti śimbidhānyavargaḥ |

AS.Sū.7.38 maṇḍapeyāvilepīnāmodanasya ca lāghavam |

yathāpūrvaṃ śivastatra maṇḍo vātānulomanaḥ ||

AS.Sū.7.39 tṛḍglānidoṣaśeṣaghnaḥ pācano dhātusāmyakṛt |

srotomārdavakṛt svedī sandhukṣayati cānalam ||

AS.Sū.7.40 kṣuttṛṣṇāglānidaurbalyakukṣirogajvarāpahā |

malānulomanī pathyā peyā dīpanapācanī ||

AS.Sū.7.41 vilepī grāhiṇī hṛdyā tṛṣṇāghnī dīpanī hitā |

vraṇākṣirogasaṃśuddhadurbalasnehapāyitām ||

AS.Sū.7.42 sudhautaḥ prasrutaḥ svinnastyaktoṣmā caudano laghuḥ |

yaścāgneyauṣadhakvāthasādhito bhṛṣṭataṇḍulaḥ ||

AS.Sū.7.43 viparīto guruḥ kṣīramāṃsādyairyaśca sādhitaḥ |

iti dravyakriyāyogamānādyaiḥ sarvamādiśet ||

AS.Sū.7.44 śuṣyatāṃ vyādhimuktānāṃ śuddhānāṃ śuddhikāṅkṣiṇām |

kṛśakṣāmakṣatoraskakṣīṇadhātvindriyaujasām ||

AS.Sū.7.45 dṛṣṭiśravaṇavahnyāyurbalavarṇasvarārthinām |

bhagnāviśliṣṭasandhīnāṃ vraṇināṃ vātarogiṇām ||

AS.Sū.7.46 hṛdyaḥ pathyaḥ paraṃ vṛṣyo bṛṃhaṇaḥ prīṇano rasaḥ |

maudgastu pathyaḥ saṃśuddhavraṇakaṇṭhākṣirogiṇām ||

AS.Sū.7.47 vātānulomī kaulattho gulmatūnipratūnijit |

prabhūtābhyantaramalo māṣasūpaḥ paraṃ smṛtaḥ ||

AS.Sū.7.48 khalakāmbalikau hṛdyau cchedinau svauṣadhānugau |

piśitena rasastatra yūṣo dhānyaiḥ khalaḥ phalaiḥ ||

AS.Sū.7.49 mūlaiśca tilakalkāmlaprāyaḥ kāmbalikaḥ smṛtaḥ |

jñeyāḥ kṛtākṛtāste tu snehādiyutavarjitāḥ ||

AS.Sū.7.50 alpamāṃsādayaḥ svacchā dakalāvaṇikāḥ smṛtāḥ |

vidyādyūṣe rase sūpe śāke caivottarottaram ||

AS.Sū.7.51 gauravaṃ tanusāndrāmlasvāduṣveṣu pṛthak tathā |

tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam ||

AS.Sū.7.52 cāṇḍākīvaṭakaṃ dṛghnaṃ doṣalaṃ glapanaṃ guru |

parpaṭā laghavo rucyā laghīyān kṣāraparpaṭaḥ ||

AS.Sū.7.53 hṛdyā vṛṣyā rucikarā guruvo rāgaṣāḍavāḥ |

prīṇanā bhramatṛṭccharidimedamūrchāśramacchidaḥ ||

AS.Sū.7.54 tṛṭcchardiśramanunmanthaḥ śītaḥ sadyobalapradaḥ |

pramehakṣayakuṣṭhāni na ca syurmanthapāyinaḥ ||

AS.Sū.7.55 rasālā bṛṃhaṇī vṛṣyā snigdhā balaya rucipradā |

śramakṣuttṛṭklamaharaṃ pānakaṃ prīṇanaṃ guru ||

AS.Sū.7.56 viṣṭambhi mūtralaṃ hṛdyaṃ yathādravyaguṇaṃ ca tat |

lājāstṛṭcchardyatīsāramehamedaḥkaphacchidaḥ ||

AS.Sū.7.57 kāsapittopaśamanā dīpanā laghavo himāḥ |

pṛthukā guravo balyāḥ kaphaviṣṭambhakāriṇaḥ ||

AS.Sū.7.58 dhāna viṣṭambhinī rūkṣā tarpaṇī lekhanī guruḥ |

kaṇṭhanetramayakṣuttṛṭśramachardivraṇāpahā ||

AS.Sū.7.59 saktavo laghavaḥ pānāt sadya eva balapradāḥ |

nicayāt kaṭhinā gurvī proktā piṇḍī mṛdurlaghuḥ ||

AS.Sū.7.60 saktūnāṃ dravatāyogāllaghīyasyavalehikā |

śaṣkulīmodakādīnāṃ vyākhyātaivaṃ ca kalpanā ||

AS.Sū.7.61 nodakāntaritānna dvirna niśāyāṃ na kevalān |

na bhuktvā na dvijaiśchitvā saktūnadyānna vā bahūn ||

AS.Sū.7.62 karkandhubadaradīnāṃ śramatṛṣṇāklamacchidaḥ |

saktavo 'mlarasā hṛdyā yathādravyaguṇāśca te ||

AS.Sū.7.63 piṇyāko glapano rūkṣo viṣṭambhī dṛṣṭidūṣaṇaḥ |

veśavāro guruḥ snigdho balopacayavardhanaḥ ||

AS.Sū.7.64 mudgadijāstu guravo yathādravyaguṇānugāḥ |

kukūlakarparabhrāṣṭakandvaṅgāravipācitān |

ekayonīn laghūnvidyādapūpānuttarottaram ||

iti kṛtānnavargaḥ |

AS.Sū.7.65 hariṇaiṇakuraṅgarśyagokarṇamṛgamātṛkāḥ |

kālapucchakacāruṣkavarapotaśaśoraṇāḥ ||

AS.Sū.7.66 śvadaṃṣṭrāmaśarabhakohakārakaśambarāḥ |

karālakṛtamālau ca pṛṣataśca mṛgāḥ smṛtāḥ ||

AS.Sū.7.67 lāvavātikavartīraraktavartmakakarkarāḥ |

kapiñjalopacakrākhyacakorarurubāhavaḥ ||

AS.Sū.7.68 vartako vartikā ceti tittiriḥ krakaraḥ śikhī |

tāracūḍākhyavarakagonardagirivartikāḥ ||

AS.Sū.7.69 tathā śārapadendrāhvavāraṭāśceti viṣkirāḥ |

śatapatro bhṛṅgarājaḥ koyaṣṭī jīvajīvakaḥ ||

AS.Sū.7.70 khañjarīṭakahārītadurnāmārikṛśāgrahāḥ |

laṭvā laḍūṣo vaṭahā rokṣvelo ḍiṇḍimāṇavaḥ ||

AS.Sū.7.71 jaṭī dundubhipārkāralohapṛṣṭhakuliṅgakāḥ |

śārikāśukaśārṅgākhyacirīṭīkakuyaṣṭikāḥ ||

AS.Sū.7.72 mañjarīyakadātyūhagodhāputrapriyātmajāḥ |

kalaviṅkaḥ parabhṛtaḥ kapoto 'ṅgāracūḍakaḥ ||

AS.Sū.7.73 pārāvataḥ pāṇavika ityuktāḥ pratudā dvijāḥ |

śvetaḥ śyāmaścitrapṛṣṭhaḥ kālakaḥ kākulī mṛgaḥ ||

AS.Sū.7.74 bhekacillaṭakūcīkā godhāśalyakaśāṇḍakāḥ |

vṛṣāhikadalīśvāvinnakulādyā bileśayāḥ ||

AS.Sū.7.75 gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ |

mārjāramūṣikavyāghravṛkababhrutarakṣavaḥ ||

AS.Sū.7.76 lopākajambukaśyenacāṣolūkaśvavāyasāḥ |

śaśaghnībhāsakuraragṛdhraveśyakuliṅgakāḥ ||

AS.Sū.7.77 dhūmikā madhuhā ceti prasahā mṛgapakṣiṇaḥ |

mahiṣanyaṅkurohītavarāharuruvāraṇāḥ ||

AS.Sū.7.78 sṛmaraścamaraḥ khaḍgo gavayaśca mahāmṛgāḥ |

haṃsasārasakādambabakakāraṇḍavaplavāḥ ||

AS.Sū.7.79 mṛṇālakaṇṭhacakrāhvabalākā raktaśīrṣakāḥ |

utkrośapuṇḍarīkākṣaśarārīmaṇituṇḍakāḥ ||

AS.Sū.7.80 kākatuṇḍaghanārāvamadgukrauñcāmbukukkuṭāḥ |

nadyāsyomallikādyāśca pakṣiṇo jalacāriṇaḥ ||

AS.Sū.7.81 matsyā rohitapāṭhīnakūrmakumbhīrakarkaṭāḥ |

śuktiśaṅkhodruśambūkaśapharīvartmicandrikāḥ ||

AS.Sū.7.82 bulūkīnakramakaraśiṃśumāratimiṅgalāḥ |

rājī cilicimādyaśca māṃsamityāhuraṣṭadhā ||

AS.Sū.7.83 yoniṣvajāvī vyāmiśragocaratvādaniścite |

ādyāntyā jāṅgalānūpā madhyau sādhāraṇau smṛtau ||

AS.Sū.7.84 vikīryādikriyāyogairbhakṣaṇādviṣkirādayaḥ |

tatra baddhamalā rucyā māṃsānāmuttamāḥ himāḥ ||

AS.Sū.7.85 kaṣāyasvāduviśadā laghavo jāṅgalā hitāḥ |

pittottare vātamadhye sannipāte kaphānuge ||

AS.Sū.7.86 tāmro 'tra hariṇaḥ kṛṣṇastveṇo hṛdyastridoṣajit |

laghīyān ṣaḍrasaścāsau grāhī rūkṣo himaḥ śaśaḥ ||

AS.Sū.7.87 kaṭupāko 'gnikṛt pathyaḥ sannipāte 'nilāvare |

tadvallāvo 'pyarūkṣastuṃ kiñcidrūkṣaḥ kapiñjalaḥ ||

AS.Sū.7.88 pārāvatāḥ kapotāścṛa tadvadvanyāḥ supūjitāḥ |

īṣaduṣṇagurusnigdhā bṛṃhaṇā vartakādayaḥ ||

AS.Sū.7.89 tittiristeṣvapi varo medhāgnibalaśukrakṛt |

grāhī varṇyo 'nilodriktasannipātaharaḥ param ||

AS.Sū.7.90 dhanvānūpavicāritvāt snigdhoṣṇagurubṛṃhaṇaḥ |

nātipathyaḥ śikhī pathyaḥ śrotrasvaravayodṛśām ||

AS.Sū.7.91 tadvacca kukkuṭo vṛṣyo grāmyastu śleṣmalo guruḥ |

medhānalakarā hṛdyāḥ karakarāḥ sopacakrakāḥ ||

AS.Sū.7.92 guruḥ salavaṇaḥ kāṇakapotaḥ sarvadoṣakṛt |

gurūṣṇasnigdhamadhurā vargāścāto yathottaram ||

AS.Sū.7.93 mūtraśukrakṛto balyā vātaghnāḥ kaphapittalāḥ |

śītā mahāmṛgāsteṣu kravyādāḥ prasahāḥ punaḥ ||

AS.Sū.7.94 cakṣuṣyāḥ sṛṣṭaviṇmūtrā māṃsalāḥ kaṭupākinaḥ |

jīrṇārśograhaṇīdoṣaśoṣārtānāṃ paraṃ hitāḥ ||

AS.Sū.7.95 godhā niyachati viṣaṃ mūṣikaḥ śukravardhanaḥ |

śuṣkakāsaśramātyagniviṣamajvarapīnasān ||

AS.Sū.7.96 kārśyakevalavātāṃśca gomāṃsaṃ sanniyacchati |

caṭakāḥ śleṣmalāḥ snigdhā vātaghnāḥ śukralāḥ param ||

AS.Sū.7.97 gurūṣṇo mahiṣaḥ snigdhaḥ svapnadārḍhyabṛhatvakṛt |

tadvadvarāhaḥ śramahā ruciśukrabalapradaḥ ||

AS.Sū.7.98 haṃsaḥ svarakaraḥ pittaraktajinmeduro himaḥ |

kaphapittakarā matsyāḥ paraṃ pavananāśanāḥ ||

AS.Sū.7.99 pratisrotovicāritvādākāśaplavanena ca |

rohitaḥ pravarasteṣāṃ paraṃ cilicimo 'varaḥ ||

AS.Sū.7.100 agocaravicāritvāt sarvadoṣakaro hi saḥ |

kulīraḥ paramaṃ vṛṣyo bṛṃhaṇaḥ prīṇano guruḥ ||

AS.Sū.7.101 nātiśītagurusnigdhaṃ māṃsamājamadoṣalam |

śarīradhātusāmānyādanabhiṣyandi bṛṃhaṇam ||

AS.Sū.7.102 viparītamato jñeyamāvikaṃ bṛṃhaṇaṃ tu tat |

atimedyaṃ tyajenmāṃsaṃ hataṃ vyādhiviṣodakaiḥ ||

AS.Sū.7.103 svayaṃ mṛtaṃ dhūmapūrṇamagocarabhṛtaṃ kṛśam |

sadyohataṃ vayasthaṃ ca śuddhaṃ surabhi śasyate ||

AS.Sū.7.104 eṇaḥ kuraṅgo hariṇaḥ śaśo lāvaḥ kapiñjalaḥ |

tittiriḥ krakaro godhā śvāviḍgṛdhro mṛgādhipaḥ ||

AS.Sū.7.105 tathaiva śārikā nyaṅkurhaṃso rohitakacchapau |

vartmī cāgryāḥ svavargeṣu pravarāsteṣvapi smṛtāḥ ||

AS.Sū.7.106 lāvaiṇagodhāḥ siṃhāśca nindito gauḥ sadarduraḥ |

ṛśyaḥ kāṇakapotaśca śeṣamuktaṃ yathāyatham ||

AS.Sū.7.107 gurūṇyaṇḍāni bālānāṃ kaṣāyamadhuraṃ palam |

vṛddhānāṃ snāyubhūyiṣṭhamabalyaṃ gurudoṣalam ||

AS.Sū.7.108 puṃstriyoḥ pūrvapaścārdhe guruṇī garbhiṇī guruḥ |

laghuryoṣiccatuṣpātsu vihaṅgeṣu punaḥ pumān ||

AS.Sū.7.109 śiraskandhorupṛṣṭhasya kaṭyāḥ sakthyośca gauravam |

tathāmapakvāśayayoryathāpūrvaṃ vinirdiśet ||

AS.Sū.7.110 śoṇitaprabhṛtīnāṃ ca dhātūnāmuttarottaram |

māṃsāt garīyo bṛṣaṇameḍhravṛkkayakṛtgudam ||

iti māṃsavargaḥ |

AS.Sū.7.111 śākaṃ pāṭhāśaṭīśrūṣāsuniṣaṇḍasatīnajam |

tridoṣaghnaṃ laghu grāhi sarājakṣavavāstukam ||

AS.Sū.7.112 suniṣaṇḍo 'gnikṛdvṛṣyasteṣu rājakṣavaḥ param |

grahaṇyarśovikāraghno varccobhedī tu vāstukaḥ ||

AS.Sū.7.113 hanti doṣatrayaṃ kuṣṭhaṃ vṛṣyā soṣṇā rasāyanī |

kākamācī sarā svaryā cāṅgeryamlā 'gnidīpanī ||

AS.Sū.7.114 grahaṇyarśo 'nilaśleṣmahitoṣṇā grāhiṇī laghuḥ |

paṭolasaptalāriṣṭaśārṅgāṣṭhāvalgujāmṛtāḥ ||

AS.Sū.7.115 vetrāgrabṛhatīvāśākuntalītilaparṇikāḥ |

maṇḍūkaparṇīkarkkoṭakāravellakaparpaṭāḥ ||

AS.Sū.7.116 nāḍīkalāyagojihvāvārttākavanatiktakam |

karīraṃ kūlakaṃ nandī kuvelā śakulādanī ||

AS.Sū.7.117 kaṭhillaṃ kembukaṃ śītaṃ sakośātakakarkkaśam |

tiktaṃ pāke kaṭu grāhi vātalaṃ kaphapittajit ||

AS.Sū.7.118 hṛdyaṃ paṭolaṃ kriminut svādupākaṃ rucipradam |

pittalaṃ dīpana bhedi vātaghnaṃ bṛhatīdvayam ||

AS.Sū.7.119 vṛṣaṃ tu vamikāsaghnaṃ raktapittaharaṃ param |

kāravellaṃ sakaṭukaṃ dīpanaṃ kaphapittajit ||

AS.Sū.7.120 vārttākaṃ kaṭutiktoṣṇaṃ madhuraṃ kaphavātajit |

sakṣāramagnijananaṃ hṛdyaṃ rucyamapittalam ||

AS.Sū.7.121 karīramādhmānakaraṃ kaṣāyaṃ svādutiktakam |

kośātakāvalgujakau bhedināvagnidīpanau ||

AS.Sū.7.122 śyāmāśālmalikāśmaryabhañjakīrṇakayūthikāḥ |

vṛkṣādinīkṣīravṛkṣabimbītanikavṛkṣakāḥ ||

AS.Sū.7.123 lodhraḥ śaṇaḥ kacchudāraḥ saśelurvṛṣamuṣṭikā |

bhallātakaḥ kovidāraḥ kamalotpalakiṃśukam ||

AS.Sū.7.124 paṭolādiguṇaṃ svādu kaṣāyaṃ pittajit param |

baddhamūtrā sarā bhañjī karīraṃ syādabhīrujam ||

AS.Sū.7.125 satiktaṃ laghu cakṣuṣyaṃ vṛṣyaṃ doṣatrayapraṇut |

taṇḍulīyo himo rūkṣaḥ svādupākaraso laghu ||

AS.Sū.7.126 madapittaviṣāsraghno muñjātaṃ vātapittajit |

snigdhaṃ śītaṃ guru svādu bṛṃhaṇaṃ śukrakṛt param ||

AS.Sū.7.127 pālakyā pichilā gurvvī śleṣmalā bhedinī himā |

madaghnyupodakā cuñcurgrāhī tau pūrvavattathā ||

AS.Sū.7.128 vidārī vātapittaghnī mūtralā svāduśītalā |

jīvanī bṛṃhaṇī kaṇṭhyā gurvīvṛṣyā rasāyanī ||

AS.Sū.7.129 cakṣuṣyā sarvadoṣaghnī jīvantī madhurā himā |

śākānāṃ pravarā nyūnā dvitīyā kiñcideva tu ||

AS.Sū.7.130 vātapittaharā bhaṇḍī parvaṇī parvapuṣpikā |

kūṣmāṇḍatumbakāliṅgakarkārūrvārutiṇḍiśam ||

AS.Sū.7.131 tathā trapusacīnākacirbhiṭaṃ kaphavātakṛt |

bhedi viṣṭambhyabhiṣyandi svādupākarasaṃ guru ||

AS.Sū.7.132 vallīphalānāṃ pravaraṃ kūṣmāṇḍaṃ vātapittajit |

bastiśuddhikaraṃ vṛṣaṃ trapusaṃ tvatimūtralam ||

AS.Sū.7.133 tumbaṃ rūkṣataraṃ grāhi kāliṅgorvārucirbhiṭam |

bālaṃ pittaharaṃ śītaṃ vidyāt pakvamato 'nyathā ||

AS.Sū.7.134 śīrṇavṛntaṃ tu sakṣāraṃ pittalaṃ kaphavātajit |

rocanaṃ dīpanaṃ hṛdyamaṣṭhīlānāhanullaghu ||

AS.Sū.7.135 mṛṇālabisaśālūkaśṛṅgāṭakakaśerukāḥ |

nandīmāṣakakelūṭakrauñcādanakaloḍyakam ||

AS.Sū.7.136 satarūḍhaṃ kadambaṃ ca rūkṣaṃ grāhi himaṃ guru |

kalambunālikāmāṣakaṭhiñjarakutumbakam ||

AS.Sū.7.137 cillīlaṭvākaniṣpāvakurūṭakagavedhukāḥ |

yātukā sālakalyāṇī śrīparṇī pīluparṇikā ||

AS.Sū.7.138 kumārī jīvaloṇīkā yavaśākasuvarcalāḥ |

kuṣmāṇḍanīlinī svarcā vṛkadhūmakalakṣmaṇā ||

AS.Sū.7.139 ālūpāni ca sarvāṇi tathā sūpyāni lakṣmaṇā |

jīvantikaścuñcuparṇīprapunnāṭakuberakam ||

AS.Sū.7.140 svādu rūkṣaṃ salavaṇaṃ vātaśleṣmakaraṃ guru |

śītalaṃ sṛṣṭaviṇmūtraṃ prāyo viṣṭabhya jīryati ||

AS.Sū.7.141 svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ nātidoṣalam |

laghupatrā tu yā cillī sā vāstukasamā matā ||

AS.Sū.7.142 takkārī varaṇaṃ svādu satiktaṃ kaphavātajit |

varṣābhvau kālaśākaṃ ca sakṣāraṃ kaṭutiktakam ||

AS.Sū.7.143 dīpanaṃ bhedanaṃ hanti garaśophakaphānilān |

dīpanāḥ kaphavātaghnāściribilvāṅkurāḥ sarāḥ ||

AS.Sū.7.144 laghuruṣṇā sarā tiktā sorupūkā ca lāṅgalī |

vātalau kaṭutiktāmlau bhedinau tilavetasau ||

AS.Sū.7.145 tadvat pañcāṅgulo vaṃśakarīrāstu vidāhinaḥ |

vātapittakarā rūkṣāḥ kaṭupākāḥ kaphāpahāḥ ||

AS.Sū.7.146 bilvarāsnābalāśākaṃ vātaghnamatisārajit |

vāyuṃ vatsādanī hanyāt kaphaṃ gaṇḍīracitrakau ||

AS.Sū.7.147 pattūro dīpanastiktaḥ plīhārśaḥkaphavātajit |

krimikāsakaphotkledān kāsamardo jayet saraḥ ||

AS.Sū.7.148 rūkṣoṣṇamamlaṃ kausumbhaṃ guru pittakaraṃ saram |

sakṣāraṃ madhuraṃ snigdhamuṣṇaṃ guru ca sārṣapam ||

AS.Sū.7.149 śākānāmavaraṃ baddhaviṇmūtraṃ sarvadoṣakṛt |

yadbālamavyaktarasaṃ kiṃcitkṣāraṃ satiktakam ||

AS.Sū.7.150 tanmūlakaṃ doṣaharaṃ laghu soṣṇaṃ niyacchati |

gulmakāsakṣayaśvāsavraṇanetragalāmayān ||

AS.Sū.7.151 svaragnisādodāvartapīnasāṃśca mahat punaḥ |

gurūṣṇakaṭukaṃ svāduvipākaṃ sarvadoṣakṛt ||

AS.Sū.7.152 gurvabhiṣyandi ca snigdhasiddhaṃ tadapi vātajit |

vātaśleṣmaharaṃ śuṣkaṃ sarvamāmaṃ tu doṣalam ||

AS.Sū.7.153 kaṭūṣṇo vātakaphahā piṇḍāluḥ pittavardhanaḥ |

kuṭheraśigrusurasasumukhāsuribhūstṛṇāḥ ||

AS.Sū.7.154 dhānyatumburuśaileyayavānīśṛṅgiverakāḥ |

parṇāso gṛñjano 'jājī jīrakaṃ gajapippalī ||

AS.Sū.7.155 phaṇirjārjakajambīrakharāhvākālamālikāḥ |

dīpyakaḥ kṣavakadvīpibastagandhādi baddhaviṭ ||

AS.Sū.7.156 rase pāke ca kaṭukaṃ doṣotkleśakaraṃ laghu |

vidāhi rūkṣatīkṣṇoṣṇaṃ dṛkśukrakrimināśanam ||

AS.Sū.7.157 vargo haritakākhyo 'yamupadaṃśeṣu yujyate |

vāsano vyañjanānāṃ ca hṛdyo dīpanarocanaḥ ||

AS.Sū.7.158 hidhmākāsaviṣaśvāsapārśvarukpūtigandhahā |

surasaḥ sumukhaḥ śophagandhahā dhānakā punaḥ ||

AS.Sū.7.159 kaṣāyatiktamadhurā mūtralā na ca pittakṛt |

kharāhvā bastiśūlaghnī citrako dīpanaḥ param ||

AS.Sū.7.160 patre sakṣāramadhuro madhye madhurapicchilaḥ |

tīkṣṇoṣṇo laśunaḥ kande kaṭupākarasaḥ saraḥ ||

AS.Sū.7.161 hṛdyaḥ keśyo gururvṛṣyaḥ snigdho rocanadīpanaḥ |

bhagnasandhānakṛt balyo raktapittapradūṣaṇaḥ ||

AS.Sū.7.162 kilāsakuṣṭhagulmārśomehakrimikaphānilān |

sahidhmāpīnasaśvāsakāsān hanti rasāyanam ||

AS.Sū.7.163 palāṇḍustadguṇairnyūno vipāke madhurastu saḥ |

kaphaṃ karoti no pittaṃ kevalānilanāśanaḥ ||

AS.Sū.7.164 dīpanaḥ sūraṇo rucyaḥ kaphaghno viśado laghuḥ |

viśeṣādarśasāṃ pathyo bhūkandastvatidoṣalaḥ ||

AS.Sū.7.165 patre puṣpe phale kande ca gurutā kramāt |

varā śākeṣu jīvantī sārṣapastvavarāḥ param ||

iti śākavargaḥ

AS.Sū.7.166 drākṣā phalottamā vṛṣyā cakṣuṣyā sṛṣṭamūtraviṭ |

svādupākarasā snigdhā sakaṣāyā himā guruḥ ||

AS.Sū.7.167 nihantyanilapittāsratiktāsyatvamadātyayān |

tṛṣṇākāsajvaraśvāsasvarabhedakṣatakṣayān ||

AS.Sū.7.168 udriktapittān jayati tridoṣān svādu dāḍimam |

pittāvirodhi nātyuṣṇamamlaṃ vātakaphāpaham ||

AS.Sū.7.169 sarvaṃ hṛdyaṃ laghu snigdhaṃ grāhi rocanadīpanam |

mocakharjūrapanasanālikeraparūṣakam ||

AS.Sū.7.170 āmrātatālakāśmaryarājādanamadhūkajam |

sauvīrabadarāṅkolaphalguśleṣmātakodbhavam ||

AS.Sū.7.171 vātāmābhiṣukākṣoḍamukūlakanikocakam |

ūrumāṇaṃ priyālaṃ ca bṛṃhaṇaṃ guru śītalam ||

AS.Sū.7.172 dāhakṣatakṣayaharaṃ raktapittaprasādanam |

svādupākarasāṃ snigdhaṃ viṣṭambhi kaphaśukrakṛt ||

AS.Sū.7.173 nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalam |

balamāṃsakaraṃ hṛdyaṃ bṛṃhaṇaṃ bastiśodhanam ||

AS.Sū.7.174 mocaṃ svādurasaṃ proktaṃ kaṣāyaṃ nātiśītalam |

raktapittaharaṃ vṛṣyaṃ rucyaṃ śleṣmakaraṃ guru ||

AS.Sū.7.175 snigdhaṃ svādu kaṣāyaṃ ca rājādanaphalaṃ guru |

phalaṃ tu pittalaṃ tālaṃ saraṃ kāśmaryajaṃ himam ||

AS.Sū.7.176 śakṛnmūtravibandhaghnaṃ keśyaṃ medhyaṃ rasāyanam |

madhūkajamahṛdyaṃ tu badaraṃ saraṇātmakam ||

AS.Sū.7.177 vātāmādyuṣṇavīryaṃ tu kaphapittakaraṃ saram |

paraṃ vātaharaṃ snigdhamanuṣṇaṃ tu priyālajam ||

AS.Sū.7.178 priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ |

kolamajjā guṇaistadvattṛṭchardiḥkāsajicca saḥ ||

AS.Sū.7.179 tindukāśmantakāsīnaphalinībimbitodanam |

ṭaṅkāśvakarṇabakulagāṅgerudhavadhanvanam ||

AS.Sū.7.180 śvetapākakapitthāni siñcatībhavyajāmbavam |

kṣīrivṛkṣabhavaṃ bījaṃ pauṣkaraṃ kaphapittajit ||

AS.Sū.7.181 kaṣāyamadhuraṃ rūkṣaṃ śītalaṃ guru lekhanam |

vibandhādhmānajananaṃ stambhanaṃ vātakopanam ||

AS.Sū.7.182 kapitthamāmaṃ kaṇṭhaghnaṃ kaṣāyāmlaṃ tridoṣakṛt |

pakvaṃ rucyaṃ kaṣāyāmlaṃ svādu hidhmāvamipraṇut ||

AS.Sū.7.183 doṣaghnaṃ ṣāḍavāriṣṭarāgayuktiṣu pūjitam |

viṣaghnamubhayaṃ grāhi kapitthānyevamādiśet ||

AS.Sū.7.184 bṛṃhaṇaṃ vātapittaghnaṃ snigdhaṃ siñcatikāphalam |

bhavyaṃ viśadamamlaṃ ca jāmbavaṃ tvativātalam ||

AS.Sū.7.185 viṣṭambhakṛdakaṇṭhyaṃ ca sāmlaṃ tu kṣīrivṛkṣajam |

pittaśleṣmaghnamamlaṃ ca vātalaṃ cākṣakīphalam ||

AS.Sū.7.186 bālaṃ kaṣāyakaṭvamlaṃ rūkṣaṃ vātāsrapittakṛt |

saṃpūrṇamāmramamlaṃ tu raktapittakaphapradam ||

AS.Sū.7.187 svādu sāmlaṃ guru snigdhaṃ mārutaghnamapittalam |

hṛdyaṃ paryāgataṃ śleṣmamāṃsaśukrabalapradam ||

AS.Sū.7.188 sahakāraraso hṛdyaḥ surabhisnigdharocanaḥ |

dīpanaḥ pittavātaghnaḥ śukraśoṇitaśuddhikṛt ||

AS.Sū.7.189 kaṣāyaṃ rocanaṃ hṛdyaṃ vātalaṃ lavalīphalam |

gurvagnisādakṛdvilvaṃ doṣalaṃ pūtimārutam ||

AS.Sū.7.190 pakvaṃ bālaṃ punastīkṣṇaṃ pittalaṃ laghu dīpanam |

vātaśleṣmaghnamuṣṇaṃ ca snigdhaṃ grāhyubhayaṃ param ||

AS.Sū.7.191 vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ laghu dīpanarocanam |

vātaśleṣmaharaṃ kiñcidūnaṃ kośāmlamjaṃ tataḥ ||

AS.Sū.7.192 phalaṃ karañjaṃ viṣṭambhi pittaśleṣmāvirodhi ca |

guruṣṇamadhuraṃ rūkṣaṃ keśaghnaṃ ca śamīphalam ||

AS.Sū.7.193 kaṭupākarasaṃ pīlu tīkṣṇoṣṇaṃ bhedi pittalam |

krimigulmodaragaraplīhārśaḥkaphavātajit ||

AS.Sū.7.194 satiktaṃ svādu yat pīlu nātyuṣṇaṃ tattridoṣajit |

nīpaṃ śatākṣikaṃ prācīnāgaraṃ tṛṇaśūlyajam ||

AS.Sū.7.195 asmādalpāntaraguṇamaiṅgudaṃ savikaṅkatam |

tvaktiktakaṭukā snigdhā mātuluṅgasya vātajit ||

AS.Sū.7.196 bṛṃhaṇaṃ madhuraṃ māṃsaṃ vātapittaharaṃ guru |

laghu tatkesaraṃ kāsaśvāsahidhmāmadātyayān ||

AS.Sū.7.197 āsyaśoṣānilaśleṣmavibandhacchardyarocakān |

gulmodarārśaḥśūlāni mandāgnitvaṃ ca nāśayet ||

AS.Sū.7.198 bhallātakasya tvaṅmāṃsaṃ bṛṃhaṇaṃ svādu śītalam |

tadasthyagnisamaṃ medhyaṃ kaphavātaharaṃ param ||

AS.Sū.7.199 svādvamlaṃ śītamuṣṇaṃ ca dvidhā pārāvataṃ guru |

rucyamatyagniśamanaṃ rucyaṃ madhuramārukam ||

AS.Sū.7.200 pakvamāśu jarāṃ yāti nātyuṣṇaṃ guru doṣalam |

drākṣāparūṣakaṃ cārdramamlaṃ pittakaphapradam ||

AS.Sū.7.201 gurūṣṇavīryaṃ vātaghnaṃ saraṃ sakaramardakam |

tathāmlaṃ kolakarkandhulikucāmrātakārukam ||

AS.Sū.7.202 airāvataṃ dantaśaṭhaṃ satrudaṃ mṛgalaṇḍikam |

nātipittakaraṃ pakvaṃ śuṣkaṃ ca karamardakam ||

AS.Sū.7.203 dīpanaṃ bhedanaṃśuṣkamamlikāṅkolayoḥ phalam |

tṛṣṇāśramaklamacchedi laghviṣṭaṃ kaphavātayoḥ ||

AS.Sū.7.204 phalānāvaraṃ tatra likucaṃ sarvadoṣakṛt |

himāniloṣṇadurvātavyālalālādidūṣitam ||

AS.Sū.7.205 jantujuṣṭaṃ jale magnamabhūmijamanārtavam |

anyadhānyayutaṃ hīnavīryaṃ jīrṇatayā 'ti ca ||

AS.Sū.7.206 dhānyaṃ tyajettathā śākaṃ rūkṣasiddhamakomalam |

asañjātarasaṃ tadvacchuṣkaṃ cānyatra mūlakāt ||

AS.Sū.7.207 prāyeṇa phalamapyevaṃ tathāmaṃ bilvavarjitam |

iti phalavargaḥ ||

śūkaśimbijapakvānnamāṃsaśākaphalāśrayaiḥ ||

AS.Sū.7.208 vargairannaikadeśo 'yaṃ bhūyiṣṭhamupayogavān |

nirdiṣṭo rasavīryādyairthayathāsvaṃ karmasādhane ||

AS.Sū.7.209 na śakyaṃ vistareṇāpi vaktuṃ sarvaṃ tu sarvathā |

hitāhitatve 'pyekāntaniyamo 'smādaniścitaḥ ||

AS.Sū.7.210 mātrāyogakriyādeśakālāvasthādibhedataḥ |

tatastato yato dṛṣṭāste te bhāvāstathā tathā ||

AS.Sū.7.211 mātrayā sevitaṃ madyaṃ hanti rogāstadudbhavān |

niṣevyamāṇaṃ tilaśo viṣamapyamṛtāyate ||

AS.Sū.7.212 hīnātimātramaśanaṃ marunnicayakopanam |

bhajato viṣarūpatvaṃ tulyāṃśe madhusarpiṣī ||

AS.Sū.7.213 kṣāro 'mlarasasaṃyoge madhurībhavati kṣaṇāt |

uttuṇḍakyāstindukena tiktatā madhurāyate ||

AS.Sū.7.214 hiṅgugairikasindhūtthaṃ gandhavarṇarasādhikam |

pūgatāmbūlaśaṅkhebhyo varṇagandharasodbhavaḥ ||

AS.Sū.7.215 kodravo hantyasṛkpittaṃ karotyeva vidāhibhiḥ |

kuṣṭhaṃ tatkāryapi tilo hanti bhallātakaiḥ saha ||

AS.Sū.7.216 guḍaḥ kartāgnisādasya sa hinastyabhayādibhiḥ |

tṛṣyatyagneḥ samadanaṃ sarpirapyupadiśyate ||

AS.Sū.7.217 jīvanīyamapi kṣīraṃ viṣaleśena mṛtyave |

tulye api hato 'nyo 'nyaṃ viṣe sthāvarajaṅgame ||

AS.Sū.7.218 saktavo vātalā rūkṣāḥ pītāste tarpayanti tu |

vināpi copayogena maṇimantrādi kāryakṛt ||

AS.Sū.7.219 ārdrakājjāyate śuṇṭhī saṃskāreṇa laghīyasī |

laghubhyo 'pi hi saktubhyo guravaḥ siddhāpiṇḍikāḥ ||

AS.Sū.7.220 bhṛṣṭaḥ kṣuṇṇo 'pi pṛthuko raktaśālerlaghorguruḥ |

śāliḥ piṣṭo garīyastvaṃ godhūmādapi gacchati ||

AS.Sū.7.221 laghu pittaharā lājā vrīhito gurupittalāt |

saṅgrāhiṇo laghormudgāt kulmāṣo bhedano guruḥ ||

AS.Sū.7.222 āmaṃ grāhitaraṃ takraṃ nāgarīkṛtamārdrakam |

guḍāttoyācca sutarāṃ mūtralaṃ guru pānakam ||

AS.Sū.7.223 garīyo guḍadadhyutthā rasālā cātiśukralā |

daṇḍābhimathanāddadhno guruṇaścātiśophadāt ||

AS.Sū.7.224 anuddhṛtasnehamapi takraṃ śophaharaṃ laghu |

sarpiḥ snigdhataraṃ hanti nārditaṃ navanītavat ||

AS.Sū.7.225 cakṣuṣyo 'pi hi godhūmastailapakvastu dṛṣṭihā |

mūlakaṃ doṣajananaṃ siddhaṃ tu tadadoṣalam ||

AS.Sū.7.226 uṣṇaṃ viṣībhavatyeva viṣaghnamapi mākṣikam |

durbhājanasthā drākṣāmlā doṣalā ca prajāyate ||

AS.Sū.7.227 ślakṣṇaśuṣkaghano lepaścandanasyāpi dāhakṛt |

tvaggatasyoṣmaṇo rodhācchītakṛttvanyathā 'guroḥ ||

AS.Sū.7.228 medhyastilaḥ sparśaśīto medhyaṃ tailaṃ khalo himaḥ |

tasyaiva śleṣmakāritvaṃ na tailasya khalasya vā ||

AS.Sū.7.229 dadhni śvayathukāritvaṃ na takranavanītayoḥ |

bhūmisātmyaṃ dadhikṣīrakarīraṃ maruvāsiṣu ||

AS.Sū.7.230 kṣāraḥ prācyeṣu matsyāstu saindhaveṣvaśmakeṣu tu |

tailāmlaḥ kandamūlāni malaye koṅkaṇe punaḥ ||

AS.Sū.7.231 peyāmantha udīcyeṣu godhūmo 'vantibhūmiṣu |

bālhīkā bālhavāścīnāḥ śūlikā yavanāḥ śakāḥ ||

AS.Sū.7.232 māṃsagodhūmamārdvīkaśastravaiśvānarocitāḥ |

dehasātmyaṃ ghṛtaṃ kṣīraṃ madyaṃ māsaṃ ca kasyacit ||

AS.Sū.7.233 peyā yūṣo raso 'nyasya godhūmo 'nyasya śālayaḥ |

ahitairapi teṣāṃ ca tairevopahitaṃ hitam ||

AS.Sū.7.234 annapānauṣadhaṃ doṣamātrākālādyapekṣayā |

sātmyaṃ hyāśu balaṃ dhatte nātidoṣaṃ ca bahvapi ||

AS.Sū.7.235 sraṃsanaṃ sat payo gavyaṃ bhavati grāhi kasyacit |

mando 'gnirbhavati prāyaḥ kaphavātottare hime ||

AS.Sū.7.236 viṣaghnenāpi payasā dehe 'hervarddhate viṣam |

sthūlasthavirabālādau vamanādi niṣidhyate ||

AS.Sū.7.237 takramāmaṃ kaphaṃ koṣṭhe hanti kaṇṭhe karoti tu |

vātahṛttve 'pi mṛdvīkākharjūraṃ koṣṭhavātakṛt ||

AS.Sū.7.238 nātipathyaḥ śikhī pathyaḥ śrotrasvaravayodṛśām |

dṛṣṭe sparśahimaṃ dravyaṃ śrotrasyoṣṇaṃ tu pūjitam ||

AS.Sū.7.239 payaḥ svādu saraṃ śītaṃ viparītaṃ tato dadhi |

kālena jāyate tasmāt kṣīravacca punarghṛtam ||

AS.Sū.7.240 payo dadhi ca vātaghnamajātaṃ vātalaṃ tu tat |

takraṃ grāhi kaṣāyāmlamamlameva tu bhedanam ||

AS.Sū.7.241 dhātakīguḍatoyāni kāraṇaṃ madyaśuktayoḥ |

śīte na tu tadādyante snigdhāmlalavaṇā hitāḥ ||

AS.Sū.7.242 udamanthadivāsvapnau grīṣmādanyatra garhitau |

samayoge 'pi gharmādyā vātādicayahetavaḥ ||

AS.Sū.7.243 ṛtuṣvanyo raseṣvanyo raukṣye snehe bale kramaḥ |

rasāyanaṃ kākamācī sadyaḥ paryuṣitā viṣam ||

AS.Sū.7.244 mūlakaṃ dosajidbālaṃ viparītaṃ tu kandavat |

jvare peyā kaṣāyāśca sarpiḥ kṣīraṃ virecanam ||

AS.Sū.7.245 ṣaḍahaṃ ṣaḍahaṃ yuñjyādvīkṣya doṣabalābalam |

chardiṃhṛdrogagulmārte vamanaṃ ca cikitsite ||

AS.Sū.7.246 niṣiddhamapi nirdiṣṭaṃ bastirarśasakuṣṭhinoḥ |

jvare tulyartudoṣatvaṃ pramehe tulyadūṣyatā ||

AS.Sū.7.247 raktagulme purāṇatvaṃ sukhasādhyatvahetavaḥ |

āścyotanamabhiṣyande yuñjītordhvaṃ dinatrayāt ||

AS.Sū.7.248 añjanaṃ pakvadoṣasya pratiśyāye ca nāvanam |

nātipravṛddhe timire sirāmokṣo vidhīyate ||

AS.Sū.7.249 duṣṭāsrasambhave 'pīṣṭo nāsrapitte sirāvyadhaḥ |

apathyaṃ pathyamapyannaṃ niśāyāṃ netrarogiṇām ||

AS.Sū.7.250 ahitāḥ saktavaḥ śuṣkā hitāste tu pramehiṇaḥ |

gulminaḥ ksīradadhyādi hapuṣādyairyutaṃ hitam ||

AS.Sū.7.251 vātalaṃ vātakope 'pi varṣāsu madhu śasyate |

tadeva madyaṃ madyasya viṣasya tu viṣāntaram ||

AS.Sū.7.252 ghṛtamānūpadeśotthaṃ hemante ca balādhikam |

ālasyagaurave rūpaṃ vātaje 'pi jvare puraḥ ||

AS.Sū.7.253 svedairyāti śamaṃ dāhaḥ prāyo laśunapānajaḥ |

divāsvapnājjarāṃ yāti bhuktamanyedyuradya na ||

AS.Sū.7.254 koṣṭhe ruddho 'gnikṛdvāyurmedasārśobhiragnihṛt |

duṣpānaṃ durjaraṃ sarpirdīpanaṃ ca payo 'nyathā ||

AS.Sū.7.255 sarpādiśavakothebhyo vṛścikānāṃ samudbhavaḥ |

te taireva punardaṣṭāḥ sadyo jahati jīvitam ||

AS.Sū.7.256 svayameva viṣaṃ tīvraṃ tān punarnātibādhate |

sarvāṅgavyāpi teṣāṃ ca śukravat saṃsṛtaṃ viṣam ||

AS.Sū.7.257 tanmāṃsamupayogāya māṃsavarge ca paṭhyate |

chardighnī makṣikāviṭ ca makṣikaiva tu vāmayet ||

AS.Sū.7.258 kaphe laṅghanasādhye 'pi kartari jvaragulmayoḥ |

tulye 'pi deśakālādau laṅghanaṃ na samaṃ matam ||

AS.Sū.7.259 sarvathā doṣajittakraṃ grahaṇyāṃ doṣakṛdvraṇe |

pīnasaśvāsakāsādau siddhameva praśasyate ||

AS.Sū.7.260 ityete 'nye ca bahavaḥ sūksmā durlabhahetukāḥ |

dharmā vicitrā bhāveṣu kiñcitteṣāṃ nidarśitam ||

AS.Sū.7.261 diśānayā deśamapi svayamūheta buddhimān |

na śāstramātraśaraṇo na cānālocitāgamaḥ ||

iti mātrādiprakaraṇam |
ityannasvarūpavijñānīyo nāma saptamo 'dhyāyaḥ
iti saptamo 'dhyāyaḥ ||