atha aṣṭādaśo 'dhyāyaḥ

AS.Sū.18.1 athāto rasabhedīyamadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.18.2 rasaḥ khalvāpyaḥ prāgavyaktaśca |

sa ṣaḍṛtukatvāt kālasya mahābhūtaguṇairūnātiriktaiḥ saṃsṛṣṭo viṣamaṃ vidagdhaḥ ṣoḍhā pṛthagvipariṇamate madhurādibhedena ||

AS.Sū.18.3 tatra bhūjalayorbāhulyānmadhuro rasaḥ |

bhūtejasoramlaḥ |

jalatejasorlavaṇaḥ |

vāyvākāśayostiktaḥ |

vāyutejasoḥ kaṭukaḥ |

vāyūrvyoḥ kaṣāyaḥ ||

AS.Sū.18.4 teṣāṃ svādurāsvādyamāno mukhamupalimpatīndriyāṇi prasādayati |

dehaṃ prahlādayati |

ṣaṭpadapipīlikādīnāmapīṣṭatamaḥ |

amlastu jihvāmudvejayatyuraḥkaṇṭhaṃ vidahati |

mukhaṃ srāvayatyakṣibhruvaṃ saṅkocayati daśanān harṣayati romāṇi ca |

lavaṇo mukhaṃ viṣyandayati kaṇṭhakapolaṃ vidahati annaṃ prarocayati |

tikto viśadayati vadanaṃ viśodhayati kaṇṭhaṃ pratihanti rasanām |

kaṭuko bhṛśamudvejayati jihvāgraṃ cimicimāyati kaṇṭhakapolaṃ srāvayati mukhākṣināsikaṃ vidahati deham |

kaṣāyastu jaḍayati jihvāṃ badhnāti kaṇṭhaṃ pīḍayati hṛdayam ||

AS.Sū.18.5 tatra madhuro raso janmaprabhṛtisātmyāt sarvadhātuvivardhanaḥ āyuṣyo bālavṛddhakṣatakṣīṇabalavarṇendriyatvakkeśakaṇṭhahitaḥ prīṇano bṛṃhaṇo jīvanastarpaṇaḥ sthairyasandhānaḥ stanyakaro vātapittaviṣadāhamūrchātṛṣṇāpraśamanaḥ snigdhaḥ śīto mṛdurguruśca ||

AS.Sū.18.6 evaṃguṇo 'pi sa sadātyupayujyamānaḥ sthaulyāgnisādagurutālasakātindriyāḥ |

śvāsapramehagalarogāvisaṃjñatāsyamādhuryalocanagalārbudagaṇḍamālāḥ ||

AS.Sū.18.7 chardyudardamūrddharukkāsapīnasakrimīn ślīpadajvarodaraṣṭhīvanāni cāvahet ||

AS.Sū.18.8 amlo 'nilanibarhaṇo 'nulomanaḥ koṣṭhavidāhī raktapittakṛduṣṇavīryaḥ śītasparśobodhayatīndriyāṇi |

rocanaḥ pācano dīpano bṛṃhaṇastarpaṇaḥ prīṇanaḥ kledano vyavāyī laghuḥ snigdho hṛdyaśca ||

AS.Sū.18.9 janayati śithilatvaṃ sevitaḥ sotidehe kaphavilayanakaṇḍūpāṇḍutādṛgvighātān |

kṣatavihitavisarpaṃ raktapittaṃ pipāsāṃ śvayathumapi kṛśānāṃ taijasatvāt bhramaṃ ca ||

AS.Sū.18.10 lavaṇaḥ stambhabandhasaṅghātavidhmāpanaḥ sarvarasapratyanīko dīpano rocanaḥ pācanaḥ kledanaḥ śoṣaṇaḥ snehanaḥ svedano bhedanaḥ chedanaḥ saro vyavāyī vikāṣī harati pavanaṃ viṣyandayati kaphaṃ viśodhayati srotāṃsi nātiguruḥ snigdhatīkṣṇoṣṇaśca ||

AS.Sū.18.11 khalatipalitatṛṣṇātāpamūrcchāvisarpaśvayathukiṭibhakoṣṭhākṣeparodhāsrapittam |

kṣataviṣamadavṛddhiṃ vātaraktaṃ karoti kṣapayati balabhojaḥ soti vā sevanena ||

AS.Sū.18.12 tiktaḥ svayamarociṣṇuraruciviṣakṛmimūrcchotkledajvaradāhatṛṭakuṣṭhakaṇḍūharaḥ kledamedovasāmajjaviṇmūtrapittaśleṣmopaśoṣaṇo dīpanaḥ pācano lekhanaḥ stanyakaṇṭhaviśodhano medhyo nātirūkṣaḥ śīto laghuśca ||

AS.Sū.18.13 dhātubalakṣayamūrcchāglānibhramavātarogaparuṣatvam |

kharaviśadaraukṣyabhāvaiḥ soti samāsevitaḥkuryāt ||

AS.Sū.18.14 kaṭuko 'lasakaśvayathūdardasthaulyābhiṣyandakṛmivaktrarogaviṣakuṣṭhakaṇḍūprasādhano vraṇāvasādanaḥ sneha kledaśoṣaṇo rocanaḥ pācano dīpano lekhanaḥ śodhanaḥ śoṣayatyannaṃ sphuṭayatīndriyāṇi bhinatti śoṇitasaṃghātaṃ chinnatti bandhān vivṛṇoti srotāṃsi kṣapayati śleṣmāṇaṃ laghurūkṣatīkṣṇoṣṇaśca ||

AS.Sū.18.15 kurute 'tiniṣovitaḥ sa tṛṣṇāmadamūrcchāvamimohadehasādān |

balaśukragalopaśoṣakampabhramatāpaglapanātikarśanāni ||

AS.Sū.18.16 karacaraṇapārśvapṛṣṭhaprabhṛtiṣvanilasyakopamatitīvram |

saṅkācatodabhedairvāvyagniguṇādhikatvena ||

AS.Sū.18.17 kaṣāyo balāsaṃ sapittaṃ saraktaṃ nihantyāśu badhnāti varcotirūkṣaḥ |

gurustvaksavarṇatvakṛt kledaśoṣī himaḥ prīṇano ropaṇo lekhanaśca ||

AS.Sū.18.18 atyabhyāsāt so 'pi śukroparodhaṃ tṛṣṇādhmānastambhaviṣṭambhakārśyam |

srotobandhaṃ vātaviṇmūtrasaṅgaṃ pakṣāghātākṣepakādīṃśca kuryāt ||

AS.Sū.18.19 atha madhuraskandho ghṛtamadhutailakṣīramedomajjekṣuvikṛtidrākṣākṣoḍakharjūramocacocapanasasiñcatikāpriyālarājādanakharyūrītālamastakakāśmaryamadhūkaparūṣakatāmalakīvīrāvidārīśatāvarītugākṣīrījīvakarṣabhakṣīraśuklāmadhūlikātmaguptābalātibalāviśvadevāsahadevāsālaparṇīmudgaparṇīpṛśniparṇīmaṣaparṇīmahāsahākṣudrasahāṛddhivṛddhiśrāvaṇīcchatrāticchatrarśyarpoktāśva

gandhāśvadaṃṣṭrāmṛṇālikāpuṣkarabījaśṛṅgāṭakakaśerukatakakanakabimbīprapauṇḍarīkaprabhṛtīni jīvanīyo gaṇastṛṇapañcamūlaṃ ca ||

AS.Sū.18.20 amladravyaskandho dāḍimāmalakāmrāmrātakakośāmramātuluṅgavṛkṣāmlāmlīkāmlevatasakuvalalakucapārāvatabhavyakaramardadhavadhanvanakolabadarairāvatakapitthadantaśaṭhaprācīnāmalakanāraṅgatilakaṇṭakarūpyadadhimastutakradhānyāmlamadyaśuktaprabhṛtīni ||

AS.Sū.18.21 lavaṇadravyaskandhaḥ saindhavādīni kṣārāntāni trapusīsaprabhṛtīni ||

AS.Sū.18.22 tiktadravyaskandho 'garutagarośīravālakacandananaladakṛtamālanaktamālāpāmārgaharidrādvayamustamūrvāmadanaphalājaśṛṅgītrāyamāṇākaṭukākirātatiktakakaravīraviśālāsuṣavyativiṣāyavāsakajyotiṣmatīpāṭhāvikaṅkatārkakākamācīvacāvaraṇavatsakavaijayantīvetasasaptaparṇasomavalkasumanaḥkāṃsyalohaprabhṛtīni paṭolādiśca śākavargaḥ ||

AS.Sū.18.23 kaṭukadravyaskandho maricahiṅgutejovatīhastipippalīviḍaṅgabhallātakāsthimūlakasarṣapalaśunapalāṇḍukarañjamanaśśilāladevadārukuṣṭhailāsurasacorakahareṇukāmūtrapittaprabhṛtīni kuṭherādiśca haritavargaḥ pañcakolaṃ ca ||

AS.Sū.18.24 kaṣāyadravyaskandho harītakīpriyaṅgvanantākṣaudralodhrakaṭphaladhavadhanvanadhātrīphaladhātakīpuṣpapadmāpadmakapadmapuṣpanāgakesarakumukotpalatuṅgatindukakadambodumbarajambvāmraplakṣavaṭabibhītakavikaṅkatajambvāmrāsthyāmakapitthāśvatthamocarasasamaṅgāsomavalkasaptaparṇasyandanāsanasallakīsālatālapriyālailāvāstukaparipelavajiṅgiṇībadarīkhadirakadarārimedakāśakaśerukavaṃśāśmantakāśokaśirīṣaśiṃśapāpalāśaśamaśiṇaśaṅkhanābhimeṣaśṛṅgītaruṇakharjjūrasphūrjjakabhūrjjārjunājakarṇavaraṇapriyālamuktāñjanaigarikabisamṛṇālaprabhṛtīni ||

AS.Sū.18.25 tatra prāyo madhuraṃ śleṣmalamanyatra purāṇaśāliyavagodhūmamudgamadhuśarkarājāṅgalamāṃsāt |

prāyo 'mlaṃ pittalamanyatra dāḍimāmalakāt |

prāyolavaṇamacakṣuṣyamanyatra saindhavāt |

prāyastiktakaṭukaṃ vātalamavṛṣyaṃ cānyatrāmṛtāpaṭolīnāgarapippalīlaśunāt |

prāyaḥ kaṣāyaṃ śītaṃ stambhanaṃ cānyatra harītakyāḥ ||

AS.Sū.18.26 iti yathāsthūlaṃ nityopayogināṃ pradhānatamānāṃ copasaṅgrahaḥ ||

AS.Sū.18.27 ghṛtāmalakasindhūtthapaṭolīnāgarābhayāḥ |

śreṣṭhā yathāsvaṃ skandheṣu rasadeśastu vakṣyate ||

AS.Sū.18.28 atha yaḥ śiśirapavanadharaṇīdharavividhavanagahananadītaṭākapalvalodapānakamalakumudakuvalayāvakīrṇoramyaḥ sthirasnigdhabhūmirbhūriharitatṛṇo 'tidūravistṛtapratānapravālopasaṃcchannapādapaḥ sasyasarīsṛpakhagabahulaḥ śleṣmapittaprāyo gurvauṣadhisalilaḥ ślīpadagalarogāpācīṃjvarādyāmayopadrutajanapadaḥ so 'nūpo madhurarasayoniḥ ||

AS.Sū.18.29 yastu viṣamavipulasikatāsthalabahulo 'tidūrāvagāḍhavirasasalilaḥ kleśasahārogaśarīradīrghāyuḥprāyo janapado 'nūparītaśca sa jāṅgalaḥ kaṭukarasayoniḥ |

ata eva cānūpasādhāraṇo jāṅgalasādhāraṇaśca vikalpyaḥ |

tayorādyo lavaṇāmlayoryoniritaraścetarayoḥ |

saṃyogāstveṣāṃ saptapañcāśadbhavanti |

bhavanti cātra ||

AS.Sū.18.30 svādurdvikeṣu pañcāmlaścaturo lavaṇastrayam |

dvau tiktaḥ kaṭukaścaikaṃ yāti pañcadaśaiva te ||

AS.Sū.18.31 trikeṣu madhuraḥ sāmlaścaturo lavaṇānvitaḥ |

trīnyuktastiktakena dvau kaṭunaikaṃ niṣevate ||

AS.Sū.18.32 svādurdaśaivamamlaḥ ṣaṭ saṃyogān pūrvavatkriyā |

lavaṇastrīn bhajatyekaṃ tikta evaṃ tu viṃśatiḥ ||

AS.Sū.18.33 svāduścāmlaścatuṣkeṣu ṣaṭ trayaṃ lavaṇānugaḥ |

ekaṃ tiktayuto yāti daśaiva madhuro rasaḥ ||

AS.Sū.18.34 catvāro 'mlaḥ paṭuścaikaṃ bhedāḥ pañcadaśeti ca |

ekaikasya parityāgāt saṃyogāḥ pañcake ca ṣaṭ ||

AS.Sū.18.35 ekaśca ṣaḍrasaḥ ṣaṭ ca pṛthagevaṃ triṣaṣṭidhā |

te rasānurasato rasabhedāstāratamyaparikalpanayā ca |

sambhavanti gaṇanāṃ samatītā doṣabheṣajavaśādupayojyāḥ ||

iti aṣṭādaśo 'dhyāyaḥ |