atha ekonatriṃśo 'dhyāyaḥ |

AS.Sū.29.1 athāto nasyavidhirnāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.29.2 nāsāyāṃ praṇīyamānamauṣadhaṃ nasyam |

nāvanaṃ nastaḥkarmeti ca saṃjñāṃ labhate |

nāsā hi śiraso dvāram |

tatrāvasecitamauṣadhaṃ srotaḥśṛṅgāṭakaṃ prāpya vyāpya ca mūrdhānaṃ netraśrotrakaṇṭhādisirāmukhāni ca muñjādiṣīkāmivāsaktāmūrdhvajatrugatāṃ vaikārikīmaśeṣāmāśu doṣasaṃhatimuttamāṅgādapakarṣati ||

AS.Sū.29.3 tattu trividhaṃ virecanaṃ bṛṃhaṇaṃ śamanaṃ ca |

teṣāṃ virecanaṃ jatrūrdhvagauravaśophopadehakaṇḍūstambhābhiṣyandapākaprasekavairasyārocakasvarabhedakrimipratiśyāyāpasmāragandhājñānagranthyarbudadadrukoṭhādiṣu śleṣmajeṣu tīkṣṇena snehena śirovirecanadravyairvā siddhena teṣāṃ vā kvāthacūrṇasvarasaistaireva vā yathārhadravaślakṣṇakalkitāloḍitairmadhusaindhavāsavapittamūtrairyathāsvaṃ copadiṣṭairyojyam ||

AS.Sū.29.4 tatra bhītaklībakṛśasukumāreṣu snehaḥ |

galarogasannipātajvarātinidrāmanovikārakrimiviṣābhipannābhiṣyaṇṇasarpadaṣṭavisaṃjñeṣu śoṣāḥ |

teṣveva bhūyasi doṣe śīghrakāriṇi ca cūrṇaḥ |

sa hi nihito nāsāgra āvegakarataro bhavati ||

AS.Sū.29.5 bṛṃhaṇaṃ sūryāvartārdhāvabhedakakrimiśirorogākṣisaṅkocaspandatimirakṛcchrāvabodhadantakarṇaśūlanādanāsāmukhaśoṣavākyasaṅgasvaropaghātamanyārogāpatānakāpabāhukanidrānāśādiṣvanilottheṣu snigdhamadhuradravyaistatsiddhairyathāyathaṃ copadiṣṭaiḥ snehairniryāsairdhanvamāṃsarasaraktaiśca ||

AS.Sū.29.6 śamanamakālavalīpalitakhalatidāruṇakaraktarājīvyaṅganīlikāraktapittādiṣu yathāsvamupadiṣṭaiḥ snehairbheṣajasvarasādibhiḥ kṣīrodakābhyāṃ vā samadoṣe vāṇutaileneti ||

AS.Sū.29.7 tatra sneho mātrābhedād dvidhā |

marśaḥ |

pratimarśaśca |

virecanaḥ śamano vā nāsayā praṇīyamānaḥ kalko 'vapīḍasaṃjño virecanacūrṇastu pradhamanākhyaḥ |

pariśeṣaṃ tu nāvanamavapīḍakasaṃjñam |

kalkīkṛtādauṣadhādavapīḍitaḥ sruto raso 'vapīḍa ityapareṣām |

tatra punastīkṣṇe vaiśeṣikī śirovirecanasaṃjñā |

tathānye sarvameva virecanaṃ nasyamityāhuḥ |

sadyaḥ śleṣmavirecanasāmānyāt ||

AS.Sū.29.8 athāṇutailasya vidhānamucyate |

aṇutailavidhānaṃ tu mañjiṣṭhāmadhukaprapauṇḍarīkajīvakarṣabhakakākolīdvayapayasyāsārivānantānīlotpalāñjanarāsnāviḍaṅgataṇḍulamadhuparṇīśrāvaṇīmedākākanāsāsaralasālabhadradārucandanaḥ supiṣṭairaṣṭaguṇaṃ ṣaḍguṇena payasā tailaṃ pacet |

ghṛtaṃ vā pittolbaṇeṣu doṣeṣu ||

AS.Sū.29.9 athavā candanāgarupatradārvītvaṅmadhukabalādvayabilvotpalapadmakesaraprapauṇḍarīkaviḍaṅgośīrahrīberavanyatvaṅmustāsāribābṛhatīdvayāṃśumatīdvayajīvantīdevadārusurabhiśatāvarīḥ śataguṇe divye 'mbhasi daśabhāgāvaśiṣṭaṃ kvāthayet tatastasya kvāthasya daśamāṃśena samāṃśaṃ tailaṃ sādhayet |

daśame cātra pāke tailatulyamājamapi payo dadyāt |

etadapyaṇutailaṃ pūrvasmādviśeṣeṇendriyadārḍhyakaraṃ keśyaṃ tvacyaṃ kaṇṭhyaṃ prīṇanaṃ bṛṃhaṇaṃ doṣatrayaghnaṃ ca ||

AS.Sū.29.10 anasyārhāstu bhuktabhaktasnehamadyagaratoyapītapātukāmaśiraḥ snātasnātukāmasirādivyadhasrutaraktamūtritoccāritābhihatakṛtavamanavirekabastikarmagarbhiṇīsūtikānavapratiśyāyaśvāsakāsino 'nārtavadurdineṣvapi |

tatra bhuktabhaktasya nasyerito doṣa ūrdhvasrotāṃsyāvṛtya chardiśvāsakāsapratiśyāyān janayet |

snehādipītapātukāmānāmakṣināsāsyasyandopahatitimiraśirorogān |

śiraḥsnātasya śiro 'kṣikarṇaśūlakaṇṭharogapīnasahanumanyāstambhārditaśiraḥkampān |

snātukāmasya mūrdhastaimityajāḍyārucipīnasān |

srutaraktasya kṣāmatāmarucimagnisādaṃ ca |

mūtritoccāritayorbhṛśataraṃ vegadhāraṇajān vikārān |

abhihatasya tīvratarāṃ rujam |

kṛtavamanādīnāṃ śvāsakāsasvarendriyahāniśirogauravakaṇḍūkṛmidoṣān |

garbhiṇyā bhaktadveṣajvaramūrcchārdhāvabhedakāḥ syurapatyaṃ ca vyaṅgaṃ vikalendriyamunmādāpasmārayuktaṃ vā |

sūtikāyāḥ srutaraktoktān doṣān |

navapratiśyāyasya srotorodhādduṣṭapratiśyāyakeśaśātakṛmikaṇḍūvicarcikāḥ |

śvāsakāsinorvyādhivṛddhiḥ |

akāle durdine sahasaiva śaityācchirorugvepathustaimityatālunetrakaṇḍūpākamanyāstambhakaṇṭharogapratiśyāyārūṣikāḥ ||

AS.Sū.29.11 teṣu yathāsvamāyatanaṃ doṣodrekaṃ cāpekṣya snehasvedaśorovaktralepasekatīkṣṇāvapīḍadhūmagaṇḍūṣādīnācaret |

viśeṣeṇa tu garbhiṇī rūkṣe nasyakarmaṇi varṣābhūkākolīkapikacchubhiḥ śṛtaṃ payaḥ pibet |

balāvidāryaṃśumatīmedābhirvā |

ebhireva ca śṛtaṃ haviḥ vātaharasiddhaśca snehaḥ śirobastau karṇapūraṇe ca yojyaḥ |

sarvaṃ ca bṛṃhaṇamannapānam |

bhuktabhaktādiṣvapi cātyayikavyādhyāturamapekṣeta ||

AS.Sū.29.12 marśapramāṇaṃ tu pradeśinyaṅgulīparvadvayānnimagneddhṛtādyāvat patati sa binduḥ |

amī daśāṣṭau ṣaḍbindava uttamamadhyamakanīyasyo mātrāḥ |

kvāthādīnāmaṣṭau ṣaṭ catvāraḥ |

pradhamanasya tu ṣaḍaṅguladvimukhayā nāḍyāmukhānileritasyākaṇṭhagaterdoṣānurodhataśca punaḥpunaryojanamiti ||

AS.Sū.29.13 atha nasyārhaṃ naramavyāhatavegaṃ dhautāntarbahirmukhaṃ snigdhasvinnaśirasaṃ nātikṣudhitaṃ prāyogikadhūmapānaviśuddhasrotasaṃ svāstīrṇanivātaśayanasthuttānaśīrṣamīṣadunnatapādaṃ prasāritakaracaraṇaṃ jatrūrdhvaṃ pāṇitāpena punaḥ punaḥ svedayet |

tataḥ kanakarajatatāmrānyatamaśuktisthitaṃ pradeyamauṣadhatribhāgamuṣṇāmbuprataptaṃ kiñcit pralambitaśiraso vāmahastāṅguṣṭhakaniṣṭhikābhyāmākramya nayanapracchādanaṃ caturguṇaṃ vāso madhyamayā nāsāgramunnamayya pradeśinyanāmikābhyāṃ caikaikaṃ nāsāpuṭaṃ paryāyeṇa pidhāyetarasmin nāsāsrotasi dakṣiṇahastena pranāḍyā picunā vānavacchinnamāsiñcet ||

AS.Sū.29.14 vātapittakaphāmayeṣu krameṇāparāhṇamadhyāhnapūrvāhṇeṣu |

lālāsrāvasuptapralāpadantakaṭakaṭāyanakrathanakṛcchronmīlanapūtimukhakarṇanādatṛṣṇārditaśirorogaśvāsakāsonnidreṣu rātrau |

svasthavṛtte tu śīte madhyāhne śaradvasantayoḥ prāhṇe grīṣme 'parāhṇe varṣāsvādityadarśane |

pañcakarmāṇyācarato bastikarmottarakālameva ||

AS.Sū.29.15 na ca hīnādhikaṃ sakṛdeva sarvamatyuṣṇaśītamatyunnatāvanataśirase saṅkucitagātrāvayavāya deyam |

tatra hīnaṃ doṣamutkleśya na nirharet |

gauravārucikāsaprasekapīnasacchardikaṇṭharogān kuryāt |

adhikamatiyogadoṣān |

sakṛdeva sarvaṃ dattamutsnehanaśirorogapratiśyāyaghrāṇakledānucchvāsoparodhaṃ ca |

atyuṣṇaṃ dāhapākajvararaktāgamaśirorugdṛṣṭidaurbalyamūrcchābhramān |

atiśītaṃ hīnadoṣān |

atyunnataśiraso 'pi samyakśiro 'pratipadyamānaṃ tāneva |

atyavanataśiraso 'tidūragamanānmūrchājāḍyakaṇḍūdāhajvarān |

saṅkucitagātrasya samyagdhamanīravyāpnuvaddoṣotkleśaṃ vedanāṃ stambhaṃ vā |

yadi ca nasye dīyamāne bheṣajavegādasātmyatayā vā mūrcchā syāt tataḥ śirovarjaṃ śītāmbhasā siñcet |

na ca nasye niṣicyamāne kopahāsyavyāhāraspandanocchiṅkhanānyācaret |

tathā hi śirorukpratiśyāyakāsatimirakhalatipalitavyaṅgatilakālakamukhadūṣikāṇāṃ sambhavaḥ ||

AS.Sū.29.16 dattamātre tu nasye karṇalalāṭakeśabhūmigaṇḍamanyāskandhapāṇipādatalānyanusukhaṃ mardayet |

śanaiścocchiṅkhet |

anabhyavaharaṃśca vāmadakṣiṇapārśvayorauṣadhaṃ niṣṭhīvet |

sakaphaṃ hi tadabhyavahṛtamagnimavasādayet |

doṣaṃ ca saṃvardhayet |

ekapārśvaniṣṭhīvanena sarvāḥ sirā bheṣajena samyagvyāpyante |

punaḥ punaścainaṃ svedayedābheṣajadarśanānnochiṅkhenniṣṭhīveccātataścaivameva dvitīyamaṃśamanuṣecayettathā tṛtīyaṃ doṣādibalena vā |

virecane tvavapīḍe doṣabalamapekṣya paścāt snehamanuṣecayet |

nivṛttanasyaṃ caivamunnidramuttānaṃ vākśatamātraṃ śāyayet |

tataḥ punarapyutkliṣṭadoṣaśeṣopaśāntaye vairecanikaṃ yathārhaṃ vā dhūmaṃ pāyayitvoṣṇodakagaṇḍūṣān dhārayet |

athāsya snehoktamācāramādiśet |

atidravapānaṃ ca varjayet |

punaśca tṛtīye 'hani nasyamavasecayet |

hidhmāsvaropaghātamanyāstambhāpatānakeṣu śirasi cānilārtyādyabhibhūte pratyahaṃ sāyaṃprātarubhayakālaṃ vā |

anena vidhinā pañca sapta nava vā dināni dadyādāsamyagyogādvā ||

AS.Sū.29.17 tatra samyaksnigdhe mūrdhani virikte vā sukhocchvāsaniśvāsakṣavathusvapnaprabodhaśirovadanendriyaviśuddhayo bhavanti |

yathoktavyādhyupaśamaśca |

ayogātiyogayostu yathāsvaṃ vātakaphavikārāstānyathāsvameva sādhayet |

anyāṃśca pūrvoktān vikārān ||

AS.Sū.29.18 pratimarśastu kṣāmakṣatatṛṣṇāmukhaśoṣavṛddhabālabhīrusukumāreṣvapyakālavarṣadurdineṣvapi ca yojyaḥ |

na tu duṣṭapratiśyāyabahudoṣakrimiṇaśiromadyapītadurbalaśrotreṣu |

eṣāṃ hyudīrṇadoṣatvāt tāvatā doṣotkleśo bhavati |

tasya pañcadaśa kālāsteṣāṃ ca guṇāḥ |

prātardatte bhuktavataścānte srotoviśuddhiḥ śirolāghavaṃ manaḥprasādaśca bhavati |

viṇmūtraśirobhyaṅgāñjanakavalānte dṛṣṭiprasādaḥ |

dantadhāvanānte dantadṛḍhatā saugandhyaṃ ca |

adhvavyāyāmavyavāyānte śramaklamasvedastambhanāśaḥ |

divāsvapnānte nidrāśeṣagauravapraṇāśo manaḥprasādaśca |

atihasitānte 'nilapraśamaḥ |

charditānte srotolīnaśleṣmavyapohaḥ |

dinānte srotoviśuddhiḥ sukhanidrāprabodhaśca bhavati |

bhavati cātra ||

AS.Sū.29.19 pramāṇaṃ pratimarśasya bindudvitayamiṣyate |

bindurvā yena cotkleśo nānutkliṣṭasya jāyate ||

AS.Sū.29.20 niṣṭhyūte yatra vā sneho na sākṣādupalakṣyate |

na nasyamūnasaptābade nātītāśītivatsare ||

AS.Sū.29.21 na conāṣṭādaśe dhūmaḥ kavalo nonapañcame |

na śuddhirūnadaśame na cātikrāntasaptatau ||

AS.Sū.29.22 ājanmamaraṇaṃ śastaḥ pratimarśastu bastivat |

marśavacca guṇān kuryāt sa hi nityopasevanāt ||

AS.Sū.29.23 na cātra yantraṇā nāpi vyāpadbhyo marśavadbhayam |

tailameva ca nasyārthe nityābhyāsena śasyate |

śirasaḥ śleṣmadhāmatvāt snehāḥ svasthasya netare ||

AS.Sū.29.24 āśukṛccirakāritvaṃ guṇotkṛṣtāvkṛṣṭatā |

marśe ca pratimarśe ca na viśeṣo bhavedyadi |

ko marśaṃ saparīhāraṃ sāpadaṃ ca bhajettataḥ ||

AS.Sū.29.25 acchapānavicārākhyau kuṭīvātātapasthitī |

anvāsamātrābastī ca tadvadeva ca nirdiśet ||

iti ekonatriṃśo 'dhyāyaḥ ||