atha trayatriṃśo 'dhyāyaḥ |

AS.Sū.33.1 athātastarpaṇapuṭapākavidhiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.33.2 yannayanaṃ paritāmyati parisuṣkaṃ rūkṣaṃ stabdhaṃ jihmaṃ nimnamāvilamavanaddhaṃ śīrṇapakṣma tathā kṛcchronmīlasirotpātasirāharṣarjunaśuṣkatimirābhiṣyandādhimanthānyatovātavātaparyayaśuṣkālpaśophādirogāturamapagatarāgāśrudūṣikāvedanaṃ tatra tarpaṇaṃ yojayet |

na tvaśāntopadrave 'kṣṇi nātiśītoṣṇavarṣadurdine na nasyānarheṣu ca |

tadvat puṭapākamapi ||

AS.Sū.33.3 atha divasasyāṣṭame bhāge gate śeṣe vā nivātātaparayodhūme kṛtanīlapītānyatarayavanike veśmani jīrṇabhaktasya sukhaśayanagatasya uttānasya mṛditamāṣapiṣṭakalkena netrakośād bahirdvyaṅgulocchrāyādhārau parimaṇḍalāvasambādau samāvaparisrāviṇau kṛtvā tatroṣṇodakapravilīnaṃ nimīlite netre yathāsvauṣadhavipakvaṃ kṣīraṃ sarpiḥ sarpirmaṇḍaṃ vāvasecayet |

yāvannimagnānyakṣipakṣmāṇi bhrūromāṇi ca |

tataḥ śanairasyonmeṣamācarato mātrāṃ gaṇayet |

vartmajeṣu vikāreṣu śataṃ sandhijeṣu trīṇi śuklajeṣu pañca kṛṣṇajeṣu sapta dṛṣṭijeṣvaṣṭau sahasramadhimantheṣu |

pratidoṣaṃ tu vāte sahasraṃ pitte ṣaṭ śatāni kaphe pañca svasthakarmaṇi ca ||

AS.Sū.33.4 tato 'syāpāṅgadeśe śalākayā dvāraṃ kṛtvā snehaṃ bhājane srāvayet |

ādhārau cāpanīya yavakalkenākṣikośau pramṛjya sneheritakaphopaśāntaye yathārhaṃ dhūmaṃ pāyayet |

sukhodakaprakṣālitamukhaṃ cainaṃ yathāvyādhi bhojayet |

ātapākāśabhāsvaddarśanāni ca pariharet ||

AS.Sū.33.5 anena vidhinā pratyahaṃ vāyāvekāntaraṃ raktapittayodrvyantaraṃ kaphe svasthe ca |

yathādoṣotkarṣaṃ saṃsargasannipātayoḥ |

evamekāhaṃ tryahaṃ pañcāhaṃ vā kuryādātṛptervā |

tṛptātṛptātitṛptaliṅgāni tu kramāt svāsthyavātakaphavikārairādiśet ||

AS.Sū.33.6 yadā tu samyagyogaprāptaṃ tarpaṇaṃ bhavati tadā tadvidheṣveva rogeṣu puṭapākaṃ vidadhyāt |

sa trividhaḥ |

snehano lekhanaḥ prasādanaśca ||

AS.Sū.33.7 tatra snehanamānūpasādhāraṇamāṃsamedomajjavasābhiḥ tathā svādudravyaiśca kṣīrapiṣṭai rūkṣe 'kṣṇi prayojayet ||

AS.Sū.33.8 lekhanaṃ jāṅgalamṛgapakṣimāṃsayakṛdbhirmuktāpravālaśaṅkhatāmrāyassamudraphenakāsīsasrotojasaindhavādibhiśca lekhanadravyairdadhimastumadhupiṣṭaiḥ snigdhe ||

AS.Sū.33.9 prasādanīyaṃ tu jāṅgalamṛgapakṣiyakṛddhṛdayamajjavasābhirmadhuradravyaiśca strīstanyakṣīrājyapiṣṭaiḥ |

sa tu vātapittaraktadṛṣṭidaurbalyavraṇanāśanaḥ kaphaviruddhaḥ ||

AS.Sū.33.10 atha bilvamātraṃ veśavārīkṛtaṃ māṃsapiṇḍaṃ tanmātreṇaivauṣadhapiṇḍena saṃsṛjyairaṇḍavaṭotpalapatraiḥ snehanādiṣu kramādveṣṭayitvā kuśamuñjasūtrānyatamena badhnīyāt |

mṛtpralepanaṃ cātra dvyaṅgulotsedhaṃ kṛtvā dhavadhanvamadhūkanyagrodhakāśmaryarājādanārjunanaktamālapāṭalīnā manyatamaiḥ kāṣṭhaiḥ śakṛtā vā gomahiṣayoḥ pacet |

agnivarṇaṃ cainamapanīya vigatamṛtsūtrapatraṃ kṛtvā vastreṇa pīḍayet |

tena rasena sāyaṃ tarpaṇavat pūrayennetre |

dhārayecca snehane śatadvayaṃ mātrāṇāṃ lekhane śataṃ prasādane trīṇi śatāni ||

AS.Sū.33.11 tapraṇavadeva dhūmapānaṃ prasādanavarjyam |

sukhoṣṇau ca pūrvau |

śītaḥ prasādanaḥ |

puṭapākastvekāhaṃ dvyahaṃ tryahaṃ vā yojyaḥ |

dviguṇaśca tarpaṇapuṭapākayoḥ parihāraḥ |

baddhākṣaiśca mālatīmallikākusumairnivaset |

tathā pakvātisāre 'pi puṭapākasyāyameva vidhiriti |

bhavati cātra ślokaḥ ||

AS.Sū.33.12 seke 'ñjane tarpaṇe ca puṭapāke ca ye gadāḥ |

jāyeran vidhivibhraṃśādyathāsvaṃ tān prasādhayet ||

iti trayastriṃśo 'dhyāyaḥ ||