atha pañcatriṃśo 'dhyāyaḥ |

AS.Sū.35.1 athāto jalaukovidhiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.35.2 nṛpāḍhyabhīrusukumārabālasthaviranārīṇāmasṛgvisrāvaṇāya jalaukaso yojayet ||

AS.Sū.35.3 tāstu dvividhāḥ saviṣā nirviṣāśca |

tatra duṣṭāmbusarpamaṇḍūkamatsyādiśavakothamūtrapurīṣajā raktaśvetātikṛṣṇatanusthūlacapalapicchilāḥ sthūlamadhyaromaśāḥ śakrāyudhavadvicitrordhvarājīcitā vā saviṣāḥ |

taddaṃśāddāhaśophapākakaṇḍūpiṭakāvisarpajvaramūrchaśvitrotpattiḥ |

tatra viṣapittaraktaharāṃ kriyāṃ kurvīta |

padmotpalasaugandhikādisugandhivimalavipulasalilaśaivālajāḥ śaivālaśyāvā nīlordhvarājayo vṛttāśca nirviṣāḥ ||

AS.Sū.35.4 sarvāsāṃ ca paraṃ pramāṇamaṣṭādaśāṅgulāni |

tatra catuṣpañcaṣaḍaṅgulā nṛṣu yojayet |

gajavājiṣvaparāḥ |

tāsu sukumārāstanutvaco 'lpaśiraskā bṛhadadharakāyāśca striyaḥ |

viparītāḥ pumāṃso 'rdhacandrākṛtipurovṛttāśca |

tatra bahudoṣeṣu cirotthiteṣu cāmayeṣu pumāṃso yojayitavyāḥ |

striyo viparīteṣu |

jalaukasastvārdracarmāhyupāyairgṛhītvā surabhipaṅkagarbhe nave ghaṭe sthāpayet |

śṛṅgāṭakakaśerukaśālūkaśaivālamṛṇālavallūramṛtsnāpuṣkarabījacūrṇaṃ svāduśītaṃ svacchaṃ ca toyamannapānārthe tābhyo dadyāt |

lālādikothaparihārārthamevaṃ ca tryahāt tryahādūrdhvaṃ pūrvamannapānamapanīyānyaddadyāt |

pañcāhācca tadvidha eva ghaṭāntare tāḥ sañcārayet |

tāsāṃ tu duṣṭaśoṇitāsamyagvamanāt pratatapātanācca mūrcchā bhavati |

tāsāmambhobhiḥ pūrṇabhājanasthānāmaceṣṭayāhārānabhilāṣeṇa ca jñātvā tā vivarjayet |

itarāstu haridrāsarṣapakalkāmbhasi muktapurīṣā avantisome takre vā punarāśvāsitā jale sukhopaviṣṭasya saṃviṣṭasya vā mṛdgomayacūrṇābhyāmanusukhaṃ virūkṣya daṃśadeśaṃ yojayet |

alagantīṣu kṣīraghṛtanavanītarudhirānyatamabindūn nyaset pracchedvā |

aśvakhuravacca vaktraṃ niveśyonnataskandhā daśanti |

yadā ca śiśuvacchvasantyo śiraḥspandormivegaiḥ pibanti tadārdravāsasāvacchādayet |

secayeccāmbhasālpālpam |

yathā ca haṃsaḥ kṣīrodakāt kṣīramādatte |

tadvadutkliṣṭe rakte jalaukāḥ prāg duṣṭamasṛk |

yadā ca taddaṃśe todaḥ kaṇḍūrvā tadā śuddharaktarakṣaṇārthamapanayet |

laulyācca daṃśamamuñcantyāḥ kṣaudraṃ lavaṇacūrṇaṃ vā mukhe dadyāt ||

AS.Sū.35.5 patitāṃ tu taṇḍulakaṇḍanopadigdhagātrāṃ tailalavaṇābhyaktamukhīṃ āpucchādāmukhamanulomaṃ śanaiḥ pīḍayan samyagvāmayet |

tataḥ pūrvavat sannidadhyāt |

saptarātraṃ ca tāḥ punarna pātayet |

aśuddhe tu rakte madhunā guḍena vā daṃśāt kiñcidavaghaṭṭayan srāvayet |

srutaraktasya ca sadyo daṃśaṃ śītābhiradbhiḥ prakṣālya sarpiḥpicunāvaguṇṭhayet |

sthitaraktaṃ cotkliṣṭaśoṇitaśeṣaprasādanāya kaṣāyamadhuraśiśiraiḥ saghṛtaiḥ pradehaiḥ pradihyāt ||

AS.Sū.35.6 tatra yogādīn sirāvyadhavadupalakṣayet |

pratikurvīta ca |

duṣṭaraktāpagamāt śvayathuśaithilyaṃ dāharāgaśūlopaśamaśca |

raktapittena duṣṭamalābughaṭikābhyāṃ na nirharedagnisaṃyogādvātakaphābhyāṃ ca duṣṭaṃ nirharet |

tathā kaphena na śṛṅgeṇa skannatvāt |

vātapittābhyāṃ tu duṣṭaṃ nirharet |

atha pracchādyāṅgaṃ tanuvastrapaṭalāvanaddhaprāntena śṛṅgeṇācūṣet |

tathā pradīptāpicugarbhābhyāmalābughaṭikābhyāmiti |

bhavanti cātra ślokāḥ ||

AS.Sū.35.7 gātraṃ badhvoparidṛḍhaṃ rajjvā paṭṭena vā samam |

snāyusandhyasthimarmāṇi tyajanpracchānamācaret ||

AS.Sū.35.8 adhodeśapravisṛtaiḥ padairuparigāmibhiḥ |

na gāḍhaghanatiryagbhirna pade padamācret ||

AS.Sū.35.9 pracchānenaikadeśasthaṃ suptaṃ śṛṅgādibhirharet |

grathitaṃ tu jalaukobhirasṛgvyāpi sirāvyadhaiḥ ||

AS.Sū.35.10 pracchānaṃ piṇḍite vāsyādavagāḍhe jalaukasaḥ |

tvaksthe 'lābughaṭīśṛṅgaṃ siraiva vyāpake 'sṛji |

vātādidhāma vā śṛṅgajalauko 'lābubhiḥ kramāt ||

AS.Sū.35.11 srutāsṛjaḥ pradehādyaḥ śītaiḥ syādvāyukopataḥ |

satodakaṇḍūḥ śophastaṃ sarpiṣoṣṇena secayet ||

iti pañcatriṃśo 'dhyāyaḥ |