atha catvāriṃśo 'dhyāyaḥ |

AS.Sū.40.1 athāto 'gnikarmavidhimadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.40.2 agniḥ kṣārādapi garīyānauṣadhaśastrakṣārairasiddhānāṃ taddāhasiddherapunarbhavācca |

tatrāgnikarma tvaci māṃse sirāsnāyusandhyasthiṣu ca prayujyate |

tatra maśatilakālakacarmakīlasarukstabdhapramlānāṅgābhiṣyandādhimanthaśirobhrūśaṅkhalalāṭarujārditeṣu sūryakāntapippalyajāśakṛdgodantaśaraśalākābhistvagdāho yathāsvamabhiṣyandādiṣu tu bhrūśaṅkhalalāṭadeśeṣu |

granthyarbudārśobhagandaragaṇḍamālāślīpadāntravṛddhiduṣṭavraṇagatināḍyavagāḍhapūyālasakeṣu jāmbavauṣṭhasūcīśalākāghṛtaguḍamadhumadhūcchiṣṭatailavasāhematāmrāyorūpyakāṃsyairmāṃsadāhaḥ |

sirāsnāyusandhyasthicchadeśoṇitātipravṛttidantanāḍīśliṣṭavartmopapakṣmalagaṇaliṅganāśāsamyagvyadheṣu jāmvavauṣṭhasūcīśalākāmadhumadhūcchiṣṭAguḍasnehaiḥ sirādidāhaḥ ||

AS.Sū.40.3 na tu dahedbhinnakoṣṭhamantaśśoṇitamanuddhṛtaśalyamanekavraṇapīḍitamuṣṇe ca kāle tathā kṣārānarhaṃ ca ātyayike tu vyādhau kṛtoṣṇapratīkārasya picchilamannamaśitavato 'gnikarma kuryāt ||

AS.Sū.40.4 atha dāhārhamāturaṃ kṛtasvastyayanamupahṛtasarvopakaraṇaṃ prākśiraḥsaṃviṣṭamāptāvalambitaṃ kṛtvā vaidyo nirdhūmabṛhatsthiradīptakhadirabadarādyaṅgārairayoghaṭanaprakāreṇa bhastrānilādhmātairvyajanena cordhvānirgacchajjvālatayāpāditāpadyamānabhāsurāgnivarṇairjāmbavauṣṭhādibhirvyādhipradeśavaśādvalayārdhacandasvastikāṣṭāpadabindurekhāpratisāraṇavikalpena muhurmuhurhitopahitābhirvāgbhiradbhiścāturamāśvāsayan dahedā samyagdāhaliṅgotpatteḥ |

ucchūnasuṣirapralūnadantanāḍīsajantuduṣṭavraṇeṣu tu snehamadhūcchiṣṭamadhuguḍeḥ pūrayitvā dahet |

samyagdagdhe ca madhusarpiṣī dadyācchītasnigdhāśca pradehān ||

AS.Sū.40.5 samyagdagdhaliṅgaṃ punassaśabdaṃ dahanaṃ durgandhitvaṃ tvaksaṅkocaśca tvagdagdhe |

kapotavarṇatvamalpaśopharujatā śuṣkasaṅkucitavraṇatā ca māṃsadagdhe |

kṛṣṇonnatavraṇatvaṃ sthite ca rakte lasīkāsrutiḥ sirādagdhe |

kṛṣṇāruṇakarkaśasthiravraṇatā snāyvādidagdhe ca |

durdagdhātidagdhayostu pramādadagdhavallakṣaṇam |

cikitsitaṃ ca ||

AS.Sū.40.6 pramādadagdhaṃ punaścaturvidhaṃ bhavati |

tutthaṃ durdagdhaṃ samyagdagdhamatidagdhaṃ ca |

tatra yadvivarṇamūṣyate 'timātraṃ tattutham |

yatrottiṣṭhanti sphoṭāstīvroṣādāharuja ścirāccopaśāmyanti taddurdagdham |

pakvatālaphalavarṇaṃ samasthitaṃ pūrvalakṣaṇayuktaṃ ca samyagdagdham |

atidagdhe tūgrarujatā dhūmāyanaṃ māṃsāvalambanaṃ sirādivyāpado gambhīravraṇatā jvaradāhatṛṇmūrchācchardayaḥ śoṇitātipravṛttistannimittāścopadavāḥ kṛcchreṇa rohaṇaṃ rūḍhe ca vivarṇateti |

snehadāhastu kaṣṭataro bhavati |

sa hi snehasya sūkṣmamārgānusāritvād dūramanupraviśatīti |

bhavati cātra ||

AS.Sū.40.7 tutthasyagnipratapanaṃ kāryamuṣṇaṃ ca bheṣajam |

styāne rakte himairnoṣmā niṣkrāmati yato bahiḥ ||

AS.Sū.40.8 vedanā vardhate tena rudhiraṃ ca vidahyate |

uṣṇaṃ niṣkrāmayat kuryādūṣmāṇaṃ mandatāṃ rujaḥ ||

AS.Sū.40.9 śītāmuṣṇāṃ ca durdagdhe kriyāṃ kṛtvā tataḥ punaḥ |

ghṛtālepanasekāṃstu śītānevāvacārayet ||

AS.Sū.40.10 samyagdagdhe tavakṣīrīplakṣacandanagairikaiḥ |

sāmṛtaiḥ saghṛtairlepaḥ kalkairvānūpamāṃsajaiḥ ||

AS.Sū.40.11 śāntoṣmaṇi paraṃ kuryāt pittavidradhisādhanam |

atidagdhe viśīrṇānimāṃsānyud vṛtya śītalām ||

AS.Sū.40.12 kriyāṃ kuryāttataḥ paścācchālitaṇḍulakaṇḍanaiḥ |

tindukītvakkaṣāyairvā piṣṭaiḥ sājyaiḥ prelepayet ||

AS.Sū.40.13 guḍūcyāśchādayet patrairathavaupodakairvraṇam |

bheṣajaṃ cāsya kurvīta sarvaṃ pittavisarpavat ||

AS.Sū.40.14 snehadagdhe bhṛśataraṃ rūkṣaṃ tatra tu yojayet |

śastrakṣārāgnayo yasmānmṛtyoḥ paramamāyudham |

apramatto bhiṣak tasmāttān samyagavacārayet ||

AS.Sū.40.15 iti tantrasya hṛdayaṃ sūtrasthānaṃ samāpyate |

atrārthāḥ sūtritāḥ sūkṣmāḥ pratanyante hi sarvataḥ ||

iti catvāriṃśo 'dhyāyaḥ ||