athāṣṭamo 'dhyāyaḥ |

AS.Śā.8.1 athātaḥ prakṛtibheddīyaṃ śārīraṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Śā.8.2 sapta prakṛtayo doṣaiḥ pṛthak saṃsargeṇa sāmyena ca bhavanti |

tatra śukrārtavagarbhāśayakāleṣu mātuścāhāravihārayoreko 'neko vā yo doṣo bhavatyādhikyena tenāmaraṇādviṣavalyāmivotpadyamānasya kṛmerviṣeṇa saviṣakṛmeriva vṛścikāderāśīviṣasyeva vā svaviṣeṇa prakṛtirjāyate ||

AS.Śā.8.3 tasmāttanmayatayā śukrārtavayordehasya bhāvitatvāt prākṛtatvācca tāvatā tena doṣeṇa na vihanyate |

tadguṇaireva cāsyaśarīramupaskriyate |

tataśca tadguṇapratipakṣaiḥ sahasā na bādhyate |

tasyāṃ tvavasthāyāṃ vikṛtimati doṣe ulbaṇenaiva garbhaḥ sambhavati |

sambhava eva vipadyate |

vikṛto vā bhavati ||

AS.Śā.8.4 tathā ca kecidāhuḥ |

dvividhā vātādayaḥ prākṛtā vaikṛtāśca |

tatra prākṛtāḥ saptavidhāyāḥ prakṛterhetubhūtāḥ śarīraikajanmānaḥ |

te śarīradhāraṇāddhātusaṃjñāḥ |

doṣākhyānāṃ vikṛtānāṃ bījabhūtāḥ |

mumūrṣoḥ svarūpāccalanti |

sarveṣvapi ca dehe sannihiteṣu prakṛtāvulbaṇena vyapadeśaḥ ||

AS.Śā.8.5 vaikṛtāstu garbhādabhinissṛtasyāhārarasasya malāḥ sambhavanti |

prākṛteṣvavarohanti |

te kālādivaśena svapnamāṇavṛddhikṣayayogāddehamanugṛhṇanti dūṣayanti ca |

tadvadojo 'pi paraṃ hṛdayasthamaṣṭabindupramāṇamādhāraḥ prāsṛtikasya rasātmakasyaujasaḥ kṣayavṛddhibhājaḥ ||

AS.Śā.8.6 atha svadoṣaguṇānurodhādvātaprakṛtistanurūkṣastabdhālpāṅgadantanakharomanetrasvaraḥ śītadviḍudvaddhapiṇḍikaḥ saśabdasandhigāmī śīghrārambhakṣobhagrahaṇavismaraṇaścaladhṛtimatigatidṛṣṭisvabhāvasauhārdasteno 'nāryo matsaryajitendriyaḥ priyagāndharvetihāsahāsavilāsakalahamṛgayodyānayātraḥ snigdhoṣṇamadhurāmlalavaṇānnapānakāṅkṣopaśayaśca bhavati ||

AS.Śā.8.7 api ca |

alpavittabalajīvitanidraḥ kṣāmavāgdhamanisantatagātraḥ |

durbhago 'tibahubhugbahubhāṣī nāstikaḥ sphuṭitakeśakarāṅghriḥ ||

AS.Śā.8.8 kiñcidunmiṣitadurmukhasuptastrasyati krathati khādati dantān |

śuṣkarūkṣaviṣamāsu saritsu vyomni śaulaśikhareṣu ca yāti ||

AS.Śā.8.9 pittaprakṛtiruṣṇagauragātrastāmranakhanayanajihvauṣṭhapāṇipādatalaḥ śithilasandhibandhamāṃsaḥ karabhakapilaviralamṛdukeśaromā madhyabalāyuralpaśukravyavāyāpatyaḥ śūro 'bhimānī śīghravalīkhalatipalitapipluvyaṅgakṣutpipāso medhāvī durbhagaḥ svādutiktakaṣāyaśītābhilāṣopaśayaśca bhavati ||

AS.Śā.8.10 api ca |

dayitamālyavilepanamaṇḍanaḥ sucaritaḥ śucirāśritavatsalaḥ |

vibhavasāhasabuddhibalānvito bhavati bhīṣu gatirdviṣatāmapi ||

AS.Śā.8.11 gharmadveṣī svedanaḥ pūtigandhirbhūryuccārakrodhapānāśanerṣyaḥ |

suptaḥ paśyet karṇikārān palāśān digdāholkāvidyudarkānalāṃśca ||

AS.Śā.8.12 kaphaprakṛtistu dūrvendīvaraśarakāṇḍānyatamavarṇaḥ samasuvibhaktasnigdhasthirasukumāraśliṣṭamāṃsasandhibandhaḥ paripūrṇacārugātro mahālalāṭorubāhurvyaktasitāsitaprasannāyataviśālapakṣmalākṣaḥ siṃhamṛdaṅgaghanaghoṣaḥ kṣutpipāsoṣṇasahiṣṇurbahvojobalaśukravyavāyāpatyaściraśoṣamālyānulepano dṛḍhapracchannavairaḥ peśalaḥ satyavādī smṛtimān dhṛtimānalolupo bālye 'pyarodanaḥ kaṭutiktakaṣāyoṣṇarūkṣecchopaśayaśca bhavati ||

AS.Śā.8.13 api ca |

alpavyāhārakrodhapānāśanehaḥ prājyāyurvitto dīrghadarśī vadānyaḥ |

śrāddho gambhīraḥ sthūlalakṣaḥ kṣamāvānāryo nidrālurdīrdhasūtraḥ kṛtajñaḥ ||

AS.Śā.8.14 ṛjurvipaścitsubhagaḥ salajjo bhakto gurūṇāṃ dṛḍhasauhṛdayyaḥ |

svapne sapadmān savihaṅgamālāṃstoyāśayān paśyati toyadāṃśca ||

AS.Śā.8.15 ubhayalakṣaṇasaṅkare tu saṃsargaprakṛtiḥ |

sarvaguṇasamuditaḥ samadoṣaprakṛtiḥ |

tatrādyāstrayo nityāturāḥ doṣānuśayitaprakṛtitvāt |

viśeṣataśca dvandvaprakṛtayaḥ |

teṣu hi guṇamiśravikārakāriṣu kṣutpipāsādiṣvivārogyavyapadeśaḥ |

tasmādviparītaguṇena vidhinā doṣopakramaṇīyoktena tānupācaret |

samasarvarasena sātmyenāntyaṃ yathartuvihitena ca ||

AS.Śā.8.16 doṣavacca guṇairapi sattvādibhiḥ sapta prakṛtayo bhavanti |

tāstadabhinirvṛttaireva yathoktaiḥ śaucādibhirjānīyāt ||

AS.Śā.8.17 tathā punaḥ sapta prakṛtayo jātikuladeśakālavayobalapratyātmasaṃśrayāḥ |

dṛśyante hi puruṣāṇāṃ jātyādiniyatāste te bhāvaviśeṣāḥ ||

AS.Śā.8.18 sattvādīnāṃ ca taratamayogāccharīraviśeṣebhyaścānyonyānuvidhāyitvācca bhedāśrayamasaṅkhyeyaṃ bhavati |

śarīramapi sattvādīnanurudhyate |

sattvādayo 'pi śarīram ||

AS.Śā.8.19 sattvādyasaṅkhyabhedāveśācca rūpasvaracaritānukaraṇamapyanūkaśabdavācyamasaṅkhyabhedaṃ bhavati |

tadāveśastvanantarajanmābhyāsavāsanayā janyate |

tasmāddevamānuṣatiryakpretanārakāṇāṃ tattadviśeṣāṇāṃ ca yathāyathamevānūkaṃ puruṣasyānvavekṣeta ||

AS.Śā.8.20 vayastrividhaṃ bālaṃ madhyaṃ vṛddhaṃ ca |

tatrāṣoḍaśādvarṣādbālam |

ā ṣaṣṭermadhyam |

tato vṛddham |

teṣvapi stanyāhārobhayavṛttyā bālaṃ trividham |

tasmin dehapramāṇavṛddhiḥ śleṣmodrekaśca |

tena bālasya snehamārdavasaukumāryālpakrodhatvasaubhāgyāni bhavanti ||

AS.Śā.8.21 madhyamapi trividhaṃ yauvanaṃ sampūrṇatvamaparihāniśca |

tasmin pittodrekaḥ |

tena dīptāgnitā prajñādhikyaparipākau vyavasāyaśca |

tatrātriṃśato yauvanamācatvāriṃśataḥ sarvadhātvindriyabalavīryapauruṣasmaraṇavacanavijñānapraśrayaguṇasampūrṇatvamataḥ paramaparihāniḥ ||

AS.Śā.8.22 vṛddhaṃ tu śaśvat kṣīyamāṇadhātvindriyādiguṇaṃ valīkhalatikāsaścasāgnisādādibhirabhibhūyamānaṃ jīrṇaṃ bhavanamivābhivṛṣṭamavasīdati |

tasminmārutodrekaḥ tena ślathasāramāṃsasandhyasthitā tvakpāruṣyamavanāmaḥ kāyasya vepathuḥ kāsaḥ śvāsaḥ śleṣmasiṅghāṇakodīraṇaṃ dhātukṣayaśca ||

AS.Śā.8.23 anye punarāhaḥ |

bālyaṃ vṛddhiḥ prabhā medhāṃ tvakśukrākṣiśnutīndriyam |

daśakeṣu kramādvyeti manassarvendriyāṇi ca ||

AS.Śā.8.24 evaṃ varṣatamāyuṣaḥ pramāṇamasmin kāle |

santi punaḥ karmaviśeṣādūnādhikavarṣaśatajīvino manuṣyāḥ |

teṣāṃ yathoktaiḥ prakṛtiviśeṣairāyuṣaḥ pramāṇamupalabhya vayastridhā vibhajet ||

AS.Śā.8.25 api ca |

varṣaṃ varṣaṃ kṣayaṃ yāti nṛṇāṃ yāte śate śate |

āyuṣo 'puṇyabāhulyādyadā yanmānamiṣyate ||

AS.Śā.8.26 balamapi trividhaṃ bhavati |

sahajaṃ kālakṛtaṃ yuktikṛtaṃ ca |

tatra sahajaṃ dehasattvayoḥ prākṛtam |

kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca |

yuktikṛtaṃ punarāhāravihārotthamūrjaskarayogajaṃ ca |

tadvṛddhikarāstvime ca bhāvā bhavanti |

tadyathā |

balavatpuruṣe deśe janma tadvidhe ca kāle sukhaśca kālayogo bījakṣetraguṇaśarīrāhārasattvasampattayaḥ svamāvo yauvanaṃ vyāyāmo harṣaśca ||

AS.Śā.8.27 tathā sārāṇyaṣṭau tvagraktamāṃsamedo 'sthimajjaśukrasatvātmakānyuttarottaravarāṇi balamānajñānārthamupadiśyannte |

api ca |

na muhyeddehamātradarśanādeva bhiṣagayamupacayena māhāśarīratvādvā balavānayaṃ kṛśatvādalpaśarīratvādvālpabala iti |

taccobhayamapyanyathā dṛṣṭaṃ gajasiṃhe ||

AS.Śā.8.28 tatra sarvaiḥ sārairupeto bhavatyatibalaḥ paramagauravayuktaḥ kleśakṣamaḥ sarvārambheṣvātmani pratyāśāvān kalyāṇābhiniveśī sthiraśarīraḥ susamāhitagatiḥ sānunādasnigdhagambhīramahāsvaraḥ sukhaiśvaryavittopabhoga sammānabhāṅmandajarāmayaḥ prāyastulyaguṇavistīrṇāpatyo dīrghāyuśca |

tadviparītastvasāraḥ |

madhyo madhyaguṇaḥ ||

AS.Śā.8.29 pramāṇaṃ punaḥ svāṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate tisro 'nyāḥ krameṇottarottaraṃ pañcamabhāgahīnāstannakhahīnā vā |

caturaṅgulāyatāḥ pṛthak prapadapādatalapārṣṇayaḥ ṣaṭpañcacaturaṅgulavistṛtāścaturdaśaivāyāmena pādaścaturdaśaiva pariṇāhena |

tathā gulphau jaṅghāmadhyaṃ ca |

caturaṅgulotsedhaḥ pādaḥ |

aṣṭādaśāyāmā jaṅghā ūruśca |

caturaṅgulaṃ jānu |

triṃśadaṅgulapariṇāha ūruḥ |

ṣaḍāyāmena ||

AS.Śā.8.30 muṣkkameḍhrāvaṣṭapañcapariṇāhau |

ṣoḍaśavistārā kaṭī pañcāśatpariṇāhā |

daśāṅgulaṃ bastiśiraḥ |

dvādaśāṅgulamudaram |

daśavistāre dvādaśāyāme pārśve |

dvādaśotsedhaṃ trikam |

aṣṭādaśotsedhaṃ pṛṣṭham |

dvādaśakaṃ stanāntaram |

dvyaṅgulaṃ stanaparyantam |

caturviṃśatyaṅgulaviśālaṃ dvādaśotsedhamuraḥ |

dvyaṅgulaṃ hṛdayam |

aṣṭakau skandhe kakṣe ca |

ṣaṭkāvaṃsau |

ṣoḍaśakau prabāhū |

pañcadaśakau prapāṇī |

dvādaśāṅgulau pāṇī |

tatrāpi pañcāṅgulā madhyamāṅguliḥ |

tato 'rdhāṅgulahīne pradeśinyanāmike |

sārdhatryaṅgulau kaniṣṭhikāṅguṣṭhau |

caturaṅgulotsedhā dvāviṃśatipariṇāhā śirodharā |

dvādaśotsedhaṃ caturviṃśatipariṇāhamānanam ||

AS.Śā.8.31 pañcāṅgulamāsyam |

caturaṅgulaṃ pṛthak cibukauṣṭhanāsādṛṣṭyantarakarṇalalāṭam |

tribhāgāṅgulavistārā nāsāpuṭamaryādā |

dvyaṅgulāyatamaṅguṣṭhodaravistṛtaṃ netram |

tatra śuklāttṛtīyāṃśaṃ kṛṣṇam |

kṛṣṇānnavamāṃśā masūradalamātrā dṛṣṭiḥ |

ṣaḍaṅgulotsedhaṃ dvātriṃśatpariṇāhaṃ śira iti |

sarvaṃ punaḥ śarīramaṅgulāni caturaśītiḥ |

tadāyāmavistārasamaṃ samamucyate |

tatra yathoktaparimāṇamiṣṭamaniṣṭaṃ hīnamadhikaṃ vā |

tathā hrasvadīrghagaurakṛṣṇaromāromasthūlakṛśaṃ ceti ||

AS.Śā.8.32 iṣṭaṃ punarmahāśarīradarśanavadanahanustanāgrapṛṣṭhasvaramupacitorusthikkaṭīvakṣogrīvātālukamubhayaguṇapāṇipādacibukakarṇalalāṭam |

sūkṣmāsthidantanakhāṅguliparvakeśam |

dīrghāṅgulisakthibāhūcchvāsekṣitanetrajihvam |

vistīrṇāsyādharauṣṭhajihvālalāṭakarṇapaṭhivakṣo 'lpameḍhragrīvākeśam |

snigdhatvakkacakarajanayanasvanam |

sthirendriyatvaṅnakhakeśapārśvam |

gambhīranābhisandhisvaram |

gūḍhajatrupṛṣṭhavaṃśadantamūlam |

raktatālvoṣṭhanakhanetrāntamātāmrajihvāhastapādatalam |

kṛṣṇakeśabhrūnetrapakṣmatārakam |

śuklaśuklamaṇḍaladaśanacaritamunnatacittarakandhalalāṭodaramukhanakhapādam |

nīcairbaddhakarṇastananāsāgracaṅkramaṇam |

ghanaskandhakandharādantāṅgulitvaksauhārdam |

tanunakhamadhyajihvam |

vṛttasphiggrīvānakham |

samapṛṣṭhadantalalāṭekṣitam |

tathānupūrvavṛttāvūrū |

dakṣiṇāvartanābhiḥ |

prakṛṣṭāntaraustanau bhruvau ca |

kūrmākṛtayo nakhāḥ pādau ca |

rjvāsyaṃ nāsāvaṃśaśca |

anulbaṇe hanū veṣaśca |

ślakṣṇaṃ tālu jihvā ca |

nātisthūlakṛśāvoṣṭhau dehabandhaśca |

saspandaṃ hṛdayaṃ śaṅkhau manye ca |

soṣmatālupādodaraṃ niśvāsaśca |

pṛṣṭhato 'vanatau romaśau ca karṇau |

īṣatpralambinyau bhruvau valinaṃ suśliṣṭasandhyardhacandrākṛtilalāṭamātapatropamaṃ śiraḥ |

naikamūlā mṛdavaḥ keśāḥ dṛḍhaṃ gūḍhaṃ sirāsthisandhi |

prakṛtiyuktāni vātamūtrapurīṣaguhyāni |

hasitaruditāni ca ceṣṭitāni |

tathā snātānuliptamadhaḥprasṛtānupūrvyā śuṣyadiṣṭaṃ śarīramiti bhavati cātra ||

AS.Śā.8.33 uttarottarasukṣetraṃ garbhīdbhavati nīrujam |

āyāmajñānavijñānervardhamānaṃ śanaiśśubham ||

AS.Śā.8.34 iti sarvaguṇopete śarīre śaradāṃ śatam |

āyuraiśvaryamiṣṭāśca sarve bhāvāḥ pratiṣṭhitāḥ ||

AS.Śā.8.35 anutsekamadainyaṃ ca sukhaṃ duḥkhaṃ ca sevate |

satvavāṃstabhyamānastu rājaso naiva tāmasaḥ ||

AS.Śā.8.36 dānaśīladayāsatyabrahmacaryakṛtajñatāḥ |

rasāyanāni maitrī ca puṇyāyurvṛddhikṛdgaṇaḥ ||