atha dvitīyo 'dhyāyaḥ |

AS.Ci.2.1 athāto jīrṇajvaracikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.2.2 dehadhātvabalatvena jvaro jīrṇo 'nuvartate ||

AS.Ci.2.3 rūkṣaṃ hi tejo jvarakṛttejasā rūkṣitasya ca |

vamanasvedakālāmbukaṣāyalaghubhojanaiḥ ||

AS.Ci.2.4 yaḥ syādatibalo dhātuḥ sahacārī sadāgatiḥ |

tasya saṃśamanaṃ sarpirdīptasyevāmbu veśmanaḥ ||

AS.Ci.2.5 vātapittajitāmagnyaṃ saṃskāramanurudhyate |

sutarāṃ taddhyato dadyādyathāsvauṣadhasādhitam ||

AS.Ci.2.6 viparītaṃ jvaroṣmāṇaṃ jayet pittaṃ ca śaityataḥ |

snehādvātaṃ ghṛtaṃ tulyaṃ yogasaṃskārataḥ kapham ||

AS.Ci.2.7 pūrve kaṣāyāḥ saghṛtāḥ sarve yojyā yathāmalam |

triphalāpicumandatvaṅmadhukaṃ bṛhatīdvayam |

samasūradalaṃ kvāthaḥ saghṛto jvarakāsahā ||

AS.Ci.2.8 nidigdhikātāmalaphītrāyamāṇākaliṅgakaiḥ |

kṛṣṇāṃśumatyativiṣākaṭukāsevyacandanaiḥ ||

AS.Ci.2.9 dhātrībilvaghanadrākṣāsārivābhiśca sādhitam |

hanti sadyo ghṛtaṃ jīrṇajvaraṃ kāsaṃ halīmakam |

aruciṃ viṣamaṃ vahniṃ yakṣmāṇaṃ ca navotthitam ||

AS.Ci.2.10 vāsāguḍūcītriphalātrāyamāṇāyavāsakāt |

kvāthe kṣīre ca vipacet jvaraghnaṃ kalkitairghṛtam |

pippalīmustamṛdvīkācandanotpalanāgairaḥ ||

AS.Ci.2.11 balādurālabhāmustātrāyatīnimbaparpaṭam |

pañcamūladvayaṃ yacca kvāthayitvā ghṛtaṃ pacet |

sakṣīraṃ kalkitairdrākṣāmedāmalakapauṣkaraiḥ ||

AS.Ci.2.12 śaṭhītāmalakīyuktaistacca jvaraharaṃ param |

kṣayakāsaśiraḥpārśvahṛcchūlāṃsābhitāpanut ||

AS.Ci.2.13 kulatthakolatriphalādaśamūlayavān pacet |

dvipalān saliladroṇe pūte piṣṭvāksakān kṣipet ||

AS.Ci.2.14 pañcakolakasaptāhvavayasthānimbatumburūn |

śaṭhīpuṣkaramūlārkamūlaprativiṣāvacāḥ ||

AS.Ci.2.15 kirātatiktakaṃ mustaṃ karkaṭākhyāṃ durālabhām |

naktamālamubhe pāṭhe kaṭukāśigrutejanīḥ ||

AS.Ci.2.16 somavalkadvirajanīkaṇṭakīkaṇṭakārikāḥ |

paṭolahiṅgugojihvākebukaṃ madanājjhaṭā ||

AS.Ci.2.17 lavaṇāni palāṃśāni kṣārānardhapalonmitān |

prasthaṃ cājyasya tatsiddhaṃ dīpanaṃ kaphavātajit ||

AS.Ci.2.18 hṛtplīhagrahaṇīgulmakāsaśvāsārśasāṃ hitam |

dīrghajvarābhibhūtānāṃ jvariṇāmamṛtopamam ||

AS.Ci.2.19 mañjiṣṭhātiviṣāpathyāvacānāgararohiṇīḥ |

devadāru haridrāṃ ca droṇe 'pāṃ pālikān pacet |

kvāthe 'smin sādhayet piṣṭairghṛtaprasthaṃ picūnmitaiḥ ||

AS.Ci.2.20 śṛṅgaverakaṇāhiṅgudvikṣārapaṭupañcakaiḥ |

tatkaphāvṛtasarvotthajvariṇāmamṛtopamam ||

AS.Ci.2.21 vardhmahidhmāruciśvāsakāsapāṇḍuvikāriṇām |

galagraha (granthi) pramehārśaḥ plīhāpasmāraśophinām |

udāvartaparītānāṃ mandāgnikṛmikoṣṭhinām ||

AS.Ci.2.22 guḍūcyā rasakalkābhyāṃ triphalāyā vṛṣasya ca |

mṛdvīkāyā balāyāśca siddhāḥ snehā jvaracchidaḥ ||

AS.Ci.2.23 jīrṇe ghṛte ca bhuñjīta mudumāṃsarasaudanam |

balaṃ hyalaṃ doṣaharaṃ paraṃ tacca balapradam ||

AS.Ci.2.24 kaphapittaharā mudgakāravellādijā rasāḥ |

prāyeṇa tasmānna hitā jīrṇe vātottare jvare |

śūlodāvartaviṣṭambhajananā jvaravardhanāḥ ||

AS.Ci.2.25 na śāmyatyevamapi cejjvaraḥ kurvīta śodhanam |

śodhanārhasya vamanaṃ prāguktaṃ tasya yojayet |

āmāśayagate doṣe balinaḥ pālayan balam ||

AS.Ci.2.26 santarpaṇotthe vamanaṃ pippalīlavaṇāmbunā |

śarkarāmākṣikāmbhobhirdāhatṛṣṇolbaṇe jvare ||

AS.Ci.2.27 pakve tu śithile doṣe jvare vā viṣamadyaje |

modakaṃ triphalāśyāmātrivṛtpippalikesaraiḥ ||

AS.Ci.2.28 sasitāmadhubhirdadyādvyoṣādyaṃ vā virecanam |

drākṣādhātrīrasaṃ tadvatsadrākṣāṃ vā harītakīm |

rasamāmalakānāṃ vā ghṛtabhṛṣṭaṃ jvarāpaham ||

AS.Ci.2.29 lihyādvā trivṛtaścūrṇaṃ kṛṣṇātriphalayostathā |

sarpirmadhubhyāṃ triphalāṃ pibedrāksārasena vā ||

AS.Ci.2.30 āragvadhaṃ vā payasā mṛdvīkānāṃ rasena vā |

triphalāṃ trāyamāṇāṃ vā payasā jvaritaḥ pibet ||

AS.Ci.2.31 saghṛtaṃ triphalākvāthaṃ sarpiṣā vā vinā śṛtam |

payo 'nupānamuṣṇaṃ vā mṛdvīkāsvarasaṃ pibet |

viriktānāṃ ca saṃsargī maṇḍapūrvā yathākramam ||

AS.Ci.2.32 cyavamānaṃ jvarotkliṣṭamupekṣeta malaṃ sadā |

pakvo 'pi hi vikurvīta doṣaḥ koṣṭhe kṛtāspadaḥ ||

AS.Ci.2.33 atipravartamānaṃ vā pācayan saṅgrahaṃ nayet ||

AS.Ci.2.34 āmasaṅgrahaṇe doṣā doṣopakrama īritāḥ ||

AS.Ci.2.35 pāyayeddoṣaharaṇaṃ mohādāmajvare tu yaḥ |

prasuptaṃ kṛṣṇasarpaṃ sa karāgreṇa parāmṛśet ||

AS.Ci.2.36 jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam |

kāmaṃ tu payasā tasya nirūhairvā harenmalān ||

AS.Ci.2.37 kṣīrocitasya prakṣīṇaśleṣmaṇo dāhatṛṅvataḥ |

kṣīraṃ pittānilārtasya pathyamapyatisāriṇaḥ ||

AS.Ci.2.38 tadvapurlaṃghanottaptaṃ pluṣṭaṃ vanamivāgninā |

divyāmbu jīvayettasya jvaraṃ cāśu niyacchati ||

AS.Ci.2.39 saṃskṛtaṃ śītamuṣṇaṃ vā tasmāddhāroṣṇameva vā |

vibhajya kāle yuñjīta jvariṇaṃ hantyato 'nyathā ||

AS.Ci.2.40 payaḥ saśuṇṭhīkharjūramṛdvīkāśarkarāghṛtam |

śṛtaśītaṃ madhuyutaṃ tṛḍdāhajvaranāśanam ||

AS.Ci.2.41 tadvaddrākṣābalāyaṣṭīsāribākaṇacandanaiḥ |

caturguṇenāmbhasā vā pippalyā vā śṛtaṃ pibet ||

AS.Ci.2.42 kāsācchvāsācchiraśśūlān pārśvaśūlāccirajvarāt |

mucyate jvaritaḥ pītvā pañcamūlīśṛtaṃ payaḥ ||

AS.Ci.2.43 śṛtamareṇḍamūlena bālavilvena vā jvarāt |

dhāroṣṇaṃ vā payaḥ pītvā vibaddhānilavarcasaḥ |

saraktapicchātisṛteḥ satṛṭśūlapravāhikāt ||

AS.Ci.2.44 siddhaṃ śuṇṭhībalāvyāghnīgokaṇṭakaguḍaiḥ payaḥ |

śophamūtraśakṛdvātavibandhajvarakāsajit ||

AS.Ci.2.45 vṛścīvabilvavarṣābhūsādhitaṃ jvaraśophanut |

śiṃśipāsārasiddhaṃ ca kṣīramāśu jvarāpaham ||

AS.Ci.2.46 nirūhastu balaṃ vahniṃ vijvaratvaṃ mudaṃ rucim |

doṣe yuktaḥ karotyāśu pakve pakvāśayaṃ gate ||

AS.Ci.2.47 pittaṃ vā kaphapittaṃ vā pakvāśayagataṃ haret |

sraṃsanaṃ trīnapi malān bastiḥ pakvāśayāśrayān ||

AS.Ci.2.48 prakṣīṇakaphapittasya trikapṛṣṭhakaṭīgrahe |

dīptāgnerbaddhaśakṛtaḥ prayuñjītānuvāsanam ||

AS.Ci.2.49 paṭolanimbacchadanakaṭukācaturaṅgulaiḥ |

sthirābalāgokṣurakamadanośīravālakaiḥ ||

AS.Ci.2.50 payasyardhodake kvāthaṃ kṣīraśeṣaṃ vimiśritam |

kalkitairmustamadanakṛṣṇāmadhukavatsakaiḥ |

bastiṃ madhughṛtābhyāṃ ca pīḍayejjvaranāśanam ||

AS.Ci.2.51 catasraḥ parṇinīryaṣṭīphalośīranṛpadrumān |

kvāthayet kalkayedyaṣṭīśatāhvāphalinīphalam |

mustaṃ ca bastiḥ saguḍakṣaudrasarpirjvarāpahaḥ ||

AS.Ci.2.52 trāyamāṇāmṛtāyaṣṭīmadanāṃśumatīdvayaiḥ |

sabalācandanavṛṣairjāṅgalaiśca mṛgadvijaiḥ ||

AS.Ci.2.53 kvāthe kṛte kṣipet piṣṭvā phalayaṣṭīkaṇāghanam |

sa sadyo jvarahā bastiḥ sājyakṣaudro 'lpasaindhavaḥ ||

AS.Ci.2.54 āmrādīnāṃ tvacaṃ śaṅkhaṃ candanaṃ madhukotpalam |

svarṇagaurikamāñjiṣṭhāmṛṇālāñjanapadmakam ||

AS.Ci.2.55 kṣīreṇa kalkitaṃ bastiṃ śītaṃ samadhuśarkaram |

dāhajvaraharaṃ dadyātsiddhaṃ taiścānuvāsanam ||

AS.Ci.2.56 jīvantīṃ madanaṃ medāṃ pippalīṃ madhukaṃ vacām |

ṛddhiṃ rāsnāṃ bilvaṃ śatapuṣpāṃ śatāvarīm ||

AS.Ci.2.57 piṣṭvā kṣīraṃ jalaṃ sarpistailaṃ caikatra sādhitam |

jvare 'nuvāsanaṃ kuryāttathā snehaṃ yathāmalam ||

AS.Ci.2.58 candanāgarukāśmaryapaṭolamadanotpalaiḥ |

paṭolāriṣṭamadanaguḍūcīmadhukairapi |

ye ca siddhiṣu vakṣyante bastayo jvaranāśanāḥ ||

AS.Ci.2.59 śiroruggauravaśleṣmaharamindriyabodhanam |

jīrṇajvare rucikaraṃ dadyānnasyaṃ virecanam |

snaihikaṃ śūnyaśiraso dāhārte pittanāśanam ||

AS.Ci.2.60 dhūmagaṇḍūṣakavalān yathādoṣaṃ ca kalpayet |

pratiśyāyāsyavairasyaśiraḥ kaṇṭhāmayāpahān ||

AS.Ci.2.61 arucau mātuluṅgasya kesaraṃ sājyasaindhavam |

dhātrīdrākṣāsitānāṃ vā kalkamāsyena dhārayet ||

AS.Ci.2.62 yathopaśayasaṃsparśān śītoṣṇadravyakalpitān |

abhyaṅgālepasekādīn jvare jīrṇe tvagāśrite |

kuryādañjanadhūpāṃśca tathaivāgantuje 'pi tān ||

AS.Ci.2.63 dāhe sahasradhautena sarpiṣābhyaṅgamācaret ||

AS.Ci.2.64 sūtroktaiśca gaṇaistaistairmadhurāmlakaṣāyakaiḥ |

dūrvādibhirvā pittaghnaiḥ śodhanādigaṇoditaiḥ ||

AS.Ci.2.65 śītavīryairhimasparśaiḥ kvāthakalkīkṛtaiḥ pacet |

tailaṃ sakṣīramabhyaṅgātsadyo dāhajvarāpaham ||

AS.Ci.2.66 candanaṃ madhukaṃ kālā drākṣā madhurasā niśā |

tatsiddhaṃ pūrvavattailaṃ dāhajvaraharaṃ param ||

AS.Ci.2.67 śiro gātraṃ ca taireva nātipiṣṭaiḥ pralepayet |

tatkvāthena parīṣekamavagāhaṃ ca yojayet |

tathāranālasalilakṣīraśuktaghṛtādibhiḥ ||

AS.Ci.2.68 kapitthamātuluṅgāmlavidārīlodhradāḍimaiḥ |

badarīpallavotthena phenenāriṣṭakasya vā ||

AS.Ci.2.69 karpūrapadmakośīrakālīyāmbukucandanaiḥ |

tuṅgapriyaṅguśaivālakamalotpalakardamaiḥ ||

AS.Ci.2.70 vetrāgralodhrapuṇḍrāhvairāranālena kalkitaiḥ |

lepā vyastaiḥ samastairvā dāhaghnā varṇakāriṇaḥ ||

AS.Ci.2.71 dhātrītvakpatranaladaśaṅkhavyāghranakhotpalaiḥ |

candanāñjanamustaiśca savṛkṣāmlāmlavetasaiḥ ||

AS.Ci.2.72 sajīvakaiḥ samadhukaiḥ sapalāśaiḥ sadāḍimaiḥ |

bījapūrarasakṣaudraśuktayuktaiḥ pralepitaiḥ ||

AS.Ci.2.73 śirasyaṅge ca tṛṭchardidāhamohaśirorujaḥ |

naśyanti gaṇḍāḥ piṭakāḥ pralāpaśca jvarārtijaḥ ||

AS.Ci.2.74 gaurāmalakakalkaśca sāmlaḥ sājyaśca tadguṇaḥ |

madhūkamadhukodīcyanīlotpalamadhūlikāḥ ||

AS.Ci.2.75 jayanti madhusarpirbhyāṃ līḍhā dāhajvarabhramān |

kāsāsṛkpittavīsarpaśvāsahidhmāvamīrapi ||

AS.Ci.2.76 vāmyaṃ ca vāmayedāśu śītena madhuvāriṇā |

yo varṇitaḥ pittaharo doṣopakramaṇe kramaḥ |

taṃ ca śīlayataḥ śīghraṃ sadāho naśyati jvaraḥ ||

AS.Ci.2.77 vallakīmadhuraṃ gītaṃ candrikā harmyamastakam |

haranti dāhaṃ hārāśca haricandanaśītalāḥ ||

AS.Ci.2.78 dāhaṃ mandāniloddhūtāḥ kulyāḥ salilamālinaḥ |

calatpravālāṅgulibhistarjayanti mahādrumāḥ ||

AS.Ci.2.79 vācaḥ śiśūnāmavyaktā yoṣito madanāturāḥ |

dāhaṃ nirbhatsayantyāśu sajjanānāṃ ca sūnṛtāḥ ||

AS.Ci.2.80 rucibhedānurodhena nānāśaktisamanvitaḥ |

dāhaśītajvaraharaḥ kāntākāntāṅgasaṅgamaḥ |

dāhaśītavyupaśame tāstato 'panayet punaḥ ||

AS.Ci.2.81 vīryoṣṇairuṣṇasaṃsparśaistagarāgarukuṅkumaiḥ |

kuṣṭhasthauṇeyaśaileyasaralāmaradārubhiḥ ||

AS.Ci.2.82 nakharāsnāpuravacācaṇḍalaudvayacorakaiḥ |

pṛthvīkāśigrusurasahiṃsrādhyāmakasarṣapaiḥ ||

AS.Ci.2.83 daśamūlamṛtairaṇḍadvayapattūrarohiṣaiḥ |

tamālapatrapūtīkasallakīdhānyadīpyakaiḥ ||

AS.Ci.2.84 misimāṣakulatthāgniprakīryānākulīdvayaiḥ |

anyaiśca tadvidhairdravyaiḥ śīte tailaṃ jvare pacet ||

AS.Ci.2.85 kvathitaiḥ kalphitairyuktaiḥ surāsauvīrakādibhiḥ |

tenābhyajyāt sukhoṣṇena taiḥ supiṣṭaiśca lepayet ||

AS.Ci.2.86 kavoṣṇaistaiḥ parīṣekamavagāhaṃ ca yojayet |

kevalairapi tadvacca śuktagomūtramastubhiḥ ||

AS.Ci.2.87 kuṅkumāgarukastūrīnakhailāsuradārubhiḥ |

śaileyacaṇḍātvaṅmustarāsnākapivacāmayaiḥ ||

AS.Ci.2.88 pṛthak pradehāḥ sarvairvā śītaghnā dṛḍhakalkitāḥ |

yavacūrṇaṃ ghṛtābhyaktaṃ pacet kṣīre caturguṇe ||

AS.Ci.2.89 darvīpralepanaṃ lepaṃ jvarārtasya prayojayet |

āragvadhādivargaṃ ca pānābhyañjanalepane ||

AS.Ci.2.90 dhūpānagarujānye ca vakṣyante viṣamajvare |

agnyanagnikṛtān svedān svedi bheṣajabhojanam ||

AS.Ci.2.91 saṃsargabalayoge ca vātaśleṣmanibarhaṇam |

garbhabhūveśmaśayanaṃ kuthakambalarallakān ||

AS.Ci.2.92 nirdhūmadīptairaṅgārairhasantīśca hasantikāḥ |

madyaṃ satryūṣaṇaṃ takraṃ kulatthavrīhikodravān ||

AS.Ci.2.93 saṃśīlayedvepathumān yaccānyadapi pittalam |

ajājyāḥ saguḍaṃ kalkaṃ saguḍaṃ vāmṛtārasam ||

AS.Ci.2.94 rasaṃ vārtākaphalajaṃ pibedvā madhusaṃyutam |

madhukāgarukauntīnāṃ kalko vyāghranakhasya ca ||

AS.Ci.2.95 madyena pītaḥ sakṣaudrastīvraśītajvarāpahaḥ |

dayitāḥ stanaśālinyaḥ pīnā vibhramabhūṣaṇāḥ ||

AS.Ci.2.96 yauvanāsavamattāśca tamāliṅgeyuraṅganāḥ |

vītaśītaṃ ca vijñāya tāstato 'panayet punaḥ ||

AS.Ci.2.97 ānāhe kālavit kuryāt kriyāmalasakoditām |

pippalīpippalīmūlayavānīcitrasādhitām ||

AS.Ci.2.98 yavāgūṃ pāyayeccainamanilasyānulomanīm |

sopadravo 'pi cedevaṃ jvaraḥ śīto na śāmyati ||

AS.Ci.2.99 atyudīrṇe 'nilakaphe svasthāne pittadhāmni vā |

takrānupānaṃ trapusaṃ bhakṣayitvānalaṃ bhajet ||

AS.Ci.2.100 ā ssvedasambhavāttiṣṭhet prāvṛtastadvadātape |

tato vimṛditasnāto yuktāśī syādgate jvaro ||

AS.Ci.2.101 śamaṃ tau pittavṛdhyaiva prapadyete svadhāma ca |

nivartate tataḥ śīghraṃ vātaśleṣmodbhavo jvaraḥ ||

AS.Ci.2.102 svarjjikākuṣṭhamañjiṣṭhālākṣāmūrvāniśauṣadhaiḥ |

satakraṃ sādhitaṃ tailamabhyaṅgāddāhaśītajit ||

AS.Ci.2.103 vamanaiśca virekaiśca bastibhiśca yathākramam |

jvarānupacareddhīmān kaphapittānilodbhavān ||

AS.Ci.2.104 saṃsṛṣṭaiḥ sannipatitairekānekolbaṇaiḥ samaiḥ |

jvarān doṣakramāpekṣī yathoktairauṣadhairjayet ||

AS.Ci.2.105 vardhanenaikadosasya kṣapaṇenocchritasya vā |

kaphasthānānupūrvyā vā sannipātajvaraṃ jayet ||

AS.Ci.2.106 nidrānivāraṇopāyaḥ sanyāsābhihito hitaḥ |

sannipāte viśeṣeṇa dāruṇo 'yamupadravaḥ ||

AS.Ci.2.107 sannipātajvarasyānte karṇamūle sudāruṇaḥ |

śophaḥ sañjāyate tena kaścideva vimucyate ||

AS.Ci.2.108 raktāvasecanaiḥ śīghraṃ sarpiṣpānaiśca taṃ jayet |

pradehaiḥ kaphapittaghnairnāvanaiḥ kavalagrahaiḥ ||

AS.Ci.2.109 śītoṣṇasnigdharūkṣādyairjvaro yasya na śāmyati |

śākhānusārī tasyāśu muñcedbāhvāḥkramātsirām ||

AS.Ci.2.110 ayameva vidhiḥ kāryo viṣame 'pi yathāyatham |

jvare vibhajya vātādīnyaścānantaramucyate ||

AS.Ci.2.111 paṭolakaṭukāmustāprāṇadāmadhukaiḥ kṛtāḥ |

tricatuṣpañcaśaḥ kvāthā viṣamajvaranāśanāḥ ||

AS.Ci.2.112 yojayettriphalāṃ pathyā guḍūcīṃ pippalīṃ pṛthak |

taistairvidhānaiḥ saguḍaṃ bhallātakamathāpi vā ||

AS.Ci.2.113 laṅghanaṃ bṛṃhaṇaṃ vāpi jvarāgamanavāsare |

prātaḥ satailaṃ laśunaṃ prāgbhaktaṃ vā tathā ghṛtam ||

AS.Ci.2.114 jīrṇaṃ tadvaddadhi payastakraṃ sarpiśca ṣaṭpalam |

kalyāṇakaṃ pañcagavyaṃ tiktākhyaṃ vṛṣasādhitam ||

AS.Ci.2.115 pañcagavyasya mahato vidhinā pañcamāhiṣam |

pañcājaṃ caturauṣṭraṃ ca siddhaṃ siddhaṃ ghṛtaṃ tathā ||

AS.Ci.2.116 kaṭurohiṇimañjiṣṭhāvṛṣagranthikacitrakaiḥ |

pāṭhāsvaguptādviniśaiḥ pañcagavyasya pañcasu ||

AS.Ci.2.117 prastheṣu saṃyutaiḥ sevyaṃ viṣamajvarajit param |

vāksvarasmṛtimedhāgnibalārogyavṛṣatvakṛt ||

AS.Ci.2.118 kolāgnimanthatriphalākvāthe dadhnā ghṛtaṃ pacet |

tilvakāvāpametacca viṣamajvaranāśanam ||

AS.Ci.2.119 śṛtakṣīraghṛtakṣaudrasitākṛṣṇāḥ svajāhatāḥ |

viṣamajvarahṛdrogakṣatakāsakṣayāpahāḥ ||

AS.Ci.2.120 surāṃ tīkṣṇaṃ ca yanmadyṃa śikhitittiridakṣajam |

māṃsaṃ medhyoṣṇavīryaṃ ca sahānnena prakāmataḥ ||

AS.Ci.2.121 sevitvā tadahaḥ svapyādathavā punarullikhet |

sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ ||

AS.Ci.2.122 nīlinīmajagandhāṃ ca trivṛtāṃ kaṭurohiṇīm |

pibejjvarasyāgamane snehasvedopapāditaḥ ||

AS.Ci.2.123 āsthāpanaṃ vā tadahardadyātsvinnasya yāpanam |

payasā vṛpadaṃśasya śakṛdvā tadahaḥ pibet ||

AS.Ci.2.124 mastunā vā vṛṣaśakṛt surayā vātha saindhavam |

manohvā saindhavaṃ kṛṣṇā tailena nayanāñjanam ||

AS.Ci.2.125 yojyā hiṅgusamā vyāghrīvasā nasye sasaindhavā |

purāṇasarpiḥ saṃhasya vasā tadvat sasaindhavā ||

AS.Ci.2.126 palaṅkaṣā nimbapatraṃ vacā kuṣṭhaṃ harītakī |

sarṣapāḥ sayavāḥ sarpirdhūpo viḍvā biḍālajā ||

AS.Ci.2.127 puradhyāmavacāsarjanimbārkāgarudārubhiḥ |

dhūpo jvareṣu sarveṣu kāryo 'yamaparājitaḥ ||

AS.Ci.2.128 sahadevāvacābhadrānākulībhiḥprayojayet |

dhūpanodvartanālepān sarvajvaranibarhaṇān ||

AS.Ci.2.129 dhūmanasyāñjanottāsā ye coktāścittavaikṛte |

davāśrayaṃ ca bhaiṣajyaṃ jvarān sarvānapohati |

viśeṣādviṣamān prāyaste hyāgantvanubandhajāḥ ||

AS.Ci.2.130 yathāsvaṃ ca sirāṃ vidhyedaśāntau viṣamajvare ||

AS.Ci.2.131 rasasaṃsthe tu sarvasmin kuryādvamanalaṅghane |

sekasaṃśamanāleparaktamokṣānasṛksthite ||

AS.Ci.2.132 tīkṣṇān virekān māṃsasthe medoghnaṃ medasi sthite |

asthisthe vātaśamanamabhyaṅgasvedamardanam |

jvare vātārtiśamanaṃ viśeṣādbastikarma ca ||

AS.Ci.2.133 kevalānilavīsarpavisphoṭābhihatajvare |

sarpiṣpānahimālepasekamāṃsarasāśanam ||

AS.Ci.2.134 kuryādyathāsvamuktaṃ ca raktamokṣādisādhanam |

grahotthe bhūtavidyoktaṃ maṇimantrādisādhanam |

auṣadhīgandhaje pittaśamanaṃ viṣajidriṣe ||

AS.Ci.2.135 iṣṭairarthairmanojñaiśca yathādosaśamena ca |

hitāhitavivekaiśca jvaraṃ krodhādijaṃ jayet ||

AS.Ci.2.136 krodhajo yāti kāmena śāntiṃ krodhena kāmajaḥ |

bhayaśokodbhavau tābhyāṃ bhīśokābhyāṃ tathetarau |

śāpātharvaṇamantrotthe vidhirdaivavyapāśrayaḥ ||

AS.Ci.2.137 te jvarāḥ kevalāḥpūrva vyāpyante 'nantaraṃ malaiḥ |

tasmāddoṣānusāreṇa teṣvāhārādi kalpayet |

na hi jvaro 'nubadhnāti mārutādyairvinākṛtaḥ ||

AS.Ci.2.138 kathāstrivargasaṃyuktā ruṅnidrādivinodinīḥ |

śastā vicitrāḥ śṛṇuyānna pretavyādhitāśrayāḥ ||

AS.Ci.2.139 jvarakālasmṛtiṃ cāsya hāribhirviṣayairharet |

tyajedābalalābhācca vyāyāmasnānamaithunam ||

AS.Ci.2.140 gurvasātmyaṃ vidāhyannaṃ yaccānyajjvarakāraṇam |

na vijvaro 'pi sahasā sarvānnīno bhavet tathā ||

AS.Ci.2.141 sadyaḥ prāṇaharo yasmāttasmāttasya viśeṣataḥ |

tasyāṃ tasyāmavasthāyāṃ kuryāttattadhiṣagjitam ||

AS.Ci.2.142 manobhirāmā viṣayā vacanaṃ hlādi dakṣiṇam |

karuṇārdraṃ manaḥ śuddhaṃ sarvajvaraniṣūdanam ||

AS.Ci.2.143 mātaraṃ pitaraṃ devān vaidyān viprān haraṃ harim |

pūjayecchīlayeddānadamasatyadayārjavān |

dhārayecca sadā mantramaṇiratnamahauṣadhīḥ ||

AS.Ci.2.144 āryāvalokitaṃ parṇaśabarīmaparājitām |

praṇamedāryatārāṃ ca sarvajvaranivṛttaye ||

AS.Ci.2.145 japaṃstathā gatoṣṇīṣaṃ sarvavyādhicikitsitam |

āgantudoṣasahajaiḥ sarvarogairvimucyate ||

iti dvitīyo 'dhyāyaḥ ||