atha tṛtīyo 'dhyāyaḥ |

AS.Ci.3.1 athāto raktapittacikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.3.2 ūrdhvagaṃ balino 'vegamekadoṣānugaṃ navam |

raktapittaṃ sukhe kāle sādhayennirupadravam ||

AS.Ci.3.3 adhogaṃ yāpayedraktaṃ yacca doṣadvayānugam |

śāntaṃ śāntaṃ punaḥ kupyanmārgānmārgāntarañca yat ||

AS.Ci.3.4 atipravṛttaṃ mandāgnostridoṣaṃ dvipathaṃ tyajet |

jñātvā nidānamayanaṃ malāvanubalau balam ||

AS.Ci.3.5 deśakālādyavasthāṃ ca raktapitte prayojayet |

laṅghanaṃ bṛṃhaṇaṃ cādau śodhanaṃ śamanaṃ tathā ||

AS.Ci.3.6 santarpaṇotthaṃ balino bahudoṣasya sādhayet |

ūrdhvabhāgaṃ virekeṇa vamanena tvadhogatam |

śamanairbṛṃhaṇaiścānyallaṅghyabṛṃhyānavekṣya ca ||

AS.Ci.3.7 ūrdhvaṃ pravṛtte śamanau rasau tiktakaṣāyakau |

upavāsaśca niḥśuṇṭhīṣaḍaṅgodakapāyinaḥ ||

AS.Ci.3.8 adhoge raktapitte tu bṛṃhaṇo madhuro rasaḥ |

ūrdhvage tarpaṇaṃ yojyaṃ peyā pūrvamadhogate ||

AS.Ci.3.9 aśnato balino 'śuddhaṃ na dhāryaṃ taddhi rogakṛt |

dhārayedanyathā śīghramagnivacchīghrakāri tat ||

AS.Ci.3.10 trivṛtātriphalādhātrītrāyantyāragvadhābhayāḥ |

gavākṣīkṣurasakṣīradrākṣākṣaudrasitotkaṭāḥ |

yathāsvaṃ kalpavihitā virekārthaṃ prayojayet ||

AS.Ci.3.11 trivṛcchyāmākaṣāyeṇa kalkena ca saśarkaram |

sādhayedvidhivallehaṃ lihyāt pāṇitalaṃ tataḥ ||

AS.Ci.3.12 triphalā trivṛtā śyāmā pippalī śarkarā madhu |

modakaḥ sannipātordhvaraktapittajvarāpahaḥ ||

AS.Ci.3.13 trivṛtsamasitā tadvat pippalīpādasaṃyutā |

vamanaṃ phalasaṃyuktaṃ tarpaṇaṃ sasitāmadhu ||

AS.Ci.3.14 sasitaṃ vā jalaṃ kṣaudrayuktaṃ vā madhukodakam |

phalendrayavagāṅgeyīmadhukaṃ vā samākṣikam ||

AS.Ci.3.15 kṣīraṃ vā rasamikṣorvā śuddhasyānantaro vidhiḥ |

yathāsvaṃ manthapeyādiḥ prayojyo rakṣatā balam ||

AS.Ci.3.16 mantho jvarokto drākṣādiḥ pittaghnairvā phalaḥ kṛtaḥ |

madhukharjūramṛdvīkāparūṣakasitāmbhasā ||

AS.Ci.3.17 mantho vā pañcasāreṇa saghṛtairlājasaktubhiḥ |

dāḍimāmalakāmlo vā mandāgnyamlābhilāṣiṇaḥ ||

AS.Ci.3.18 kamalotpalakiñjalkapṛśniparṇīpriyaṅgukāḥ |

uśīraṃ śābaraṃ lodhraṃ śṛṅgaveraṃ kucandanam ||

AS.Ci.3.19 hrīberaṃ dhātakīpuspaṃ bilvamadhyaṃ durālabhā |

ardhārdhairvihitāḥ peyā vakṣyante pādayaugikāḥ ||

AS.Ci.3.20 bhūnimbasevyajaladāścandanāmbupriyaṅgavaḥ |

śāliparṇyā yutā mudgāḥ pṛśniparṇyā masūrakāḥ ||

AS.Ci.3.21 tuvaryo vātibalayā balayā vā hareṇavaḥ |

tatkaṣāye hitāḥ peyā māṃsapeyāstathā rasāḥ ||

AS.Ci.3.22 anamlāḥ kiñcidamlā vā saghṛtakṣaudraśarkarāḥ |

śūkaśimbībhavaṃ dhānyaṃ śākaṃ māṃsaṃ ca śasyate ||

AS.Ci.3.23 annasvarūpavijñāne yaduktaṃ laghu śītalam |

pūrvoktamambu pānīyaṃ pañcamūlena vā śṛtam ||

AS.Ci.3.24 laghunā śṛtaśītaṃ vā madhvambho vā phalāmbu vā |

padmakādyañjanādiṃ ca sārivādiṃ ca kalpayet ||

AS.Ci.3.25 annapāne gaṇaṃ tadvaddaśakaṃ dāhanāśanam |

kaphānuge yūṣaśākaṃ mārutānugate rasaḥ ||

AS.Ci.3.26 abhīroraṅkurairlāvāḥ sahamudgāḥ paṭolajaiḥ |

makuṣṭhādhanvayāsotthairasrapitte paraṃ matāḥ ||

AS.Ci.3.27 śaśaḥ savāstukaḥ śasto vibandhe tittiriḥ punaḥ |

udumbarasya niryūhe sādhito mārute 'dhike ||

AS.Ci.3.28 plakṣasya barhiṇastadvannyagrodhasya ca kukkuṭaḥ |

bisotpalamṛṇālānāṃ vartakakrakarau hitau ||

AS.Ci.3.29 vartikāmbhojanālānāmaśvatthasya kapiñjalaḥ |

yatkiñcidraktapittasya nidānaṃ tacca varjayet ||

AS.Ci.3.30 vāsārasena phalinīmṛllodhrāñjanamākṣikam |

pittāsṛk śamayet pītaṃ niryāso vāṭarūṣakāt ||

AS.Ci.3.31 śarkarāmadhusaṃyuktaḥ kevalo vā śṛto 'pi vā |

vṛṣaḥ sadyo jayatyasraṃ sa hyasya paramauṣadham ||

AS.Ci.3.32 vāsārasena bhūnimbakaṭukāśarkarāḥ pibet |

tenaiva vā kṣaudrayutaṃ padmakesarapadmakam ||

AS.Ci.3.33 salodhranāgakusumaśāḍvalotpalavāstukam |

lihyādvā madhusarpirbhyāṃ gavāśvaśakṛto rasam ||

AS.Ci.3.34 pathyārajanyahiṃsrā vā palāṇḍuṃ tadvadeva vā |

phalinīlodhrakhadiraśālmakovidārajam ||

AS.Ci.3.35 śirīṣaśelukakubhīsinduvārātimuktajam |

palāśayūthikāśigrumadhūkāsanajanma ca ||

AS.Ci.3.36 madhunā cūrṇitaṃ puṣpamekatra pṛthageva vā |

puṣpairebhirvipakvaṃ ca sakṣaudraṃ māhiṣaṃ ghṛtam ||

AS.Ci.3.37 lihyāt kṣaudreṇa pathyāṃ vā kiñjalkaṃ kamalasya vā |

lājāḥ śṛṅgāṭakaṃ mustaṃ kharjūraṃ kṛṣṇamṛttikām ||

AS.Ci.3.38 kṣīrivṛkṣāṅkurān drākṣāṃ tavakṣīrīṃ sitopalām |

gairikaṃ madhukaṃ lodhraṃ śaṅkhaṃ śambūkamañjanam ||

AS.Ci.3.39 taṇḍūlīyakamūlaṃ vā bījaṃ vā vāstukodbhavam |

paṭolamālatīnimbacandanadvayapadmakam ||

AS.Ci.3.40 lodhro vṛṣastaṇḍulīyaḥ kṛṣṇā mṛnmadayantikā |

śatāvarī gopakanyākākolyau madhuyaṣṭikā ||

AS.Ci.3.41 raktapittaharāḥ kvāthāstrayaḥ samadhuśarkarāḥ |

sakṣaudraṃ grathite rakte lihyāt pārāvatācchakṛt ||

AS.Ci.3.42 atinisrutarakto vā kṣaudreṇa rudhiraṃ pibet |

jāṅgalaṃ bhakṣayedvājaṃ māsaṃ pittayutaṃ yakṛt ||

AS.Ci.3.43 lodhrakālīyakośīraphalinīśaṅkhagairikam |

paṭolapatraṃ dusparśā samaṅgā sārivālatā ||

AS.Ci.3.44 tvagjambuvetasāśvatthahayāhvodumbarārjunāt |

kirātatiktakramukamustakaṭphalapadmakam ||

AS.Ci.3.45 prapauṇḍarīkaddrīberakamalotpalaparpaṭam |

candanena pṛthagyuktaṃ samastaṃ vā saśarkaram ||

AS.Ci.3.46 phāṇṭīkṛtaṃ śṛtaṃ śītaṃ cūrṇaṃ vā taṇḍulāmbhasā |

pītamāśu jayatyasraṃ tṛḍdāhatamakānapi ||

AS.Ci.3.47 candanośīrajaladalājamudgakaṇāyavaiḥ |

balājale paryuṣitaiḥ kaṣāyo raktapittahā ||

AS.Ci.3.48 prasādaścandanāmbhojasevyamṛdbhṛṣṭaloṣṭajaḥ |

suśītaḥ sasitākṣaudraḥ śoṇitātipravṛttijit ||

AS.Ci.3.49 tadvadacchaḥ sitālodhramadhukośīracandanāt |

mṛcchyāmāsārivāmustādhātakīyaṣṭikānvitāt ||

AS.Ci.3.50 vaiḍūryamuktāmṛcchaṅkhagairikāmalakodakam |

madhūdakaṃ rasaṃ cekṣoḥ piben jayati śoṇitam ||

AS.Ci.3.51 āpothya vā nave kumbhe plāvayedikṣugaṇḍikāḥ |

sthitaṃ tat guptamākāśe rātriṃ prātaḥ srutaṃ jalam ||

AS.Ci.3.52 madhumadvikacāmbhojakṛtottaṃsaṃ ca tadguṇam |

trapusīmūlakalkaṃ vā sakṣaudraṃ taṇḍulāmbunā ||

AS.Ci.3.53 pibet karañjabījaṃ vā tenakṣaudrasitāyutam |

lodhracandanayaṣṭyāhvaṃ tena yaṣṭyāhvameva vā ||

AS.Ci.3.54 nīlotpalaṃ sitā yaṣṭī madhukaṃ padmakesaram |

chinnodbhavā ca śīto 'yaṃ kaṣāyo raktapittajit ||

AS.Ci.3.55 ye ca pittajvare proktāḥ kaṣāyāstāṃśca yojayet |

kaṣāyairvividhairebhirdopte 'gnau vijite kaphe ||

AS.Ci.3.56 raktapittaṃ na cecchāmyettatra vātolbaṇe payaḥ |

yuñjyājchāgaṃ śṛtaṃ tadvat gavyaṃ pañcaguṇe 'mbhasi ||

AS.Ci.3.57 pañcamūlena laghunā śṛtaṃ vā sasitāmadhu |

jīvakarṣabhakadrākṣābalāgokṣuranāgaraiḥ ||

AS.Ci.3.58 pṛthak pṛthak śṛtaṃ śītaṃ saghṛtaṃ sitayāthavā |

kṣīreṇa vamanīpuṣpaṃ madhukaṃ madhuśarkarām ||

AS.Ci.3.59 gokaṇṭakābhīruśṛtaṃ parṇinībhistathā payaḥ |

hantyāśu raktaṃ sarujaṃ viśeṣānmūtramārgagam ||

AS.Ci.3.60 viṇmārgage viśeṣeṇa hitaṃ mocarasena tu |

vaṭaprarohaiḥ śuṅgairvā śuṇṭhyudīcyotpalairapi ||

AS.Ci.3.61 raktātisāradurnāmacikitsāṃ cātra kalpayet |

pītvā kaṣāyān payasā bhuñjīta payasaiva tu |

kaṣāyayogairebhirvā vipakvaṃ pāyayet ghṛtam ||

AS.Ci.3.62 samūlamastakaṃ kṣuṇṇaṃ vṛṣamaṣṭaguṇe 'mbhasi |

paktvāṣṭāṃśāvaśeṣeṇa ghṛtaṃ tena vipācayet ||

AS.Ci.3.63 tatpuṣpagarbhaṃ tacchītaṃ sakṣaudraṃ pittaśoṇitam |

pittagulmajvaraśvāsakāsahṛdrogakāmalāḥ ||

AS.Ci.3.64 timirabhramavīsarpasvarasādāṃśca nāśayet |

palāśavṛntasvarase tadgarbhaṃ ca ghṛtaṃ pacet ||

AS.Ci.3.65 sakṣaudraṃ tacca raktaghnaṃ tadvadvatsakasādhitam |

lodhrotpalasamaṅgābhistathaiva trāyamāṇayā ||

AS.Ci.3.66 lājagodhūmamadhukasitācūrṇaṃ payodravam |

ghṛtenotkarikāṃ kṛtvā khādet pittāsravāriṇīm ||

AS.Ci.3.67 rakte sapicche sakaphe grāthite kaṇṭhamārgage |

lihyānmākṣikasarpirbhyāṃ kṣāramutpalanālajam ||

AS.Ci.3.68 mṛṇālāmbhojakiñjamlkaśyāmāsanamadhūkajam |

tadvat pṛthak pṛthak kṣāraṃ ghṛtaṃ kṣīreṇa sādhayet ||

AS.Ci.3.69 piṣṭairabhīrukākolīmedāvṛkṣāmladāḍimaiḥ |

phalapūrakamūlena vidāryā madhukena ca ||

AS.Ci.3.70 tadvibandhajvarānāhaśūlakāsāsrapittajit |

pañcabhiḥ pañcamūlaiśca siddhamādyaistadarthakṛt ||

AS.Ci.3.71 gudāgame viśeṣeṇa śoṇite bastiriṣyate |

madhukāñjanamāñjiṣṭhāmṛṇālotpalagairikaiḥ ||

AS.Ci.3.72 suvarṇalodhrakālīyasamaṅgāmbujacandanaiḥ |

saugandhikasitāśaṅkhaiḥ piṣṭairmadhughṛtānvitaiḥ ||

AS.Ci.3.73 kṣīreṇāsthāpayedenaṃ snātaṃ ca śiśirāmbhasā |

kṣīreṇaivāśayecchālīstato madhukasarpiṣā ||

AS.Ci.3.74 kāle 'nuvāsayedevamatisāre 'pi dustare |

jīrṇe 'sṛkprabale kuryādvireke cātiyogini ||

AS.Ci.3.75 vidāryādigaṇeneṣṭaṃ śṛtaṃ vāsthāpane payaḥ |

sakṣaudraśarkarāsarpiḥ sarpiścaivānuvāsane ||

AS.Ci.3.76 mūtrāśayasthaṃ śamayedraktamuttarabastibhiḥ |

īdṛśaireva tadvacca pradare 'pi vidhiḥ smṛtaḥ ||

AS.Ci.3.77 chedabhedādibhiścātipravṛtte śuddhaśoṇite |

viśeṣāt pradarasyoktaṃ yonirogeṣu caiṣadham ||

AS.Ci.3.78 ghrāṇage rudhire śuddhe nāvanaṃ cānuṣecayet |

kaṣāyayogān pūrvektān kṣīrekṣvādirasāplutān ||

AS.Ci.3.79 kṣīrādīn sasitaṃ toyaṃ kevalaṃ vā hitaṃ jalam |

raso dāḍimapuṣpāṇāmāmrāsthnaḥ śāḍvalasya ca ||

AS.Ci.3.80 kalpayecchītavargaṃ ca pradehābhyañjanādiṣu |

yacca pittajvare proktaṃ bahirantaśca bheṣajam |

raktapitte hitaṃ tacca kṣatakṣīṇe hitaṃ ca yat ||

iti tṛtīyo 'dhyāyaḥ ||