atha trayodaśo 'dhyāyaḥ |

AS.Ci.13.1 athāto mūtrāghātacikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.13.2 vātānmūtrakṛcchre vātaharatailābhyaktagātrasyādhonābheḥ sarvamaṅgaṃ piṇḍena sekāvagāhaiśca vātaghnaiḥ kumbhīsvedena ca svedayet ||

AS.Ci.13.3 daśamūlabalairaṇḍamūlapunarnavāśatāvarīvṛścīvapattūrapāṣāṇabhedakakolakulatthayavakvāthena tatkalkena ca tailaṃ sarpiḥ sūrakarkṣavasālavaṇapañcakopetaṃ siddhaṃ pānāya dadyāt |

etānyeva cauṣadhānyannapāne piṇḍopanāhasvedayośca tailaphalasnehāmlayuktāni kalpayet |

prasannāṃ ca sauvarcalāḍhyāṃ pibet ||

AS.Ci.13.4 pittaje śītasekāvagāhapradehān prayuñjīta |

tṛṇapañcamūlaśvadaṃṣṭrābhīruvidārīkaśerukakvāthaṃ śītaṃ samadhu śarkaraṃ pibet |

tadvacca kāṇḍekṣurakamūlam |

kamalotpalavidārīśṛṅgāṭakāni |

drākṣārasena vā trapusakusumbhorvārubījavṛṣakakuṅkumakalkaṃ sarvamūtrāghātaghnam |

madhukadārvyurvārubījāni vā taṇḍuladhāvanena |

samākṣikāṃ vā dārvīmāmalakarasena |

mṛdvīkākalkaṃ vā paryuṣitāmbhasā ||

AS.Ci.13.5 kaphaje yathāsvaṃ svedo vamanaṃ kaṭutīkṣṇoṣṇakṣāramannapānaṃ yavānnaṃ takraṃ ca |

pibecca madyena sūkṣmailāmāmalakarasena vā madhuyutāṃ vā kadalīrasena kaiḍaryakarasena vā śitivārakabījaṃ vā takreṇa |

pravālacūrṇaṃ vā taṇḍulāmbunā |

dhavakuṭajakarañjāmṛtākebukailāragvadhasaptacchadakvāthaṃ vā śītaṃ sakṣaudram |

tatsiddhāṃ vā yavāgūm |

kaṇṭakārikāsvarasaṃ vā samākṣikam |

vyoṣailāgokṣurakasārasāsthīni vā madhumūtrayuktāni |

pāṭalīkṣāraṃ vā bahukṛtvaḥ parisrutaṃ tailayuktam |

tilapāṭalīpāribhadrayāvaśūkakṣārodakānuviddhāṃ vā tvageloṣakacūrṇayuktāṃ prasannām |

tilādīnāṃ vā pṛthak kṣāraṃ guḍopadaṃśamaśnīyāt |

tīkṣṇoṣṇadravyasiddhaṃ ca tailaṃ pānābhyaṅgārthe ||

AS.Ci.13.6 sannipātātmake vātādīnāṃ sthānānupūrvyā yathāsannaṃ pratikurvīta |

yatholbaṇaṃ vā sarveṣu samasthiteṣu vā samasitaṃ yavakṣāraṃ bhakṣayet |

api ca ||

AS.Ci.13.7 elāśmabhedakaśilājatupippalīnāṃ cūrṇāni taṇḍulajalālulitāni pitvā |

tadvadguḍena sahitānyupayujya māsamāsannamṛtyurapi jīvati mūtrakṛcchrī ||

AS.Ci.13.8 elopakulyāmadhukāśmabhedakauntīśvadaṃṣṭrāvṛṣakorupūgaiḥ |

kvāthaṃ pibeccharkarayāvagāḍhaṃ kṛcchre sadāhe saruje bibandhe ||

AS.Ci.13.9 harītakīgokṣurarājavṛkṣapāṣāṇabhiddhanvayavāsakānām |

kvāthaṃ pibedaśmajatupradhānaṃ sarśakare sāśmarimūtrakṛcchre ||

AS.Ci.13.10 aśmaryāmacirotthitāyāṃ vātabastyādiṣu ca yathādoṣamidamevācaret ||

AS.Ci.13.11 pāṣāṇabhedakavasukavasirāśmantakaśatāvarīśvadaṃṣṭrābṛhatīdvayakapotavaṅkābalātibalākacchurośīragundhuvṛkṣādanībhallūkavaraṇayavakolakulatthaśākaphalakatakaphalakvāthe sarpirūṣakādipratīvāpaṃ vipācya pītamāśu vātāśmarīṃ bhinatti |

ebhireva ca dravyaiḥ kaṣāyakṣārānnapānāni kalpayet ||

AS.Ci.13.12 siṃhīvyāghnīgokṣurakekṣurakorubūkamūlakalko 'madhureṇa dadhnā pītaḥ sapgāhādaśmarīṃ bhinatti |

śigrumūlakalkena dadhilavaṇayamakasiddho yūṣaḥ ||

AS.Ci.13.13 vīratarādigundretkaṭapattūravārāhīpāṭhāpāṭalīśirīṣaśālimūlavidārīdvipunarnavakvāthe trapusakusumbhairvārukarkarubījamadhukaśilājatupratīvāpaṃ sarpirvipācya pītamāśu pittāśmarīṃ bhinatti |

pūrvavacca kaṣāyādīnebhiḥ kalpayet ||

AS.Ci.13.14 varaṇādibhadradārvādiguggulvelādvayakuṣṭhamaricacitrakamustāsurasāhvayaiḥ kalkīkṛtaiḥ sādhitamūṣakādipratīvāpaṃ sarpiḥ śleṣmāśmarīṃ bhinatti |

iti samānaṃ pūrveṇa ||

AS.Ci.13.15 mastunā bahuśaḥ pāṭalībhasma gālayitvā bhasma visarjayet |

tatastanmastu gṛhītvā kulatthaiḥ saha kvāthayet |

taṃ kvāthaṃ gokṣurakamūlailātrapusakuraṇṭakabījapāṣāṇabhedakacūrṇaṃ kṣaudreṇa līḍhvānupibet |

tathā śīghramevāśmarī bhidyate cyavate ca ||

AS.Ci.13.16 aśmarībheṣajānāṃ ghṛtāktānāmantardhūmaṃ dagdhānāṃ kṣāraṃ grāmyapaśuśakṛtkṣāraṃ ca gomūtreṇa bahukṛtvo gālayitvā tamacchamagnau sādhayet |

ghanībhavati ca tasmiṃstryūṣaṇoṣakādicūrṇaṃ dadyāddarvīpralepaṃ cāvatārayet |

eṣa kṣīrāśinaḥ kṣārāvaleho 'śmarīṃ bhinatti pātayati ca śarkarām ||

AS.Ci.13.17 tilakadalīyavāpāmārgapalāśakṣāro 'vimūtreṇa pītaḥ samānaḥ pūrveṇa |

ketakapatrakvāthena hiṅgukrauñcāsthikṣārayuktaḥ pāṭalīkaravīrakṣāraśca |

krauñcoṣṭragardabhāsthiśvadaṃṣṭrākadambamūlatālapatrikājamodanāgaracūrṇaśca surāmaṇḍoṣṇodakānyataraprayuktaḥ ||

AS.Ci.13.18 picukāṅkolaśākakatakendīvaraphalakvāthaśca sukhoṣṇo guḍayuktaḥ |

nṛtyakuṇḍakabījacūrṇaśca samākṣiko 'vikṣīrayuktaḥ ||

AS.Ci.13.19 kapotavaṅkāmūlaṃ ca surayā |

tatsiddhaṃ vā payo 'śmarīvedanārtaḥ pibet |

siddhaṃ vābhayāsthibhiḥ punarnavena vā ||

AS.Ci.13.20 śeṣeṣvevaṃ mūtrāghāteṣvata eva cikitsāṃ vibhajet ||

AS.Ci.13.21 drasvapañcamūlena dviguṇatrikaṇṭakena sādhitaṃ toyaṃ payo vā kevalaṃ ghṛtamiśraṃ vā pibet sarvamūtrāghātaghnam ||

AS.Ci.13.22 gokṣurakakaṇṭakārikākṛtāṃ vā saphāṇitāṃ yavāgūm |

tāmracūḍarasasiddhāṃ vā |

vīratarādikvāthena vā |

tena vā tadbhāvitaṃ śilājatu |

vājirāsabhānyataraśakṛdrasaṃ vā |

durālabhāsvarasaṃ vā |

kakubhakaṣāyaṃ vā |

mūrvābhayāmustadevadārumadhukakalkaṃ vā |

vāruṇīkṣīroṣṇodakānyatamena |

triphalākalkaṃ vā sasaindhavaṃ sukhāmbhasā |

kevalameva vā bibhītaka bījaṃ surayā |

vihagapiśitopadaṃśaṃ vā nigadamadirāmaṇḍaṃ mārdvīkamāsavān vā vividhān pibet |

pītamadyaśca śīghravegena vājinā rathena vā yāyāt |

evamaśmarī śarkarā capracyavate |

sarveṣu ca mūtrāghāteṣu viśeṣato 'śmarīśarkarāsu vīratarādiḥ sarvathā prayojyaḥ |

tilvakaghṛtaṃ ca virekārtham |

bastikarma cābhīkṣṇaṃ viśeṣeṇottarabastiḥ ||

AS.Ci.13.23 tatra śyāmādirardhārdhavihito gomūtrasiddho nirūhaḥ |

bilvādimūlaiśca surāsauvīrakādisiddhaistṛṇapañcamūlaśvadaṃṣṭrāśṛtakṣīravāṃśca trapusairvārukaśatāhvābījakarṣabhakayavānīkalkitaḥ |

pītadārusiddhaṃ tailamanuvāsanam ||

AS.Ci.13.24 śatāvarīgokṣurakabṛhatīdvayapunarnavośīramadhukadvisārivāśreyasīlodhratṛṇapañcamūlakaṣāye kṣīracaturguṇaṃ balāvṛkṣakakharāhvopakuñcikāvatsakatrapusorvārubījaśitivārakamadhukaṣaḍgranthāśatāhvāśmabhedamadanahapuṣākalkagarbhaṃ tailamuttarabastiḥ |

tadviśuddhasrotasā ca punaḥ śukrāśmaryāṃ śukrāśayaśodhanārthaṃ balatthena puṃsā vṛṣyāṇa māṃsānāṃ kukkuṭamāṃsasya ca tṛptenānukūlāḥ prakarṣeṇa priyāḥ pramadā yathākālamāsevyā iti ||

AS.Ci.13.25 kriyābhirābhiḥ siddhābhirnacecchāntistato bhiṣak |

iti rājānamāpṛcchya śastraṃ sādhvavacārayet ||

AS.Ci.13.26 akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet |

niścitasyāpi vaidyasya bahuśaḥ siddhakarmaṇaḥ ||

AS.Ci.13.27 athāturamupasnigdhamapakṛṣṭadoṣamīṣatkarśitamabhyakta svinnaśarīramabhuktavantaṃ kṛtamaṅgalasvastivācanamupakalpitasambhāramāśvāsya tato balavantamaviklavamājānusame phalake prāgupaveśya puruṣaṃ tasyotsaṅge suniṣaṣṇapūrvakāyamuttānaṃ vastracuṃbalopaviṣṭaṃ saṅkucitajānukūrparamitareṇa puṃsā sahabaddhaṃ sūtraiḥ śāṭakena vā tato 'syasvabhyaktaṃ nābhipradeśaṃ vāmapārśve vimṛdya muṣṭināvapīḍayet |

adhonābheryāvadaśmaryadhaḥ pratipannā tatastailābhyakte kṛttanakhe vāmahastapradeśinīmadhyame pāyau praṇidhāyānusevanyāsādya ca prayatnabalābhyāmaśmarīṃ meḍhragudayorantaramānīya nirvalīkamanāyatamaviṣamaṃ ca bastiṃ sanniveśya bhṛśamutpīḍayedaṅgulībhyāṃ yāvat granthirivonnataṃ śalyaṃ bhavati |

tataḥ sevanyāḥ savye pārśve sevanīṃ yavamātraṃ muktvā nidadhyācchastramaśmarīpramāṇena |

dakṣiṇato vā kriyāsaukaryahetorityeke |

yathā na vibhidyate vicūrṇyate vā tathā prayateta |

taccūrṇamalpamapyavasthitaṃ punaḥ parivṛddhimeti |

tasmāt samagrāmagravakreṇādadīta ||

AS.Ci.13.28 strīṇāṃ tu bastiḥ pārśvagato garbhāśayasannikṛṣṭaḥ |

tasmāttāsāmutsaṅgavadadhaḥ śastraṃ pātayet |

ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavati puruṣasya ca mūtraprasekakṣaṇanāt |

aśmarīnimittamekato bhinno bastiḥ sidhyati |

kriyābhyāsācchāstravihitacchedādīnaṣpandaparivṛddhatvācca śalyasyeti |

na tu dvidhā bhinnabastiraśmarīmānamapi ||

AS.Ci.13.29 uddhṛtaśalyaṃ tūṣṇodakadroṇyāmavagāhya svedayet |

tathā bastirasṛjā nāpūryate |

pūrṇe tu kṣīrivṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt |

sa hi tathā bastigatamaśmarīcūrṇaṃ raktaṃ ca nirharati |

mūtraviśuddhyarthaṃ ca guḍasauhityaṃ kārayet ||

AS.Ci.13.30 utthāpya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ yavāgūṃ saghṛtāṃ pāyayedubhayakālaṃ trirātram |

trirātrādūrdhvaṃ guḍapragāḍena payasā mṛdumodanamalpaṃ bhojayedādaśarātrāt |

ata ūrdhvaṃ phalāmlairjāṅgalarasaiḥ |

vraṇaṃ ca kṣīrivṛkṣakaṣāyeṇa prakṣālya lodhramadhukamañjiṣṭhāprapauṇḍarīkakalkena lepayet |

dvādaśarātraṃ cainamapramattaḥ svedayet |

eteṣveva ca haridrādiyukteṣu tailaṃ vipakvaṃ vraṇābhyañjanam |

saptarātrācca svamārgamapratipadyamāne mūtre yathoktamagninā vraṇaṃ dahet |

svamārgapratipanne cottarabastyāsthāpanānuvāsanairmadhuraprāyairupācaret ||

AS.Ci.13.31 yadṛcchayā mūtramārgapratipannāmantarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet |

vidārya vā nāḍiṃ baḍiśenoddharet |

rūḍhavraṇaśca varṣamaṅganāśca naganāgarathadrumāt nārohet |

nāpsu plaveta bhuñjīta vā gurūṇi ||

AS.Ci.13.32 karmaṇi tu mūtravahaśukravahamuṣkasrotomūtraprasekasevanīyonigudabastayo 'ṣṭau parihartavyāḥ |

tatra mūtravahacchedāt mūtrapūrṇabastermaraṇam |

śukravahacchedānmaraṇaṃ klaibyaṃ vā |

muṣkasrotasorupaghātāt dhvajabhaṅgaḥ |

mūtraprasekacchedānmūtrasravaṇam |

sevanīyonicchedanādrujāprādurbhāvaḥ |

gudabastividdhasya sadyomaraṇamuktaṃ prāgiti ||

AS.Ci.13.33 bhavati cātra |

marmāṇyamūnyavijñāya srotojāni śarīriṇām |

śastrapāṇirdhruvaṃ hanti sāhasāt kevalo yathā iti ||

iti tryodaśo 'dhyāyaḥ ||