atha caturdaśo 'dhyāyaḥ |

AS.Ci.14.1 athātaḥ pramehacikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.14.2 prāyeṇa hi pramehiṇo 'bhiṣyaṇṇadehatvādupahatāgnerbhakṣyādipañcavidhamapyannamupayuktaṃ mūtrāya medase ca vipariṇamate |

tasmādasya tejodhātuvṛddhaye kledamedaḥ praśamanāya ca balinaḥ saṃśodhanāni prayuñjīta |

durbalasya tu saṃśamanāni |

sarvasya ca baddhamūtrāṇyamedaskarāṇyabṛṃhaṇānyagnidīpanāni balajananāni cānnapānāni |

balaṃ hi vidhinopacitamaśeṣāmayakṣayāya sampravartate ||

AS.Ci.14.3 atha saṃśodhanārhaṃ pramehiṇamādaveva bibhītakasarṣapeṅgudīkarañjanimbanikumbhānyatamatailena trikaṇṭakādinā vā yathāsvaṃ siddhena snehena priyaṅvādiśṛtena vā haviṣā snehayitvā kalpavihitaiḥ prayogairvāmayedvirecayecca ||

AS.Ci.14.4 tato jātabalaṃ mustāmaradārunāgaraprativāpena surasādikaṣāyeṇāsthāpayet |

pittottaraṃ tu nyagrodhādikaṣāyeṇa |

tataśca jāṅgalarasaiḥ krameṇa santarpayet |

atyapatarpaṇena hi pramehiṇo viśeṣeṇa mūtrakṛcchrabastimeḍhraśūlagulmātikārśyabhramādīnāṃ sambhavaḥ |

tato 'nubandharakṣaṇārthaṃ śamanārhasya ca śamanānyavacārayet ||

AS.Ci.14.5 prātaḥ sarvaprameheṣu haridrāṃ madhunā yuktāmāmalakarasena pibet |

athavā sālasaptaparṇakuṭajakapitthakampillakabibhītakarohitakakusumāni taccūrṇaṃ vā kṣaudreṇa lihyāt |

harītakīcūrṇaṃ vā |

pibedvā triphalāmustādevadāruharidrākvātham |

asanacitrakatriphalādārvīkaliṅgakānāṃ vā sakṣaudram |

tadvad guḍūcyā vā svarasamāmalakānāṃ vā ||

AS.Ci.14.6 viśeṣatastu kaphameheṣu kaṭphalamustālodhrābhayānāṃ samākṣikaṃ kaṣāyam |

tagaraviḍaṅgadviharidrāṇāṃ vā |

candanāgarukuṣṭhadevadārūṇāṃ vā |

pāṭhāgnimanthacavikātriphalānāṃ vā |

pittaprameheṣu tu lodhrasevyārjunacandanānām |

nimbāmṛtāmalakapaṭolīnāṃ vā |

śirīṣasarjārjunakesarāṇāṃ vā |

phalinīkamalotpalakiṃśukānāṃ vā |

kuṭajotpalakaṭaṅkaṭerīṇāṃ vā ||

AS.Ci.14.7 teṣvapi ca viśeṣeṇa pibedudakamehādiṣu kramāt kaṣāyaṃ pārijātasya vaijayantyāḥ saptacchadasyāriṣṭasya niśāyāḥ kakubhacandayościtrakasya pāṭhājoṅgakayoḥ khadirasya triphalāragvadhayośca madhuyutam |

pibecca sikatāmehe hiṅgupravālakailālavaṇāni madyena mūtreṇa kṣārodakena vā |

kṣāramehādiṣu triphalāyā asanādeḥ nyagrodhādeḥ śamyākasya candanamañjiṣṭhayoḥ guḍūcītindukāsthikāśmaryakharjūrāṇāṃ ca madhuyuktam |

śoṇitamehe madayantīpatrakalkaṃ ca sakṣaudraṃ śītāmbunā ||

AS.Ci.14.8 vātayeṣvapi yāpanārthaṃ kaphapittolbaṇeṣu pibet kaṣāyam |

tatra vasāmehe 'gnimanthasya |

majjamehe 'mṛtacitrakayoḥ |

kuṣṭhakuṭajapāṭhākaṭurohiṇīkalkamiśram hastamehe hastisūkarakharoṣṭrāsthikṣāram |

madhumehe kadarakhadirapurakaṣāyam ||

AS.Ci.14.9 kaphānugateṣu tu vasādimeheṣu yathāsvakaṣāyeṇa sādhitāni tailāni |

pittānugateṣu ca ghṛtāni yamakaṃ vā prayuñjīta ||

AS.Ci.14.10 etena śeṣeṣvapi meheṣu snehavikalpa ukto veditavyaḥ ||

AS.Ci.14.11 tathā kaṣāyasampṛktaiḥ snehaiḥ kaphapittamūtramedasāmanilasya copaśamo bhavati ||

AS.Ci.14.12 trikaṇṭakātiviṣābhallātakalodhravacāpicumandaghananiśājamodārjunāśmantakapaṭolasomavalkamañjiṣṭhāpadmakacandanāgarubhiśca sneho vipakvaḥ sarvamehaghnaḥ ||

AS.Ci.14.13 daśamūlaharītakīdevadārukarañjadvayadvivarṣābhūdantībhūkadambabhallātakaśaṭhīpuṣkaramūlārkamūlasnuhīmūlavaraṇamūlapippalīmūlāni pratyekaśo daśapalonmitāni yavakolakulatthaprasthatrayaṃ cāṣṭaguṇe 'mbhasi sādhayitvā pādaśeṣaṃ kaṣāyamavatārayet |

tena vacāviḍaṅgakampillakabhallātakabhārṅgīrohiṣacavikāpippalīdvayatrivṛnniculaviśvabheṣajapratīvāpaṃ ghṛtaprasthaṃ vipacet |

etaddhānvantaraṃ sarpiḥ sarvamehapiṭakākuṣṭhaviṣaśophārśogulmavidradhiplīhajaṭharaśvāsakāsavardhmapāṇḍurogavātaśoṇitonmādāpasmāraharam ||

AS.Ci.14.14 āhāraṃ ca yavavikṛtiprāyaṃ madhvāmalakopetamāhārayet |

yathāyathaṃ pramehaghnauṣadhaniryūhaiḥ subahuśo yavān bhāvayitvā saktumanthāpūpadhānālājavāṭyādīn vividhāṃśca laghūn bhakṣyānupakalpayet |

tadvacca godhūmān |

gavāśvakharajaṭharasthitaiśca yavairvaṃśayavairvā |

yavo hi baddhamūtro medaḥpittakaphaharaḥ sthairyakaraśca |

tathā śāliṣaṣṭikatṛṇadhānyāni mudgādayastiktāni śākāni jāṅgalāni ca piśitāni śūlyāni pariśuṣkāṇi pradigdhāni bhṛṣṭacaṇakopadaṃśāni vividhāsavānupānānyupayuñjīta ||

AS.Ci.14.15 lodhramūrvāśaṭhīviḍaṅgatriphalāpuṣkaramūlacāturjātakakramukacavikāyavānīśyāmābhārṅgīdviviśālābhūnimbatagaracitrakapippalīmūlakaṭurohiṇīkuṣṭhapāṭhendrayavātiviṣāplavanakhamaricāni karṣāṃśānyapāṃ kalaśe 'dhiśṛtya turyaśeṣe rase pūte jatuśṛtapurāṇaghṛtabhājanasthe 'rdhabhāgena madhu nidhāya pakṣamupekṣito 'yaṃ lodhrāsavaḥ sarvapramehakuṣṭhakilāsasthaulyārucakakṛmipāṇḍuśophārśograhaṇīdoṣānnihanti ||

AS.Ci.14.16 daśamūladantītrivṛcchyāmāśreyasīcitrakapunarnavasudhādhavaikaiṣikāgaṇḍīraguḍūcīnāṃ pṛthak pañcaviṃśatipalān bhāgāṃstriphalāḍhakaṃ ca saliladroṇairdaśabhiḥ pādaśeṣaṃ niryūhamavatārayet |

tasmin pūtaśīte śucibhājanasthe purāṇaguḍatulādvayaṃ gomūtrāḍhakamayorajordhāḍhakaṃ māgadhikāprasthaṃ kuṭajārjunakuṣṭhakṛmighnavacācitrakapalāni ca dvādaśa pratīvāpaṃ datvā māsaṃ sthāpayet |

eṣa daśamūlāriṣṭaḥ samānaḥ pūrveṇa ||

AS.Ci.14.17 asanādidravyāṇi pṛthak viṃśatipalānyambhasāṃ ghaṭāṣṭakena kvāthayet |

caturthasthitaṃ ca parisrutaṃ suśītaṃ guḍapalaśatadvayena madhvardhāḍhakena ślakṣṇapiṣṭena ca pṛthak palāṃśena vatsakādinā saṃyojya sakṣaudreṇa pippalīcūrṇenāntaḥpralipte jatusṛte ghṛtakumbhe āvāpya yavaplle nidhāpayet |

tatra ca tanūni khadirāṅgāraprataptāni trīṃścaturo vā māsānayaṃ vivṛto lohāriṣṭaḥ pūrvasmādadhikaguṇaḥ |

śīghumadhumādhavānapi ca nigadān pibet ||

AS.Ci.14.18 nivṛttamadyastu sārodakaṃ darbhāmbho madhukapitthatindukamaricānuviddhāni pānakāni rāgaṣāḍavāṃśca sārṣapikānyanupānāni ca tadvidhāni |

uṣṭrāśvatarakharapurīṣacūrṇānuviddhaṃ cāsmai dadyādaśanam ||

AS.Ci.14.19 mustāmṛtāgaṇḍīradviharidrādvisārivādvidarbhavarṣābhūtrikaṇṭakavyoṣaphalgurohiṣapallavaśyāmāsuradārukālāviḍaṅgapāṭhākampillakabhārṅgīnidigdhikādantīcitrakakaṭukairaṇḍamūlāni samāṃśānyaikadhyaṃ cūrṇayitvā taccūrṇādayaścūrṇaṃ dviguṇaṃ ślakṣṇamāvāpya madyānupānaṃ madhunāvalihyāt pibedvā sukhodakena triphalāmbhasā vā |

tena mehaplīhahalīmakapāṇḍurogaśvayathudurnāmagulmodarāṇi śīghramupaśāmyanti |

dvividhopakramaṇīyoktāṃścātisthaulyādigadayogāṃśca śīlayet |

pravṛddhamedāḥ pragāḍhavyāyāmodvartanasnānavilepanāni ca rūkṣābhirauṣadhībhiḥ ||

AS.Ci.14.20 adhanastu chatrapādatravirahito munivṛttiryojanaśatamadhikaṃ vā gacchet |

śyāmākanīvārāmatindukakapitthāśmantakaphalamūlāhāro vā mṛgaiḥ saha vaset |

gobhirvā saha tanmūtraśakṛdvṛttiḥ paribhramet |

taḍāgāni vā khanet |

kṛśaṃ tvaviruddhairbṛṃhayet ||

AS.Ci.14.21 śarāvikādyāstu apakvāḥ śophavadupācaret |

pakvāśca vraṇavat |

pūrvarūpeṣveva tu tāsāṃ pāne vanaspatikaṣāyaṃ bastamūtraṃ copadiśanti |

tīkṣṇaṃ ca saṃśodhanaṃ |

durvirecyā hi mehino bhavanti medobhivyāptadehatvāt |

tailaṃ ca vraṇaropaṇārthamelādau kurvīta |

āragvadhādeḥ kaṣāyamudvartane |

asanādeḥ pariṣecane |

vatsakādeḥ pānabhojaneṣu ||

AS.Ci.14.22 pāṭhācitrakaśārṅgeṣṭākṣudravṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇaṃ madhunālihyānnavāyasaṃ vā |

asanādivargasya kaṣāyaṃ pādaśeṣaṃ parigṛhya parisrāvya ca punaḥ priyaṅgvāmalakalodhradantīkṛṣṇāyastāmracūrṇāvāpaṃ darvīpralepinamavatārayet taṃ yathābalamavalihyāt |

yathāsvaṃ ca pramehaghnauṣadhaniryūhairbhāvitaśilājatutulopayuktā sarvamehān sapiṭakānapakarṣatīti ||

AS.Ci.14.23 bhavati cātra

māgadhīmadhukaṃ ledhraṃ kuṣṭhamelāhareṇavaḥ |

samaṅgā dhātakīpuṣpaṃ sārivā rajanīdvayam ||

AS.Ci.14.24 priyaṅgavaḥ sarjarasaḥ padmakaṃ padmakesaram |

mātuluṅgasya patrāṇi madhūcchiṣṭaṃ sasaindhavam ||

AS.Ci.14.25 taistailaṃ siddhamabhyaṅgācchodhayedropayeta ca |

duṣṭāruḥpiṭakāgaṇḍagaṇḍamālābhagandarān ||

AS.Ci.14.26 piṭakāḥ sādhayecchīghnaṃ tā hyasūn ghnanti mehinaḥ |

anuśeṣānapi bhiṣagyathābalamupadravān ||

AS.Ci.14.27 sarvajatvānmahāmarmasaṃśrayādanuṣaṅgataṃ |

subahūpadravatvācca prameho dāruṇe gadaḥ ||

iti caturdaśo 'dhyāyaḥ ||