atha ekaviṃśo 'dhyāyaḥ |

AS.Ci.21.1 athātaḥ kuṣṭhacikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.21.2 pūrvarūpeṣveva kuṣṭhinaṃ snehapānenopakrameta |

tatra vātottare meṣaśṛṅgīśārṅgeṣṭairaṇḍaguḍūcīdvipañcamūlasiddhaṃ tailaṃ ghṛtaṃ vā pānābhyaṅgayorvidadhyāt ||

AS.Ci.21.3 pittottare dhavāśvakarṇakakubhavacāpunarnavapalāśapicumandamadhukalodhrasamaṅgāsiddhaṃ sarpiḥ |

athavā paṭolapicumandadārvīdurālabhātiktarohiṇīpāṭhāparpaṭakatrāyamāṇānāṃ pālikān bhāgān jalāḍhakadvaye 'ṣṭabhāgaśeṣaṃ kvāthayet |

tena kārṣikaiścandanopakulyāmustātrāyantīndrayavabhūnimbaiḥ kalkitaiḥ sapiṣo dvādaśapalaṃ sādhayet |

etattiktakaṃ sarpiḥ kuṣṭhavisarpavisphoṭagaṇḍagaṇḍamālāśvayathupiṭakāraktapittadurnāmavātaśoṇitakāmalāpāṇḍvāmayonmādadāhatṛḍbhramakaṇḍūkuṣṭhanāḍīgulmamadatimiravyaṅgaśvitrāpasmārabhagandharodarapradarajvaragaravidradhigrahaṇīhṛdrogānapaharati ||

AS.Ci.21.4 saptacchadakaṭukātiviṣāśamyākapāṭhāmustatriphalośīrapaṭolaparpaṭakapippalīdvayadvirajanīdvisārivā candanadurālabhāpadmakavacāśatāvarīviśālākuṭajabījavṛṣamūrvāguḍūcībhūnimbatrāyamāṇāmadhukagarbhaṃ dviguṇāmalakarasamaṣṭaguṇāmbu sarpirvipakvaṃ mahātiktakākhyaṃ ghṛtamadhikaguṇaṃ pūrvasmāt |

guggulupañcatiktaṃ vā pibet ||

AS.Ci.21.5 kaphottare sālapriyālaśamyākāriṣṭasaptaparṇacitrakamaricavacākuṣṭhaiḥ sādhitam |

athavā bṛhatīdvayakākamācīśukanāsākvāthe maricaviḍaṅgaśigrujātīdevadārukṣavakaharidrābhayākalkena vājimūtreṇa ca siddhaṃ sarpiḥ ||

AS.Ci.21.6 sarveṣu ca bhallātakatuvarakasiddhārthakānyatamatailam |

bhallātakapathyākṛmighnasiddhaṃ vā haviḥ ||

AS.Ci.21.7 tataḥ snigdhasya yathādoṣaṃ yathāsannaṃ ca saṃśodhanāni prayuñjīta |

sirāṃ ca balāpekṣī vidhyedekāṃ dve tisraścatasraḥ pañca vā |

antarāntarā ca punaḥpunaḥ snehaṃ pibet |

durbalaṃ hi śūnyakoṣṭhaṃ kuṣṭhinaṃ vāyurabhibhavati |

vamane tvasya madhukakuṭajabījanimbapaṭolapallavāni vidadhyāt |

kumbhanikumbhatriphalā virecane māṇibhadravaṭakāṃśca ||

AS.Ci.21.8 paṭolaviśālayormūlaṃ triphalā ca pṛthak tribhāgonatriśāṇāḥ kaṭukātrāyamāṇe śāṇāṃśe śuṇṭhyāstribhāgonaḥ śāṇaḥ tadetat palamaikadhyaṃ salile vipācya pāyayet |

ūrdhvādhoviriktaśca jīrṇe jāṅgalarasenāśnīyāt |

evametat ṣaḍrātraprayogāt paraṃ pittakaphaśophakuṣṭhaduṣṭanāḍīvraṇārśobhagandaragrahaṇīpāṇḍuhalīmakakāmalāviṣamajvarahṛdbastivedanāghnam ||

AS.Ci.21.9 ubhayānulomanaṃ vā brāhmīsvarasasādhitaṃ sarpiḥ pibet |

āvartakītulāṃ salilārmaṇe 'ṣṭāṃśaśiṣṭāṃ vipācya tena niryūheṇa tanmūlaiśca ghṛtaprasthaṃ sādhayet |

tato mātrāmekāhāntaraṃ pibet |

ūrdhvādho viricyamānastṛṣitaḥ |

śītalavaṇamāranālaṃ jīrṇasnehaśca tenaiva kodravaudanamaśnīyāt |

anena kuṣṭhaśvitrāpacībhagandaranāḍīvraṇākhuviṣāṇi sidhyanti |

medhyaṃ caitat puṃsavanaṃ ca ||

AS.Ci.21.10 dārvīpaṭolabṛhatīsevyamadananimbakṛtamālaghanendrayavaiḥ sasnehairāsthāpanam |

ebhireva ca vipakvaḥ sneho 'nuvāsanārhasyānuvāsanam |

dantīmaricaphaṇijjakārdrakakarañjabījapippalīviḍaṅgasaindhavairūrdhvajatrugate kuṣṭhe kṛmiṣu ca śirovirekaḥ |

sūtrasthānokto vairecanikadhūmaśca ||

AS.Ci.21.11 tataḥ sarvato viśuddhasyāntarbahiḥ śamanāni prayuñjīta ||

AS.Ci.21.12 khadirakadaratiniśāsanaśirīṣaśiṃśapāśākasarjārjunajambūkaravīradhavāmalakīmuṣkakākṣikabadarīvañjulanimbakarañjakadambamadhūkasārān sārdrān kṛtamālaniculapaṭolāṅkolabalābilvakuṭajakaṭabhīpāribhadrasahacaragṛdhranakhīvaraṇavardhamānārkasaubhañjanāṭarūṣakaśatāvarīśvadaṃṣṭrāhimārāśvakarṇaśrīparṇīsvayaṃguptāgnimanthendravāruṇīkākodumbarikāmeṣaśṛṅgīṭuṇṭukaguḍūcīvarṣābhūvāyasībṛhatīdvayarohiṇīmūrvāśārṅgaṣṭāmūlāni ca śakalayitvā pṛthak triṃśatpalikāni saṅkṣudya mahati kaṭāhe 'ṣṭaguṇenāmbhasā kvāthayet |

aṣṭabhāgaśeṣaṃ niryūhamavatārya parisrāvya ca tasmin sarpiṣaḥ palaśatatrayaṃ vipacedīṣadavaśeṣakaṣāye ca vidalīkṛtāruṣkarasahasratrayamatrāvāpya punaḥ pācayedvigatasvarasānyaruṣkarāṇyapāsya tasmin snehe sucūrṇitāni prakṣipet |

vyādhighātavyoṣanākulīmārkavārkakākādanītagarakaṭukākuṣṭhabilvahiṅguviḍaṅgacitrakātiviṣāmustendrayavendravāruṇīrūpya malaloharajolohakāntarasāñjanābhraśukanāsādevadālītriphalālāṅgalikīviśālākumbhanikumbhavacāvārāhīmahādrumakośātakīprapunnāṭasomaparṇīnalikādvayapaṭolījātīpallavatāpyakāravellīkūlikākandakasaptacchadaśārṅgeṣṭotpalasārivāgugguluśilājatumūrvākustumbarījīvakadvayapāṭhendrurekhāvajrakandaharidrādvayalavaṇapañcakāni pratyekaṃ tripalikāni śṛṅgīviṣapalaṃ caikaṃ tato darvyā samantādāghaṭya suguptaṃ bhūmau dhānye vā māsaṃ nikhanet ||

AS.Ci.21.13 atha kṛtasaṃśuddhisvastyayanaḥ kuṣṭhī prātastato mātrāmupayuñjīta |

jīrṇe ca yatheṣṭamāhāraṃ tenāsya pūrvamaṅgāni tudyante bhidyante śūyante sphuranti sphuṭanti ca |

tataḥ saptarātrāt punaḥ svasthībhavanti |

api ca ||

AS.Ci.21.14 yogarājamavalihya samastaṃ saṃjñayaiva kathitottamaśaktim |

hanti kuṣṭhamatipātitagātraṃ snāyujālapariśeṣamaśeṣam ||

AS.Ci.21.15 śvāsāgnisādārucikāsayakṣmagulmāḍhyavātagrahaṇīpramehān |

śophaṃ kṛmīn pāṇḍugadaṃ jvarāṃśca nivartayatyeṣa rasāyanāgryaḥ ||

AS.Ci.21.16 triphalādaśamūlamūrvāmustasaptacchadadārunimbatvaggavākṣīcitrakamañjiṣṭhāvyoṣacūrṇaṃ navaguṇaiḥ saktubhiryuktaṃ sakṣaudraṃ śīlayet ||

AS.Ci.21.17 athavā kṣuṇṇānyavān nistuṣān rātrau gomūtraparyuṣitānahani kiliñje śoṣayedevaṃ saptāhaṃ bhāvayecchoṣayecca |

tatastān saktūn kṛtvā bhallātakaprapunnāṭāvalgujacitrakaviḍaṅgamustacūrṇacaturbhāgayuktānasanādikaṣāyeṇa pāyayet ||

AS.Ci.21.18 evamasanādikvāthapītānāmāragvadhādikaṣāyapītāna vā gojīrṇakānāṃ vā yavānāṃ saktūnaruṣkarāgnimanthacūrṇamiśrān khadirāsanasārarohitakaguḍūcīnāmanyatamasya kaṣāyeṇa dāḍimāmlavetasāmlena saindhavalavaṇena sitāmadhumadhureṇāloḍya pāyayet |

eṣa sarvamanthakalpaḥ |

yāvakāṃśca bhakṣyānapūpapūrṇakośaśaṣkulī prabhṛtīn kuryāt |

yavavacca godhūmaiḥ ||

AS.Ci.21.19 surāṃ kalpayet palāśakṣārabhāvitaśālitaṇḍulapiṣṭena kṣārodakenaiva sveditena priyaṅgugajapippalīcitrakakebukailāvālukaparipelavalodhramaricaviḍaṅgacūrṇamiśreṇa nave caināṃ bhājane jatusṛte kṣaudrapippalīlipte sthāpayet |

tato gandharasopapannāṃ kuṣṭhine pātuṃ dadyāt ||

AS.Ci.21.20 khadiraśiṃśapāsāramuttamakāraṇīṃ brahmīṃ kośavatīṃ ca kaṣāyakalpena vipacet |

tena kvāthena taṇḍulān bhāvayet |

piṣṭaṃ ca svedayet |

abhiṣuṇuyācca pūrvavat ||

AS.Ci.21.21 trivṛcchyāmāgnimanthasaptalākebukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ rasamādāya palāśadroṇyāmabhyāsicaya khadirāṅgārataptamayaḥpiṇḍamekaviṃśativārānnirvāpya tatastaṃ rasamāsicya sthālyāṃ gomayāgninā sādhayet |

sidhyati cāvapet |

pippalīcūrṇasya bhāgaṃ dvau madhunastāvadghṛtasya tataścaturbhāgāvaśiṣṭe 'vatīrṇe bhūyo 'gnitaptamayaḥpiṇḍaṃ tasmin prakṣipet praśāntaṃ ca lohapātre suguptaṃ nidadhyāt |

iyamayaskṛtiḥ dussādhamapi kuṣṭhaṃ mehaṃ vā sādhayati |

sthūlaṃ karśayati śophamupahanti sannamagnimuddharati |

viśeṣeṇa rājayakṣmiṇāmupadiśyate |

varṣaśatāyuścaināmupayujya puruṣo bhavati ||

AS.Ci.21.22 asanādikvāthamāsicya palāśadroṇyamayoghanaistaptaiḥ saṃyojya nirvāpya ca kṛtasaṃskāre kalaśe prakṣipya vatsakādiṃ prativāpya kṣaudraṃ ca suguptaṃ māsaṃ nidhāyopayuñjīta ||

AS.Ci.21.23 evaṃ nyagrodhādiṣvāragvadhādiṣu cāyaskṛtiṃ vidadhyāt |

khadirasuradārukvāthaprasthaṃ kṣaudraprasthaṃ matsyaṇḍikāpprasthaṃ lohacūrṇārdhaprasthaṃ triphalācaturjātakamaricāni ca kārṣikāṇi prakṣipyāyase bhāṇḍe māsasthitaṃ tadupayojayet ||

AS.Ci.21.24 rasāyanaprayogeṇa ca lohatulāṃ tuvarakāsthīni bhallātakānyalambuṣāmavalgujaṃ guggulumarśovihitavidhānena vā citrakamiti ||

AS.Ci.21.25 bhavati cātra |

kilāsakuṣṭhagrahaṇīpramehasthūlatvadurnāmabhagandareṣu |

pāṇḍutvaśūnatvakaphāmayeṣu manthādiyogān vidadhīta dhīmān ||

AS.Ci.21.26 śālayo yavagodhūmakoradūṣāḥ priyaṅgavaḥ |

mudgā masūrāstuvarī tiktaśākāni jāṅgalam ||

AS.Ci.21.27 triphalāruṣkarāriṣṭakṣaudrayojitabhāvitam |

dhātrīkhadiranimbāmburasaṃ mudgapaṭolajam ||

AS.Ci.21.28 madyānyauṣadhagarbhāṇi mathitaṃ cendurājimat |

annapānaṃ hitaṃ kuṣṭhe na tvamlalavaṇoṣaṇam |

dadhidugdhaguḍānūpatilamāṣāṃstyajettarām ||

AS.Ci.21.29 tulārdhaṃ nimbapañcāṅgyāstathā khadirasārataḥ |

harītakīdalatulāṃ bhallātakatulāṃ daśa ||

AS.Ci.21.30 kṛṣṇāviḍaṅgakuḍavāvaikadhyaṃ vipacejjale |

kaṣāyaṃ taṃ parisrāvya nidadhyāttāmrabhājane ||

AS.Ci.21.31 ṣaṇmāsataḥ pibet kuṣṭhakṛmimehairvimucyate |

nimbāriṣṭa iti khyāto varuṇenaiṣa nirmitaḥ ||

AS.Ci.21.32 viḍaṅgasārāmalakābhayānāṃ palaṃ palaṃ trīṇi palāni kumbhāt |

guḍasya ca dvādaśa māsameṣa jitātmanā hantyupayujyamānaḥ ||

AS.Ci.21.33 kuṣṭhaścitraśvāsakāsodarārśomehaplīhagranthirugjantugulmān |

siddhaṃ yogaṃ prāha yakṣo mumuhṣorbhikṣoḥ prāṇān māṇibhadraḥ kilemam ||

AS.Ci.21.34 kaṭukāpaṭolamūlottamāvacānimbarātrimañjiṣṭhānām |

saṃśīlitaḥkaṣāyastvagāmayān śleṣmapittabahulān hanti ||

AS.Ci.21.35 vātottarāṃstu sarpirvipācitaṃ kvathitakalkitaiśca kaṭukādyaiḥ |

khadirāriṣṭaguḍūcīsuratarudārvīśca kalpayet pṛthagevam ||

AS.Ci.21.36 śītaḥ kaṣāyaḥ khadirasya pītaḥ sakṣaudratārkṣyo harati prasahya |

tvakkaṇṭharogāpacigulmamehān balāhakān vāyuriva pracaṇḍaḥ ||

AS.Ci.21.37 sarpirmadhubhyāṃ triphalārasena viḍaṅgakalkena ca samprayuktaḥ |

kuṣṭhaṃ kaṣāyaḥ khadirasya hanti tiṣṭhan kaṣāyaṃ manasīva dharmaḥ ||

AS.Ci.21.38 khadirasya lūnaśiraso mūle khātasya madhyamaṃ mūlam |

chitvādho 'yaḥkumbhaṃ rasasaṃgrahaṇāya nidadhīta ||

AS.Ci.21.39 liptāt kṛṣṇamṛdendhanaiśca nicitādādīpitādvahninā |

tasmādyaścyavate rasaḥ sa sahitaḥ kṣaudrājyadhātrīrasaiḥ |

pītaḥ kuṣṭhabhagandarārurapacīmehāsrapāṇḍūn jayet |

prasthastasya jarāṃ ca bhojyamiha tu tyājyaṃ ca bhallātavat ||

AS.Ci.21.40 yojya khadiravannimbaśiṃśapāragvadhāsanam |

rohatikaṃ surāhvaṃ ca dhadirodakapāyinaḥ ||

AS.Ci.21.41 dārvī rasāñjanaṃ vā gomūtreṇa prabādhate kuṣṭham |

abhayā prayojitā vā māsaṃ savyoṣaguḍatailā ||

AS.Ci.21.42 darvīkaliṅgakaṭukātiviṣāgnipāṭhāmūtreṇa sūkṣmarajaso dharaṇapramāṇāḥ |

pītā jayanti gudajodaragulmakuṣṭhakoṣṭhānilāḍhyapavanagrahaṇīpramehān ||

AS.Ci.21.43 lākṣādantīmadhurasavarādvīpipāṭhāviḍaṅgapratyakpuṣpītrikaṭurajanīsaptaparṇāṭarūṣam ||

AS.Ci.21.44 raktā nimbaṃ suratarukṛtaṃ pañcamūlyau ca cūrṇaṃ pītvā māsaṃ jayati hitabhuggavyamūtreṇa kuṣṭham ||

AS.Ci.21.45 daśapalamariṣṭapallavakusumajaṭātvakphalaṃ yathākālam |

prayāharet samastaṃ kṛtamālatarośca tattadvat ||

AS.Ci.21.46 sañcūrṇyāsanakhadirakvāthenāplāvya śoṣayedanile |

citrakaghanabhallātakagokṣurakamahauṣadhatriphalāḥ ||

AS.Ci.21.47 lohaviḍaṅgāvalgujasitopalāḥ palasamā rajīkṛtya |

saptāhamekatastadrasena bhṛṅgyāstato bhāvyam ||

AS.Ci.21.48 atha pītamakṣamātraṃ ghṛtena dugdhena koṣṇasalilairvā |

acirāt karoti vahniṃ matiṃ smṛtiṃ pāṭavaṃ medhām ||

AS.Ci.21.49 kṛmikuṣṭhagaṇḍapāṇḍupramehavaktrāmayārucicchardīḥ |

apacībhagandarasthaulyaduṣṭanāḍīvraṇavyaṅgān ||

AS.Ci.21.50 kaphapittajān vikārān viśeṣataḥ suviṣamān nivartayati |

varṣādviṣagarakṛtyā nityābhyāsena khalatipalitāni ||

AS.Ci.21.51 trikaṭūttamātilāruṣkarājyamākṣikasitopalāvihitā |

guṭikā rasāyanaṃ syāt kuṣṭhajicca viṣyā ca saptasamā ||

AS.Ci.21.52 candraśakalāgnirajanīviḍaṅgatuvarāsthyaruṣkaratriphalābhiḥ |

vaṭakā guḍāṃśaklṛptāḥ samastakuṣṭhāni nāśayantyabhyastāḥ ||

AS.Ci.21.53 viḍaṅgabhallātakabākucīnāṃ sadvīpivārāhiharītakīnām |

salāṅgalīkṛṣṇatikopakulyā guḍena piṇḍī vinihanti kuṣṭham ||

AS.Ci.21.54 pathyākaliṅgakapalāśaphalendurājībhallātakāsthicaturaṅgulacitrakārkaiḥ |

sāvartakīkṛmiharaiḥ kramavardhitāṃśaiḥ mūtreṇa tulyatuvarairvaṭakā gadaghnāḥ ||

AS.Ci.21.55 śaśāṅkalekhā saviḍaṅgasārā sapippalīkā sahutāśamūlā |

sāyomalā sāmalakā satailā kuṣṭhāni kṛcchrāṇi nihanti līḍhā ||

AS.Ci.21.56 bhūnimbanimbatriphalāpadmakātiviṣākaṇāḥ |

mūrvāpaṭolīdviniśāpāṭhātiktendravāruṇīḥ ||

AS.Ci.21.57 sakaliṅgavacāstulyā dviguṇāśca yathottaram |

lihyāddantītrivṛdbrāhmīścūrṇitā madhusarpiṣā ||

AS.Ci.21.58 kuṣṭhamehaprasuptīnāṃ paramaṃ syāttadauṣadham |

varākaṇāviḍaṅgān vā lihyāttailājyamākṣikaiḥ ||

AS.Ci.21.59 khadiraśakalacūrṇaṃ kṣaudrasarpirvimiśraṃ |

sagirijatuviḍaṅgaṃ mātrayā sevamānaḥ |

laghumitahitabhojī brahmacārī jitātmā |

śvayathukiṭibhakoṭhaśvitrakuṣṭhāni hanyāt ||

AS.Ci.21.60 khadirāsanasārasya tulāṃ droṇe 'mbhasaḥ kṣipet |

aṣṭame 'hani tattoyaṃ pacedādarvilepanāt ||

AS.Ci.21.61 triphalārdhatulācūrṇaṃ tatpādena tu bākucīm |

tadardhaṃ dvīpino mūlaṃ tadvadbrāhmīṃ samārkavām ||

AS.Ci.21.62 lohakrimighnadviprasthaṃ kṣiptvā tadvaṭakīkṛtam |

kuṣṭhamehagrahaṇyarśobhagandariṣu pūjitam ||

AS.Ci.21.63 lāṅgalītriphalālohacūrṇaṃ daśapalaṃ pṛthak |

guṭikātriśataṃ ṣaṣṭiṃ kuryādbhṛṅgarasāplutam ||

AS.Ci.21.64 chāyāśuṣkāṃ ca tatrārdhaguṭikāṃ bhakṣayet puraḥ |

jīrṇe rasena rūkṣeṇa peyāpūrvaṃ ca bhojayet ||

AS.Ci.21.65 yantrito brahmacaryādyaiḥ krameṇa guṭikāmapi |

khādet parastānmāsasya bhavet kāmacaraḥ kramāt ||

AS.Ci.21.66 evaṃ sarvāṇi kuṣṭhāni jayatyatibalānyapi |

dhīmedhāsmṛtiyuktaśca nīrugjīvet samāḥ śatam ||

AS.Ci.21.67 vāsāmṛtānimbavarāpaṭolavyāghrīkarañjodakakalkapakvam |

sarpirviṃsarpajvarakāmalāsrakuṣṭhāpahaṃ vajrakamāmananti ||

AS.Ci.21.68 triphalātrikaṭudvikaṇṭakārīkaṭukākumbhanikumbharājavṛkṣaiḥ |

savacātiviṣāgnikaiḥ sapāṭhaiḥ picubhāgairnavavajradugdhamuṣṭyā ||

AS.Ci.21.69 piṣṭaiḥ siddhaṃ sarpiṣaḥ prasthamebhiḥ krūre koṣṭhe snehanaṃ recanaṃ ca |

kuṣṭhaśvitraplīhavardhmāśmagulmān hanyāt kṛcchrāṃstanmahāvajrakākhyam ||

AS.Ci.21.70 yaterlelītakavasā kṣaudrajātīrasānvitā |

kuṣṭhaghnī samasarpirvā sagāyatryasanodakā ||

AS.Ci.21.71 mūtre vinītā triphalārase vā siddhā ghṛte vāmbhasi kevale vā |

rasāyanaṃ pathyabhujo haridrā nihanti pāṇḍvāmayakuṣṭhamehān ||

AS.Ci.21.72 pibedamṛtavalyā vā svarasaṃ yantrapīḍitam |

medhyaṃ tat kuṣṭhamehārśaśchardivātāsranāśanam ||

AS.Ci.21.73 sthirakaṭhinamaṇḍalānāṃ kuṣṭhānāṃ poṭṭalairhitaḥ svedaḥ |

svinnotsannaṃ vilikhet kuṣṭhaṃ tīkṣṇena śastreṇa ||

AS.Ci.21.74 rudhirāgamārthamathavāśṛṅgālābūbhirapaharedraktam |

pracchedalpaṃ kuṣṭhaṃ nirecayedvā jalaukobhiḥ ||

AS.Ci.21.75 ye lepāḥ kuṣṭhānāṃ yujyante nirhṛtāsradoṣāṇām |

saṃśodhitāśayānāṃ sadyaḥ siddhirbhavati teṣām ||

AS.Ci.21.76 yeṣu na śastraṃ kramate sparśendriyanāśaneṣu kuṣṭheṣu |

teṣu nipātyaḥ kṣāro raktaṃ doṣaṃ ca visrāvya ||

AS.Ci.21.77 lepo 'tikaṭhinaparuṣe supte kuṣṭhe sthire purāṇe ca |

pītāgadasya kāryo viṣaiḥ samantrāgadaiścānu ||

AS.Ci.21.78 stabdhāni suptasuptānyasvedanakaṇḍulāni kuṣṭhāni |

kūrcairdantītrivṛtākaravīrakarañjakuṭajānām ||

AS.Ci.21.79 jātyarkanimbajairvā patraiḥ śastraiḥ samudraphenena |

ghṛṣṭāni gomayairvā tataḥ pradehaiḥ pradehyāni ||

AS.Ci.21.80 āragvadhaḥ saiḍagajaḥ karañjo vāsā guḍūcī madanaṃ haridre |

śryāhvaḥ surāhvaḥ khadiro dhavaśca nimbo viḍaṅgaḥ karavīrakaśca ||

AS.Ci.21.81 granthiśca bhūrjo laśunaḥ śirīṣaḥ salomaśo guggulukṛṣṇagandhe |

phaṇijjako vatsakasaptaparṇapīlūni kuṣṭhaṃ sumanaḥpravālāḥ ||

AS.Ci.21.82 vacāhareṇustrivṛtā nikumbho bhallātakaṃ gairikamañjanaṃ ca |

manaḥśilāle gṛhadhūma elā kāsīsalodhrārjunamustasarjāḥ ||

AS.Ci.21.83 ityardharūpairvihitāḥ ṣaḍete gopittapītāḥ punareva piṣṭāḥ |

siddhāḥ paraṃ sarṣapatailayuktāścūrṇāḥ pradehā bahuśāḥ prayojyāḥ ||

AS.Ci.21.84 kuṣṭhāni kṛcchrāṇi navaṃ kilāsaṃ surendraluptaṃ kiṭibhaṃ sadadrum |

bhagandarārśāṃsyapacīṃ sapāmāṃ hanyuḥ prayuktānacirānnarāṇām ||

AS.Ci.21.85 nimbaṃ haridre surasaṃ paṭolaṃ kuṣṭhāśvagandhe suradāruśigru |

sasarṣapaṃ tumburudhānyavanyaṃ caṇḍāṃ ca cūrṇāni samāni kuryāt ||

AS.Ci.21.86 taistakrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktamudvartayituṃ yateta |

tathāsya kaṇḍūḥpiṭakāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti ||

AS.Ci.21.87 mustāmṛtāsaṅgakaṭaṅkaṭerīkāsīsakampillakakuṣṭhalodhrāḥ |

gandhopalaḥ sarjarasaṃ viḍaṅgaṃ manaḥśilāle karavīrakatvak ||

AS.Ci.21.88 tailaktagātrasya kṛtāni cūrṇānyetāni dadyādavacūrṇanārtham |

dadruḥsakaṇḍūḥ kiṭibhāni pāmā vicarcikā ceti tathā na santi ||

AS.Ci.21.89 kāṇḍe mahāvṛkṣabhave nilīnaḥ svinnaḥ kukūle puṭapākayuktyā |

vicarcikāṃ sarṣapakalkapiṇḍo nihanti lajjāmiva rāgavegaḥ ||

AS.Ci.21.90 manaḥśilāle maricāni tailamārkaṃ payaḥ kuṣṭhaharaḥ pradehaḥ |

tathā karañjaprapunāṭabījaṃ kuṣṭhānvitaṃ gosalilena piṣṭam ||

AS.Ci.21.91 guggulumaricaviḍaṅgaiḥ sarṣapakāsīsasarjarasamustaiḥ |

śrīveṣṭakālagandhairmanaḥśilākuṣṭhakampillaiḥ ||

AS.Ci.21.92 ubhayaharidrāsahitaiścātrikatailena miśritairebhiḥ |

dinakarakarābhitaptaiḥ kuṣṭhaṃ ghṛṣṭaṃ ca naṣṭaṃ ca ||

AS.Ci.21.93 maricaṃ tamālapatraṃ kuṣṭhaṃ samanaḥśilaṃ sakāsīsam |

tailena yuktamuṣitaṃ saptāhaṃ bhājane tāmre ||

AS.Ci.21.94 tenāliptaṃ sidhma saptāhāt gharmasevino 'paiti |

māsānnavaṃ kilāsaṃ snānena vinā viśuddhasya ||

AS.Ci.21.95 mayūrakaṃ jarjaritaṃ samūlaṃ dagdhvā parisrāvya ca saptakṛtvaḥ |

tenāmbhasā kaṅguṇikotthatailaṃ siddhaṃ paraṃ sidhmanibarhaṇāya ||

AS.Ci.21.96 jīvantī mañjiṣṭhā dārvī kāmpillakaṃ payastuttham |

eṣa ghṛtatailapākaḥ siddhaḥ siddhe ca sarjarasaḥ ||

AS.Ci.21.97 deyaḥ samadhūcchiṣṭo vipādikā tena naśyati hyaktā |

carmairkuṣṭhakiṭibhaṃ kuṣṭhaṃ śāmyatyalasakaṃ ca ||

AS.Ci.21.98 saptaparṇakarañjārkamālatīkaravīrajam |

mūlaṃ snuhīśirīṣābhyāṃ citrakāsphotayorapi ||

AS.Ci.21.99 karañjabījadviniśāvyoṣaiḍagajasarṣapāḥ |

varā vellaṃ ca taistailaṃ sagomūtrairvipācitam ||

AS.Ci.21.100 kuṣṭhaduṣṭavraṇagranthigaṇḍamālābhagandarān |

viśeṣādvātakaphajān hantyabhyaṅgena vajrakam ||

AS.Ci.21.101 eraṇḍatārkṣyaghananīpakadambabhārṅgīkampillavellaphalinīsuravāruṇībhiḥ |

nirguṇḍyaruṣkarasurāhvasuvarṇadugdhāśrīveṣṭagugguluśilāharitālaviśvaiḥ ||

AS.Ci.21.102 tulyasnugarkadugdhaṃ siddhaṃ tailaṃ smṛtaṃ mahāvajram |

atiśayitavajrakaguṇaṃ śvitrārśogranthimālāghnam ||

AS.Ci.21.103 kanakakṣīrī śailā bhārṅgī dantyāḥ phalāni mūlaṃ ca |

jātīpravālasarṣapalaśunaviḍaṅgaṃ karañjatvak ||

AS.Ci.21.104 saptacchadārkapallavamūlatvaṅnimbacitrakāsphotam |

guñjairaṇḍakabṛhatīmūlatvaksurasārjakaphalāni ||

AS.Ci.21.105 kuṣṭhaṃ pāṭhā mustā ṣaḍgranthātumburutvaco mūrvā |

eḍagajakuṭajaśigrutryūṣaṇabhallātakakṣavakāḥ ||

AS.Ci.21.106 haritālamavākpuṣpī tutthaṃ kampillako 'mṛtāsaṅgaḥ |

saurāṣṭrī kāsīsaṃ dārvītvak svarjikālavaṇam ||

AS.Ci.21.107 etaistailaṃ tailaṃ kaṭutailaṃ vā caturguṇe mūtre |

karavīramūlapallavatoye ca vipācitaṃ jayati ||

AS.Ci.21.108 kaṭukālābunyastaṃ jityābhyaṅgena vātakaphakuṣṭham |

maṇḍaladadrūkoṣṭhakṛmipāmāvicarcikāḥ sutarām ||

AS.Ci.21.109 sikthakatutthakaguggulusindūrarasāñjanaiḥ kaṭukatailam |

pāmākiṭibhavicarciṣu sādhitamabhyañjane śreṣṭham ||

AS.Ci.21.110 śaileyakampillakapaṭṭikāhvasurāṣṭrajāsarjarasopalāni |

śilā ca cūrṇo navanītayuktaṃ kuṣṭhe sravatyabhyadhikaṃ praśastaḥ ||

AS.Ci.21.111 eḍagajakuṣṭhasaindhavasiddhārthaviḍaṅgakāñjikairliptam |

kṛmipāmāsidhmadadrūmaṇḍalakuṣṭhaṃ śamaṃ yāti ||

AS.Ci.21.112 lākṣāvyoṣaṃ prāpunāṭaṃ ca bījaṃ saśrīveṣṭāḥ kuṣṭhasiddhārthakāśca |

takronmiśraḥ syāddharidrā ca lepo dadrūṣūkto mūlakotthaṃ ca bījam ||

AS.Ci.21.113 dūrvābhayāsaindhavacakramarda kuṣṭherakāḥ kāñjikatakrapiṣṭāḥ |

tribhiḥ pralepairapi baddhamūlāṃ dadrūṃ ca kaṇḍūṃ ca vināśayanti ||

AS.Ci.21.114 manaḥśilātvakkuṭajaṃ sakuṣṭhaṃ salomaśaḥ saiḍagajaḥ karañjaḥ |

granthiśca bhaurjaḥ karavīramūlaṃ cūrṇāni sādhyāni tuṣodakena ||

AS.Ci.21.115 palāśanirdāharasena vāpi karṣonmitānyāḍhaka sammitena |

darvīpralepaṃ pravadanti lepametat paraṃ kuṣṭhaniṣūdanāya ||

AS.Ci.21.116 elācitrakanimbavṛṣakaṃ kuruvindanāgarārkaṃ ca |

cūrṇīkṛtamaṣṭāhaṃ bhāvayitavyaṃ palāśasya ||

AS.Ci.21.117 kṣāreṇa gavāṃ mūtrasrutena tenāsya maṇḍalānyāśu |

bhidyante dīryanti ca liptānyarkābhitaptāni ||

AS.Ci.21.118 māṃsī maricaṃ lavaṇaṃ rajanī tagaraṃ sudhā gṛhāddhūmaḥ |

mūtraṃ pittaṃ kṣāraḥ pālāśaḥ kuṣṭhanullepaḥ ||

AS.Ci.21.119 mustaṃ triphalā madanaṃ karañja āragvadhaḥ kaliṅgayavāḥ |

sasaptāhvakuṣṭhaphalinīdārvyaḥsiddhārthakaṃ snānam ||

AS.Ci.21.120 eṣa kaṣāyo vamanaṃ virecanaṃ varṇadastathodgharṣaḥ |

tvagdoṣakuṣṭhaśophaprabādhanaḥ pāṇḍurogaghnaḥ ||

AS.Ci.21.121 karavīranimbakuṭajācchamyākāccitrakācca mūlānām |

mūtre darvīlepaḥ kvātho lepena kuṣṭhaghnaḥ ||

AS.Ci.21.122 śvetakaravīramūlaṃ kuṭajakarañjāt phalaṃ tvaco dārvyāḥ |

sumanaḥpravālayukto lepaḥ kuṣṭhāpahaḥ siddhaḥ ||

AS.Ci.21.123 śairīṣī tvak puṣpaṃ kārpāsyā rājavṛkṣapatrāṇi |

piṣṭā ca kākamācī caturvidhaḥ kuṣṭhahā lepaḥ ||

AS.Ci.21.124 dārvīrasāñjanasya ca nimbapaṭolasya khadirasārasya |

āragvadhavṛkṣakayostriphalāyāḥ saptaparṇasya ||

AS.Ci.21.125 iti ṣaṭ kaṣāyayogāḥ kuṣṭhaghnāḥ saptamaśca tiniśasya |

snāne pāne ca hitāstathāṣṭamaścāśvamārasya ||

AS.Ci.21.126 ālepanaṃ pragharṣaṇamavacūrṇanameta eva ca kaṣāyāḥ |

tailaghṛtapākayogaiśceṣyante kuṣṭhaśāntyartham ||

AS.Ci.21.127 sarṣapakarañjakośātakāni tailānyatheṅgudīnāṃ ca |

kuṣṭheṣu hitānyāhustailaṃ śreṣṭhaṃ ca khadirasārasya ||

AS.Ci.21.128 śītāḥ pradehasekāstiktaṃ sarpiḥ sirāvirekaśca |

viśaraṇadāhaklede visphoṭe carmadalane ca ||

AS.Ci.21.129 śīrṇanakharomamāṃsaḥ kṛmimānannāmbhasī tyajet kuṣṭhī |

sadhyodugdhaṃ dugdhaṃ ṣaṇmāsān kārabhaṃ bhajetsamadhu ||

AS.Ci.21.130 eḍagajaḥ saviḍaṅgo mūlānyāragvadhasya kuṣṭhānām |

uddālanaṃ ca dantā gośvavarāhoṣṭradantāśca ||

AS.Ci.21.131 rajanīdvayaṃ kṛmighnaṃ prapunāṭaṃ rājavṛkṣamūlaṃ ca |

kuṣṭhotpāṭanamagryaṃ sapippalīpākalaṃ yojyam ||

AS.Ci.21.132 śvitrāṇāṃ saviśeṣaṃ yoktavyaṃ sarvato viśuddhānām |

utsanneṣu ca lepāḥ savarṇakaraṇāstathābhyaṅgāḥ ||

AS.Ci.21.133 pakṣāt pakṣāt chardanānyabhyupeyānmāsānmāsācchodhanaṃ cāpyadhastāt |

śuddhirmūrdhnaḥsyāttrirātrāttrirātrāt ṣaṣṭhe ṣaṣṭhe māsyasṛṅmokṣaṇaṃ ca ||

AS.Ci.21.134 yo durvānto durvirikto 'thavā syāt kuṣṭhī doṣairuddhatairvyāpyate 'sau |

nissandehaṃ yātyasādhyatvamevaṃ tasmāt kṛtsnānnirharedasya doṣān ||

AS.Ci.21.135 vratadamayamasevātyāgaśīlābhiyogo dvijagurusurapūjā sarvasattveṣu maitrī |

jinajinasutatārābhāskarārādhanāni prakaṭitamalapāpaṃ kuṣṭhamunmūlayanti ||

iti ekaviṃśo 'dhyāyaḥ ||