Prakaraṇa 18

aṣṭāvakra uvāca||18||

yasya bodhodaye tāvatsvapnavadbhavati bhramaḥ|
tasmai sukhaikarūpāya namaḥ śāntāya tejase||18|1||
arjayitvākhilānarthānbhogānāpnoti puṣkalān|
na hi sarvaparityāgamantareṇa sukhī bhavet||18|2||
kartavyaduḥkhamārtaṇḍajvālādagdhāntarātmanaḥ|
kutaḥ praśamapīyūṣadhārāsāramṛte sukham||18|3||
bhavo+ayaṃ bhāvanāmātro na kiñcitparamārthataḥ|
nāstyabhāvaḥ svabhāvānāṃ bhāvābhāvavibhāvinām||18|4||
na dūraṃ na ca saṃkocāllabdhamevātmanaḥ padam|
nirvikalpaṃ nirāyāsaṃ nirvikāraṃ nirañjanam||18|5||
vyāmohamātraviratau svarūpādānamātrataḥ|
vītaśokā virājante nirāvaraṇadṛṣṭayaḥ||18|6||
samastaṃ kalpanāmātramātmā muktaḥ sanātanaḥ|
iti vijñāya dhīro hi kimabhyasyati bālavat||18|7||
ātmā brahmeti niścitya bhāvābhāvau ca kalpitau|
niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kim||18|8||
ayaṃ so+ahamayaṃ nāhamiti kṣīṇā vikalpanā|
sarvamātmeti niścitya tūṣṇīṃbhūtasya yoginaḥ||18|9||
na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā|
na sukhaṃ na ca vā duḥkhamupaśāntasya yoginaḥ||18|10||
svārājye bhaikṣyavṛttau ca lābhālābhe jane vane|
nirvikalpasvabhāvasya na viśeṣo+asti yoginaḥ||18|11||
kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekatā|
idaṃ kṛtamidaṃ neti dvandvairmuktasya yoginaḥ||18|12||
kṛtyaṃ kimapi naivāsti na kā+api hṛdi rañjanā|
yathā jīvanameveha jīvanmuktasya yoginaḥ||18|13||
kva mohaḥ kva ca vā viśvaṃ kva taddhyānaṃ kva muktatā|
sarvasaṃkalpasīmāyāṃ viśrāntasya mahātmanaḥ||18|14||
yena viśvamidaṃ dṛṣṭaṃ sa nāstīti karotu vai|
nirvāsanaḥ kiṃ kurute paśyannapi na paśyati||18|15||
yena dṛṣṭaṃ paraṃ brahma so+ahaṃ brahmeti cintayet|
kiṃ cintayati niścinto dvitīyaṃ yo na paśyati||18|16||
dṛṣṭo yenātmavikṣepo nirodhaṃ kurute tvasau|
udārastu na vikṣiptaḥ sādhyā+abhāvātkaroti kim||18|17||
dhīro lokaviparyasto vartamāno+api lokavat|
na samādhiṃ na vikṣepaṃ na lepaṃ svasya paśyati||18|18||
bhāvābhāvavihīno yastṛpto nirvāsano budhaḥ|
naiva kiñcitkṛtaṃ tena lokadṛṣṭyā vikurvatā||18|19||
pravṛttau vā nivṛttau vā naiva dhīrasya durgrahaḥ|
yadā yatkartumāyāti tatkṛtvā tiṣṭhataḥ sukham||18|20||
nirvāsano nirālambaḥ svacchando muktabandhanaḥ|
kṣiptaḥ saṃskāravātena ceṣṭate śuṣkaparṇavat||18|21||
asaṃsārasya tu kvāpi na harṣo na viṣādatā|
sa śītalamanā nityaṃ videha iva rājate||18|22||
kutrāpi na jihāsāsti hāśā vāpi na kutracit|
ātmārāmasya dhīrasya śītalācchatarātmanaḥ||18|23||
prakṛtyā śūnyacittasya kurvato+asya yadṛcchayā|
prākṛtasyeva dhīrasya na māno nāvamānatā||18|24||
kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā|
iti cintānurodhī yaḥ kurvannapi karoti na||18|25||
atadvādīva kurute na bhavedapi bāliśaḥ|
jīvanmuktaḥ sukhī śrīmānsaṃsarannapi śobhate||18|26||
nānāvicārasuśrānto dhīro viśrāntimāgataḥ|
na kalpate na jānāti na śṛṇoti na paśyati||18|27||
asamādheravikṣepānna mumukṣurna cetaraḥ|
niścitya kalpitaṃ paśyanbrahmaivāste mahāśayaḥ||18|28||
yasyāntaḥ syādahaṃkāro na karoti karoti saḥ|
nirahaṃkāradhīreṇa na kiñcidakṛtaṃ kṛtam||18|29||
nodvignaṃ na ca santuṣṭamakartṛ spandavarjitam|
nirāśaṃ gatasandehaṃ cittaṃ muktasya rājate||18|30||
nirdhyātuṃ ceṣṭituṃ vāpi yaccittaṃ na pravartate|
nirnimittamidaṃ kintu nirdhyāyati viceṣṭate||18|31||
tattvaṃ yathārthamākarṇya mandaḥ prāpnoti mūḍhatām|
athavā+a+ayāti saṃkocamamūḍhaḥ ko+api mūḍhavat||18|32||
ekāgratā nirodho vā mūḍhairabhyasyate bhṛśam|
dhīrāḥ kṛtyaṃ na paśyanti suptavatsvapade sthitāḥ||18|33||
aprayatnātprayatnādvā mūḍho nāpnoti nirvṛtim|
tattvaniścayamātreṇa prājño bhavati nirvṛtaḥ||18|34||
śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapañcaṃ nirāmayam|
ātmānaṃ taṃ na jānanti tatrābhyāsaparā janāḥ||18|35||
nāpnoti karmaṇā mokṣaṃ vimūḍho+abhyāsarūpiṇā|
dhanyo vijñānamātreṇa muktastiṣṭhatyavikriyaḥ||18|36||
mūḍho nāpnoti tadbrahma yato bhavitumicchati|
anicchannapi dhīro hi parabrahmasvarūpabhāk||18|37||
nirādhārā grahavyagrā mūḍhāḥ saṃsārapoṣakāḥ|
etasyānarthamūlasya mūlacchedaḥ kṛto budhaiḥ||18|38||
na śāntiṃ labhate mūḍho yataḥ śamitumicchati|
dhīrastattvaṃ viniścitya sarvadā śāntamānasaḥ||18|39||
kvātmano darśanaṃ tasya yo dṛṣṭamavalambate|
dhīrāstaṃ taṃ na paśyanti paśyantyātmānamavyayam||18|40||
kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai|
svārāmasyaiva dhīrasya sarvadā+asāvakṛtrimaḥ||18|41||
bhāvasya bhāvakaḥ kaścinna kiñcidbhāvako+aparaḥ|
ubhayā+abhāvakaḥ kaścidevameva nirākulaḥ||18|42||
śuddhamadvayamātmānaṃ bhāvayanti kubuddhayaḥ|
na tu jānanti saṃmohādyāvajjīvamanirvṛtāḥ||18|43||
mumukṣorbuddhirālambamantareṇa na vidyate|
nirālambaiva niṣkāmā buddhirmuktasya sarvadā||18|44||
viṣayadvīpino vīkṣya cakitāḥ śaraṇārthinaḥ|
viśanti jhaṭiti kroḍaṃ nirodhaikāgryasiddhaye||18|45||
nirvāsanaṃ hariṃ dṛṣṭvā tūṣṇīṃ viṣayadantinaḥ|
palāyante na śaktāste sevante kṛtacāṭavaḥ||18|46||
na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ|
paśyañchṛṇvanspṛśañjighrannaśnannāste yathāsukham||18|47||
vastuśravaṇamātreṇa śuddhabuddhirnirākulaḥ|
naivācāramanācāramaudāsyaṃ vā prapaśyati||18|48||
yadā yatkartumāyāti tadā tatkurute hyṛju|
śubhaṃ vāpyaśubhaṃ vāpi tasya ceṣṭā hi bālavat||18|49||
svātantryātsukhamāpnoti svātantryāllabhate param|
svātantryānnirvṛtiṃ gacchetsvātantryātparamaṃ padam||18|50||
akartṛtvamabhoktṛtvaṃ svātmano manyate yadā|
tadā kṣīṇā bhavantyeva samastāścittavṛttayaḥ||18|51||
ucchṛṅkhalāpyākṛtikā sthitirdhīrasya rājate|
na tu saṃspṛhacittasya śāntirmūḍhasya kṛtrimā||18|52||
vilasanti mahābhogairviśanti girigahvarān|
nirastakalpanā dhīrā abaddhā muktabuddhayaḥ||18|53||
śrotriyaṃ devatāṃ tīrthamaṅganāṃ bhūpatiṃ priyam|
dṛṣṭvā saṃpūjya dhīrasya na kāpi hṛdi vāsanā||18|54||
bhṛtyaiḥ putraiḥ kalatraiśca dauhitraiścāpi gotrajaiḥ|
vihasya dhikkṛto yogī na yāti vikṛtiṃ manāk||18|55||
santuṣṭo+api na santuṣṭaḥ khinno+api na ca khidyate|
tasyāścaryadaśāṃ tāṃ tāṃ tādṛśā eva jānate||18|56||
kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ|
śūnyākārā nirākārā nirvikārā nirāmayāḥ||18|57||
akurvannapi saṃkṣobhādvyagraḥ sarvatra mūḍhadhīḥ|
kurvannapi tu kṛtyāni kuśalo hi nirākulaḥ||18|58||
sukhamāste sukhaṃ śete sukhamāyāti yāti ca|
sukhaṃ vakti sukhaṃ bhuṅkte vyavahāre+api śāntadhīḥ||18|59||
svabhāvādyasya naivārtirlokavadvyavahāriṇaḥ|
mahāhrada ivākṣobhyo gatakleśaḥ sa śobhate||18|60||
nivṛtterapi mūḍhasya pravṛttirupajāyate|
pravṛttirapi dhīrasya nivṛttiphaladāyinī||18|61||
parigraheṣu vairāgyaṃ prāyo mūḍhasya dṛśyate|
dehe vigalitāśasya kva rāgaḥ kva virāgatā||18|62||
bhāvanā+abhāvanāsaktā dṛṣṭirmūḍhasya sarvadā|
bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī||18|63||
sarvārambheṣu niṣkāmo yaścaredbālavanmuniḥ|
na lepastasya śuddhasya kriyamāṇe+api karmaṇi||18|64||
sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ|
paśyañchṛṇvanspṛśañjighrannaśnannistarṣamānasaḥ||18|65||
kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanam|
ākāśasyeva dhīrasya nirvikalpasya sarvadā||18|66||
sa jayatyarthasaṃnyāsī pūrṇasvarasavigrahaḥ|
akṛtrimo+anavacchinne samādhiryasya vartate||18|67||
bahunātra kimuktena jñātatattvo mahāśayaḥ|
bhogamokṣanirākāṅkṣī sadā sarvatra nīrasaḥ||18|68||
mahadādi jagaddvaitaṃ nāmamātravijṛmbhitam|
vihāya śuddhabodhasya kiṃ kṛtyamavaśiṣyate||18|69||
bhramabhūtamidaṃ sarvaṃ kiñcinnāstīti niścayī|
alakṣyasphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati||18|70||
śuddhasphuraṇarūpasya dṛśyabhāvamapaśyataḥ|
kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo+api vā||18|71||
sphurato+anantarūpeṇa prakṛtiṃ ca na paśyataḥ|
kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣādatā||18|72||
buddhiparyantasaṃsāre māyāmātraṃ vivartate|
nirmamo nirahaṃkāro niṣkāmaḥ śobhate budhaḥ||18|73||
akṣayaṃ gatasantāpamātmānaṃ paśyato muneḥ|
kva vidyā kva ca vā viśvaṃ kva deho+ahaṃ mameti vā||18|74||
nirodhādīni karmāṇi jahāti jaḍadhīryadi|
manorathānpralāpāṃśca kartumāpnoti tatkṣaṇāt||18|75||
mandaḥ śrutvāpi tadvastu na jahāti vimūḍhatām|
nirvikalpo bahiryatnādantarviṣayalālasaḥ||18|76||
jñānādgalitakarmā yo lokadṛṣṭyāpi karmakṛt|
nāpnotyavasaraṃ kartuṃ vaktumeva na kiñcana||18|77||
kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiñcana|
nirvikārasya dhīrasya nirātaṅkasya sarvadā||18|78||
kva dhairyaṃ kva vivekitvaṃ kva nirātaṅkatā+api vā|
anirvācyasvabhāvasya niḥsvabhāvasya yoginaḥ||18|79||
na svargo naiva narako jīvanmuktirna caiva hi|
bahunātra kimuktena yogadṛṣṭyā na kiñcana||18|80||
naiva prārthayate lābhaṃ nā+alābhamanuśocati|
dhīrasya śītalaṃ cittamamṛtenaiva pūritam||18|81||
na śāntaṃ stauti niṣkāmo na duṣṭamapi nindati|
samaduḥkhasukhastṛptaḥ kiñcitkṛtyaṃ na paśyati||18|82||
dhīro na dveṣṭi saṃsāramātmānaṃ na didṛkṣati|
harṣāmarṣavinirmukto na mṛto na ca jīvati||18|83||
niḥsnehaḥ putradārādau niṣkāmo viṣayeṣu ca|
niścintaḥ svaśarīre+api nirāśaḥ śobhate budhaḥ||18|84||
tuṣṭiḥ sarvatra dhīrasya yathāpatitavartinaḥ|
svacchandaṃ carato deśānyatrā+astamitaśāyinaḥ||18|85||
patatūdetu vā deho nāsya cintā mahātmanaḥ|
svabhāvabhūmiviśrāntivismṛtāśeṣasaṃsṛteḥ||18|86||
akiñcanaḥ kāmacāro nirdvandvaśchinnasaṃśayaḥ|
asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ||18|87||
nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāñcanaḥ|
subhinnahṛdayagranthirvinirdhūtarajastamāḥ||18|88||
sarvatrānavadhānasya na kiñcidvāsanā hṛdi|
muktātmano vitṛptasya tulanā kena jāyate||18|89||
jānannapi na jānāti paśyannapi na paśyati|
bruvannapi na ca brūte ko+anyo nirvāsanādṛte||18|90||
bhikṣurvā bhūpatirvāpi yo niṣkāmaḥ sa śobhate|
bhāveṣu galitā yasya śobhanā+aśobhanā matiḥ||18|91||
kva svācchandyaṃ kva saṃkocaḥ kva vā tattvaviniścayaḥ|
nirvyājārjavabhūtasya caritārthasya yoginaḥ||18|92||
ātmaviśrāntitṛptena nirāśena gatārtinā|
antaryadanubhūyeta tatkathaṃ kasya kathyate||18|93||
supto+api na suṣuptau ca svapne+api śayito na ca|
jāgare+api na jāgarti dhīrastṛptaḥ pade pade||18|94||
jñaḥ sacinto+api niścintaḥ sendriyo+api nirindriyaḥ|
sabuddhirapi nirbuddhiḥ sāhaṃkāro+anahaṃkṛtiḥ||18|95|||
na sukhī na ca vā duḥkhī na virakto na saṅgavān|
na mumukṣurna vā mukto na kiñcinna ca kiñcana||18|96||
vikṣepe+api na vikṣiptaḥ samādhau na samādhimān|
jāḍye+api na jaḍo dhanyaḥ pāṇḍitye+api na paṇḍitaḥ||18|97||
mukto yathāsthitisvasthaḥ kṛtakartavyanirvṛtaḥ|
samaḥ sarvatra vaitṛṣṇyānna smaratyakṛtaṃ kṛtam||18|98||
na prīyate vandyamāno nindyamāno na kupyati|
naivodvijati maraṇe jīvane nābhinandati||18|99||
na dhāvati janākīrṇaṃ nāraṇyamupaśāntadhīḥ|
yathātathā yatratatra sama evāvatiṣṭhate||18|100||