Prakaraṇa 19

janaka uvāca||19||

tattvavijñānasandaṃśamādāya hṛdayodarāt|
nānāvidhaparāmarśaśalyoddhāraḥ kṛto mayā||19|1||
kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekatā|
kva dvaitaṃ kva ca vā+advaitaṃ svamahimni sthitasya me||19|2||
kva bhūtaṃ kva bhaviṣyadvā vartamānamapi kva vā|
kva deśaḥ kva ca vā nityaṃ svamahimni sthitasya me||19|3||
kva cātmā kva ca vā+anātmā kva śubhaṃ kvāśubhaṃ tathā|
kva cintā kva ca vā+acintā svamahimni sthitasya me||19|4||
kva svapnaḥ kva suṣuptirvā kva ca jāgaraṇaṃ tathā|
kva turīyaṃ bhayaṃ vā+api svamahimni sthitasya me||19|5||
kva dūraṃ kva samīpaṃ vā bāhyaṃ kvābhyantaraṃ kva vā|
kva sthūlaṃ kva ca vā sūkṣmaṃ svamahimni sthitasya me||19|6||
kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikam|
kva layaḥ kva samādhirvā svamahimni sthitasya me||19|7||
alaṃ trivargakathayā yogasya kathayā+apyalam|
alaṃ vijñānakathayā viśrāntasya mamātmani||19|8||