235-b
वातिके तु प्रतिश्याये पिबेत्सर्पिर्यथाक्रमम्
पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन च ॥ १२ ॥
नस्यादिषु विधिं कृत्स्नमवेक्षेतार्दितेरितम् ।
पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम् ॥ १३ ॥
परिषेकान्प्रदेहांश्च कुर्यादपि च शीतलान् ।
कफजे सर्पिषा स्निग्धं तिलमाषविपक्वया ॥ १४ ॥
यवाग्वा वामयित्वा वा कफघ्नं क्रममाचरेत् ।
दार्वीङ्गुदीनिकुम्भैश्च किणिह्या सुरसेन च ॥ १६ ॥
वर्तयोऽत्र कृता योज्या धूमपाने यथाविधि ।
अथवा सघृतान्सक्तून्कृत्वा मल्लिकसम्पुटे ।
नवप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत् ॥ १७ ॥
यः पिबति शयनकाले शयनारूढः सुशीतलं मह्यां
सलिलं पीनसयुक्तः स मुच्यते तेन रोगेण ॥ १८ ॥
पुटपक्वं जयापत्रं सिन्धुतैलसमन्वितम् ।
प्रतिश्यायेषु सर्वेषु शीलितं परमौषधम् ॥ १९ ॥
सोषणं गुडसंयुक्तं स्निग्धदध्यम्लभोजनम् ।
नवप्रतिश्यायहरं विशेषात्कफपाचनम् ॥ २० ॥
प्रतिश्याये नवे शस्तो यूषश्चिञ्चादलोद्भवः ।
ततः पक्वं कफं ज्ञात्वा हरेच्छीर्षविरेचनैः ॥ २१ ॥
शिरसोऽभ्यञ्जनस्वेदनस्यकट्वम्लभोजनैः ।
वमनैर्घृतपानैश्च तान्यथास्वमुपाचरेत् ॥ २२ ॥
भक्षयति भुक्तमात्रे
सलवणमुत्स्विन्नमाषमत्युष्णम् ।
स जयति सर्वसमुत्थं
चिरजातं च प्रतिश्यायम् ॥ २३ ॥
पिप्पल्यः शिग्रुबीजानि विडङ्गं मरिचानि च ।
अवपीडः प्रशस्तोऽयं प्रतिश्यायनिवारणः ॥ २४ ॥
समूत्रपिष्टाश्चोद्दिष्टाः क्रियाः क्रिमिषु योजयेत् ।
नावनार्थं क्रिमिघ्नानि भेषजानि च बुद्धिमान् ।
शेषाणां तु विकाराणां यथास्वं स्याच्चिकित्सितम् ॥ २५ ॥