28-b
सौवर्चलं सैन्धवं च बिडमौद्भिदमेव च ।
सामुद्रेण समं पञ्च लवणान्यत्र योजयेत् ॥ १० ॥
श्रीफलशलाटुकल्को
नागरचूर्णेन मिश्रितः सगुडः ।
ग्रहणीगदमत्युग्रं
तक्रभुजा शीलितो जयति ॥ ११ ॥
जम्बूदाडिमशृङ्गाटपाठाकंचटपल्लवैः ।
पक्वं पर्युषितं बालबिल्वं सगुडनागरम् ॥ १२ ॥
हन्ति सर्वानतीसारान्ग्रहणीमतिदुस्तराम् ।
नागरातिविषामुस्तक्वाथः स्यादामपाचनः ॥ १३ ॥
चूर्णं हिङ्ग्वष्टकं वातग्रहण्यां तु घृतानि च ।
नागरातिविषामुस्तं धातकीं सरसाञ्जनम् ॥ १४ ॥
वत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम् ।
पिबेत्समांशं तच्चूर्णं सक्षौद्रं तण्डुलाम्बुना ॥ १५ ॥
पैत्तिके ग्रहणीदोषे रक्तं यश्चोपवेश्यते ।
अर्शांस्यथ गुदे शूलं जयेच्चैव प्रवाहिकाम् ॥ १६ ॥
नागराद्यमिदं चूर्णं कृष्णात्रेयेण पूजितम् ।
शीतकषायमानेन तण्डुलोदककल्पना ॥ १७ ॥
केऽप्यष्टगुणतोयेन प्राहुस्तण्डुलभावनाम् ।