30-a
कर्षोन्मिता तुगाक्षीरी चातुर्जातं द्विकार्षिकम् ॥ ३३ ॥
यवानीधान्यकाजाजीग्रन्थिव्योषं पलांशिकम् ।
पलानि दाडिमादष्टौ सितायाश्चैकतः कृतः ॥ ३४ ॥
गुणैः कपित्थाष्टकवच्चूर्णोऽयं दाडिमाष्टकः ।
चतुःपलं सुधाकाण्डात्त्रिपलं लवणत्रयात् ॥ ३५ ॥
वार्ताकुकुडवश्चार्कादष्टौ द्वे चित्रकात्पले ।
दग्धानि वार्ताकुरसे गुडिका भोजनोत्तराः ॥ ३६ ॥
भुक्तं भुक्तं पचन्त्याशु कासश्वासार्शसां हिताः ।
विषूचिकाप्रतिश्यायहृद्रोगघ्नाश्च ता हिताः ॥ ३७ ॥
त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात्पले ।
सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत् ॥ ३८ ॥
मसूरस्य कषायेण बिल्वगर्भं पचेद्धृतम् ।
हन्ति कुक्ष्यामयान्सर्वान्ग्रहणीपाण्डुकामलाः ॥ ३९ ॥
केवलं ब्रीहिप्राण्यङ्गक्वाथो व्युष्टस्तु दोषलः ।